% Text title : shrI achyutastotram from garuDapurANa % File name : achyutastotramgaruDapurANa.itx % Category : vishhnu, vyAsa % Location : doc\_vishhnu % Author : Vyasa % Proofread by : NA % Source : श्रीगारुडे महापुराणे अध्याय 234 मार्कण्डेयकृतं (or 226) % Latest update : December 12, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. achyutastotram from Garuda Purana ..}## \itxtitle{.. achyutastotram चक्रधरस्तोत्रं च ..}##\endtitles ## गरुडपुराणान्तर्गतम् सूत उवाच । वक्ष्येऽहमच्युतस्तोत्रं शृणु शौनक सर्वदम् । ब्रह्मा पृष्टो नारदाय यथोवाच तथापरम् ॥ 1॥ नारद उवाच । यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया । प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि ॥ 2॥ ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः । सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम् ॥ 3॥ ब्रह्मोवाच । मुने स्तोत्रं प्रवक्ष्यामिः वासुदेवस्य मुक्तिदम् । शृणु येन स्तुतः सम्यक्पूजाकाले प्रसीदति ॥ 4॥ OM नमो भगवते वासुदेवाय नमः सर्वापहारिणे । सर्वपापहारिणे नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे ॥ 5॥ नमः सर्वसुरेशाय नमः श्रीवत्सधारिणे । नमश्चर्मासिहस्ताय नमः पङ्कजमालिने ॥ 6॥ नमो विश्वप्रतिष्ठाय नमः पीताम्बराय च । नमो नृसिंहरूपाय वैकुण्ठाय नमोनमः ॥ 7॥ नमः पङ्कजनाभाय नमः क्षीरोदशायिने । नमः सहस्रशीर्षाय नमो नागाङ्गशायिने ॥ 8॥ नमः परशुहस्ताय नमः क्षत्त्रान्तकारिणे । नमः सत्यप्रतिज्ञाय ह्यजिताय नमोनमः ॥ 9॥ नमस्त्रै लोक्यनाथाय नमश्चक्रधारय च । नमः शिवाय सूक्ष्माय पुराणाय नमोनमः ॥ 10॥ नमो वामनरूपाय बलिराज्यापहारिणे । नमो यज्ञवराहाय गोविन्दाय नमोनमः ॥ 11॥ नमस्ते परमानन्द नमस्ते परमाक्षर । नमस्ते ज्ञानसद्भाव नमस्ते ज्ञानदायक ॥ 12॥ नमस्ते परमाद्वैत नमस्ते पुरुषोत्तम । नमस्ते विश्वकृद्देव नमस्ते विश्वभावन ॥ 13॥ नमस्तेऽस्तु विश्वनाथ नमस्ते विश्वकारण । नमस्ते मधुदैत्यघ्न नमस्ते रावणान्तक ॥ 14॥ नमस्ते कंसकेशिघ्न नमस्ते कैटभार्दन । नमस्ते शतपत्राक्ष नमस्ते गरुडध्वज ॥ 15॥ नमस्ते कालनेमिघ्न नमस्ते गरुडासन । नमस्ते देवकीपुत्र नमस्ते वृष्णिनन्दन ॥ 16॥ नमस्ते रुक्मिणीकान्त नमस्ते दितिनन्दन । नमस्ते गोकुलावास नमस्ते गोकुलप्रिय ॥ 17॥ जय गोपवपुः कृष्ण जय गोपीजनप्रिय । जय गोवर्धनाधार जय गोकुलवर्धन ॥ 18॥ जय रावणवीरघ्न जय चाणूरनाशन । जय वृष्णिकुलोद्द्योत जय कालीयमर्दन ॥ 19॥ जय सत्य जगत्साक्षिन्जय सर्वार्थसाधक । जय वेदान्तविद्वेद्य जय सर्वद माधव ॥ 20॥ जय सर्वाश्रयाव्यक्त जय सर्वग माधव । जय सूक्ष्मचिदान्दन जय चित्तनिरञ्जन ॥ 21॥ जयस्तेऽस्तु निरालम्ब जय शान्त सनातन । जय नाथ जगत्पुष्ट (त्पूज्य) जय विष्णो नमोऽस्तूते ॥ 22॥ त्वं गुरुस्त्वं हरे शिष्यस्त्वं दीक्षामन्त्रमण्डलम् । त्वं न्यासमुद्रासमयास्त्वं च पुष्पादिसाधनम् ॥ 23॥ त्वमाधारस्त्व ह्यनन्तस्त्वं कूर्मस्त्वं धराम्बुजम् । धर्मज्ञानादयस्त्वं हि वेदिमण्डलशक्तयः ॥ 24॥ त्वं प्रभो छलभृद्रामस्त्वं पुनः स खरान्तकः । त्वं ब्रह्मर्षिश्चदेवस्त्वं विष्णुः सत्यपराक्रमः ॥ 25॥ त्वं नृसिंहः परानन्दो वराहस्त्वं धराधरः । त्वं सुपर्णस्तथा चक्रं त्वं गदा शङ्ख एव च ॥ 26॥ त्वं श्रीः प्रभो त्वं मुष्टिसत्वं त्वं माला देव शाश्वती । श्रीवत्सः कौस्तुभस्त्वं हि शार्ङ्गी त्वं च तथेषुधिः ॥ 27॥ त्वं खड्गचर्मणा सार्धं त्वं दिक्पालास्तथा प्रभो । त्वं वेधास्त्वं विधाता च त्वं यमस्त्वं हुताशनः ॥ 28॥ त्वं धनेशस्त्वमीशानस्त्वमिन्द्रस्त्वमपांपतिः । त्वं रक्षोऽधिपतिः साध्यस्त्वं वायुस्त्वं निशाकरः ॥ 29॥ आदित्या वसवो रुद्रा अश्विनौ त्वं मरुद्गणाः । त्वं दैत्या दानवा नागास्त्वं यक्षा राक्षसाः खगाः ॥ 30॥ गन्धर्वाप्सरसः सिद्धाः पितरस्त्वं महामराः । भूतानि विषयस्त्वं हि त्वमव्यक्तेन्द्रियाणि च ॥ 31॥ मनोबुद्धिरहङ्कारः क्षेत्रज्ञस्त्वं हृदीश्वरः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः समित्कुशः ॥ 32॥ त्वं वेदी त्वं हरे दीक्षा त्वं यूपस्त्वं हुताशनः । त्वं पत्नी त्वं पुरोडाशस्त्वं शाला स्त्रुक्च त्वं स्तुवः ॥ 33॥ ग्रावाणः सकलं त्वं हि सदस्यास्त्वं सदाक्षिणः । त्वं सूर्पादिस्त्वं च ब्रह्मा मुसलोलूखले ध्रुवम् ॥ 34॥ त्वं होता यजमानस्त्वं त्वं धान्यं पशुयाजकः । त्वमध्वर्युस्त्वमुद्गाता त्वं यज्ञः पुरुषोत्तमः ॥ 35॥ दिक्पातालमहि व्योम द्यौस्त्वं नक्षत्रकारकः । देवतिर्यङ्मनुष्येषु जगदेतच्चराचरम् ॥ 36॥ यत्किञ्चिद्दृश्यते देव ब्रह्माण्डमखिलं जगत् । तव रूपमिदं सर्वं दृष्ट्यर्थं संप्रकाशितम् ॥ 37॥ नाथयन्ते परं ब्रह्म दैवेरपि दुरासदम् । कस्तज्जानाति विमलं योगगम्यमतीन्द्रियम् ॥ 38॥ अक्षयं पुरुषं नित्यमव्यक्तमजमव्ययम् । प्रलयोत्पत्तिरहितं सर्वव्यापिनमीश्वरम् ॥ 39॥ सर्वज्ञं निर्गुणं शुद्धमानन्दमजरं परम् । बोधरूपं ध्रुवं शान्तं पूर्णमद्वैतमक्षयम् ॥ 40॥ अवतारेषु या मूर्तिर्विदूरे देव दृश्यते । परं भावमजानन्तस्त्वां भजन्ति दिवौकसः ॥ 41॥ कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम । अराधयितुमीशान मनोगम्यमगोचरम् ॥ 42॥ इह यन्मण्डले नाथ पूज्यते विधिवत्क्रमैः । पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः ॥ 43॥ संकर्षणादिभेदेन तव यत्पूजिता मया । क्षन्तुमर्हसि तत्सर्वं यत्कृतं न कृतं मया ॥ 44॥ न शक्नोमि विभो सम्यक्कर्तुं पूजां यथोदिताम् । यत्कृतं जपहोमादि असाध्यं पुरुषोत्तम ॥ 45॥ विनिष्पादयितुं भक्त्या अत स्त्वां क्षमयाम्यहम् । दिवा रात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः ॥ 46॥ अचला तु हरे ! भक्तिस्तवाङ्घ्रियुगले मम । शरीरेण तथा प्रीतिर्न च धर्मादिकेषु च ॥ 