$1
डोलानवरत्नमालिका
$1

डोलानवरत्नमालिका

श्रीधरवेङ्कटेशार्यकृता श्रीमद्भिरक्षिवलनैः परितस्सरोज- श्रेणीं किरन्नधिहिरण्मयदिव्यडोलम् । यः श्रीधराकलितमाकलयन् मुदा त- दान्दोळनं स्फुरति नन्दशिशुं तमीडे ॥ १॥ आन्दोळनेन मणिसुन्दरडोळिकायां स श्रीधरोपकलितानि समश्नुवानः । मन्दस्मितेन मधुरेण निजान् विधिन्वन् नन्दार्भको भवतु मे नयनाध्वनीनः ॥ २॥ माणिक्यकुण्डलमनोहरतारहारा- द्युद्दामभूषमुपबर्हनिविष्टबाहुम् । तं श्रीधराश्रितपदं श्रितदिव्यडोलं बालं नुमः कमपि वासवरत्ननीलम् ॥ ३॥ यः श्रीधरस्मरहरादिविलोचनाञ्ज- ल्यादीयमानपवनो रमतेऽधिडोलम् । आन्दोळनेन जननीकलितेन नन्दन् मन्दं हसन्मनसि मेऽस्तु स नन्दसूनुः ॥ ४॥ अत्रामृतं प्रविचकास्त्यमृतार्थिनां त- दासेव्यमेतदिति बोधयितुं पदं स्वम् । आस्ये निधाय रसयन्नधिरत्नडोलं अग्रेऽस्तु मेऽभ्ररुचिरार्भकसार्वभौमः ॥ ५॥ डोलाधिरूढमुपबर्हधृतापराङ्गं फालान्तराकलितहीरललन्तिकाढ्यम् । वैयाघ्रचारुनखराञ्चितमभ्रनीलं बालं कदा ननु पिबानि दृशा विशङ्कम् ॥ ६॥ डोलां गतस्तदनुषञ्जितरत्नगुच्छे दृष्ट्वा स्वबिम्बमपरार्भकविभ्रमेण । अव्यक्तजल्पदरहासमुखैर्विलासैः दीव्यन्ममास्तु हृदि दिव्यशिशुः सलीलम् ॥ ७॥ आकल्पितैणमदचित्रकभूतिरेख- फालं कपोलतलबिम्बितकर्णभूषम् । डोलां गतं व्रजवधूपरि चुम्ब्यमान- श्रीमन्मुखं कमपि दिव्यशिशुं स्मरामः ॥ ८॥ आभीरपुण्यविभवावतरोऽधिडोलं यः श्रीधराकलिततच्चलनैः प्रहृष्यन् । अत्येधितैः कलशसिन्धुतरङ्गडोला- न्दोलैरिवास्तु हृदि मे स किशोरमौलिः ॥ ९॥ श्रीबालकृष्णविनुतिं नवरत्नमाला- ख्यानामिमां परिपठत्युदितादरो यः । सत्पुत्रसम्पदमियादचलाञ्च लक्ष्मीं श्रीकृष्णभक्ततिलकश्च भवेत्स धन्यः ॥ १०॥ इति श्रीधरवेङ्कटेशार्यकृता डोलानवरत्नमालिका समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : DolAnavaratnamAlikA
% File name             : DolAnavaratnamAlikA.itx
% itxtitle              : DolAnavaratnamAlikA (shrIdharaveNkaTeshAryavirachitA)
% engtitle              : DolAnavaratnamAlikA
% Category              : vishhnu, nava, shrIdhara-venkaTesha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shridharavenkatesa of Tiruvisanallur or Ayyaval with respect
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org