% Text title : OMnamonArAyaNAya aShTAksharamantramAhAtmya % File name : OMnamonArAyaNAyaaShTAksharamantramAhAtmya.itx % Category : vishhnu, narayana, stotra, vishnu, mAhAtmya, mantra % Location : doc\_vishhnu % Proofread by : Singanallur Ganesan singanallur at gmail.com % Translated by : https://archive.org/details/NarsimhaPuranGitapress % Description-comments : Narasimhapurana adhyAya 17 % Latest update : June 6, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. OM namo नारायणाय अष्टाक्षरमाहात्म्यं ..}## \itxtitle{.. OM नमो नारायणाय अष्टाक्षरमाहात्म्यम् ..}##\endtitles ## श्रीशुक उवाच \-\- किं जपन् मुच्यते तात सततं विष्णुतत्परः । संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ 1॥ व्यास उवाच \-\- अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् । यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥ 2॥ हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् । एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ॥ 3॥ एकान्ते निर्जनस्थाने विष्णवग्रे वा जलान्तिके । जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ॥ 4॥ अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम् । छन्दश्च दैवी गायत्री परमात्मा च देवता ॥ 5॥ शुक्लवर्णं च ओंकारं नकारं रक्तमुच्यते । मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते ॥ 6॥ राकारं कुङ्कुमाभं तु यकारं पीतमुच्यते । णाकारमञ्जनाभं तु यकारं बहुवर्णकम् ॥ 7॥ OM नमो नारायणायेति मन्त्रः सर्वार्थसाधकः । भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः । वेदानां प्रणवेनैष सिद्धो मन्त्रः सनातनः ॥ 8॥ सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः । एनमष्टाक्षरं मन्त्रं जपन्नारायणं स्मरेत् ॥ 9॥ संध्यावसाने सततं सर्वपापैः प्रमुच्यते । एष एव परो मन्त्र एष एव परं तपः ॥ 10॥ एष एव परो मोक्ष एष स्वर्ग उदाहृतः । सर्ववेदरहस्येभ्यः सार एष समुद्धॄतः ॥ 11॥ विष्णुना वैष्णवानां हि हिताय मनुजां पुरा । एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् ॥ 12॥ स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये । जपे दाने च होमे च गमने ध्यानपर्वसु ॥ 13॥ जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा । जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः ॥ 14॥ मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः । स्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम् ॥ 15॥ स गच्छेत् परमं देवं नारायणमनामयम् । गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् ॥ 16॥ महापातकयुक्तोऽपि मुच्यते नात्र संशयः । हृदि कृत्वा हरिं देवं मन्त्रमेनं तु यो जपेत् ॥ 17॥ सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम् । प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति ॥ 18॥ द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात् । तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् ॥ 19॥ चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात् । पञ्चमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात् ॥ 20॥ तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः । सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते ॥ 21॥ अष्टमेन तु लक्षेण निर्वाणमधिगच्छति । स्वस्वधर्मसमायुक्तो जपं कुर्याद् द्विजोत्तमः ॥ 22॥ एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रितः । दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः ॥ 23॥ जापिनं नोपसर्पन्ति चौरक्षुद्राधयस्तथा । एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः ॥ 24॥ जपेन्नारायणं मन्त्रमेतन्मृत्युभयापहम् । मन्त्राणां परमो मन्त्रो देवतानां च दैवतम् ॥ 25॥ गुह्यानां परमं गुह्यमोंकाराद्यक्षराष्टकम् । आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः ॥ 26॥ धर्मार्थकाममोक्षांश्च लभते च जपन्नरः । एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् ॥ 27॥ एतत् सिद्धिकरं नृणां मन्त्ररूपं न संशयः । ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः ॥ 28॥ एतदेव परं जप्त्वा परां सिद्धिमितो गताः । ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तरविधानतः । अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ॥ 29॥ नारायणाय नम इत्ययमेव सत्यं संसारघोरविषसंहरणाय मन्त्रः । शृण्वन्तु भव्यमतयो मुदितास्त्वरागा उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥ 30॥ भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहम् । हे पुत्र शिष्याः शृणुत न मन्त्रोऽष्टाक्षरात्परः ॥ 31॥ सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते । वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः ॥ 32॥ आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ 33॥ इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम् । कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम् ॥ 34॥ अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम् । जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि ॥ 35॥ इदं स्तवं व्यासमुखात्तु निस्सृतं संध्यात्रये ये पुरुषाः पठन्ति । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरमपेतभयास्तरन्ति ॥ 36॥ इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः ॥ 17॥ ## णरसिम्हपुरन अध्याय 17 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}