47॥ यथा त्वयि जगन्नाथ प्रीतिरात्यन्तिकी मम । किं तेन न कृतं कर्म स्वर्गमोक्षादिसाधनम् ॥ 48॥ यस्य विष्णौ दृढा भक्तिः सर्वकामफलप्रदे । पूजां कर्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत ॥ 49॥ स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते । इति चक्रधरस्तोत्रं मया सम्यगुदाहृतम् । स्तौहि विष्णुं मुने भक्त्या यदीच्छसि परं पदम् ॥ 50॥ स्तोत्रेणानेन यः स्तौति पूजाकाले जगद्गुरुम् ॥ 51॥ अचिराल्लभते मोक्षं छित्वा संसारबन्धनम् । अन्योऽपि यो जपेद्भक्त्या त्रिसन्ध्यं नियतः शुचिः ॥ 52॥ इदं स्तोत्रं मुने सोऽपि सर्वकाममवाप्नुयात् । पुत्रार्थी लभते पुत्रान्बद्धो मुच्येत बन्धनात् ॥ 53॥ रोगाद्विमुच्यते रागी लभते निर्धनो धनम् । विद्यार्थो लभते विद्यां भाग्यं कीर्तिं च विन्दति ॥ 54॥ यशः जाति स्मरत्वं मेधावी यद्यदिच्छति चेतसा । स धन्यः सर्ववित्प्राज्ञः स साधुः सर्वकर्मकृत् ॥ 55॥ स सत्यवाक्यश्छुचिर्दाता यः स्तौति पुरुषोत्तमम् । असंभाष्या हि ते सर्वे सर्वधर्मबहिष्कृताः ॥ 56॥ येषां प्रवर्तने नास्ति हरिमुद्दिश्य सत्क्रिया । न शुद्धं विद्यते तस्य मनो वाक्च दुरात्मनः ॥ 57॥ यस्य सर्वार्थदे विष्णौ भक्तिर्नाव्यभिचारिणी । आराध्य विधिवद्देवं हरिं सर्वसुखप्रदम् ॥ 58॥ प्राप्नोति पुरुषः सम्यग्यद्यत्प्रार्थयते फलम् । कर्म कामादिकं सर्वं श्रद्धधानः सुरोत्तमः । असुरादिवपुः सिद्धैर्देयते यस्य नान्तरम् ॥ 59॥ सकलमुनिभिराद्यश्चिन्त्यते यो हि शुद्धो निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी । तमजममृतमीशं वासुदेवं नतोऽस्मि भयमरणविहीनं नित्यमानन्दरूपम् ॥ 60॥ निखिलभुवननाथं शाश्वतं सुप्रसन्नं त्वतिविमलविशुद्धं निर्गुणं भावपुष्पैः । सुखमुदितसमस्तं पूजयाम्यात्मभावं विशतु हृदयपद्मे सर्वसाक्षी चिदात्मा ॥ 61॥ एवं मयोक्तं परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः । तस्माद्विचिन्त्यः परमेश्वरोऽसौ विमुक्तिकामेन नरेण सम्यक् ॥ 62॥ बोधस्वरूपं पुरुषं पुराणमादित्यवर्णं विमलं विशुद्धम् । सञ्चिन्त्य विष्णुं परमद्वितीयं कस्तत्र योगी न लंय प्रयाति ॥ 63॥ इमं स्तवं यः सततं मनुष्यः पठेच्च तद्वत्प्रयतः प्रशान्तः । स धूतपाप्मा विततप्रभावः प्रयाति लोकं विततं मुरारेः ॥ 64॥ यः प्रार्थयत्यर्थमशेषसौख्यं धर्मं च कामं च तथैव मोक्षम् । स सर्वमुत्सृज्य परं पुराणं प्रयाति विष्णुं शरणं वरेण्यम् ॥ 65॥ विभुं प्रभुं विश्वधरं विशुद्धमशेषसंसारविनाशहेतुम् । यो वासुदेवं विमलं प्रपन्नः स मोक्षमाप्नोति विमुक्तसङ्गः ॥ 66॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे\- .अच्युतस्तोत्रं नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ ## \medskip\hrule\medskip Garuda Purana 1,234.1-66 (varied 227 with 56 verses) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}