अदितिकृतं कृष्णस्तोत्रम्

अदितिकृतं कृष्णस्तोत्रम्

अदितिरुवाच । जयाशेषदुःखौघनाशैकहेतो जयानन्तमाहात्म्ययोगाभियुक्त । जयानादिमध्यान्तविज्ञानमूर्त्ते जयाशेषकल्पामलानन्दरूप ॥ १॥ नमो विष्णवे कालरूपाय तुभ्यं नमो नारसिंहाय शेषाय तुभ्यम् । नमः कालरुद्राय संहारकर्त्रे नमो वासुदेवाय तुभ्यं नमस्ते ॥ २॥ नमो विश्वमायाविधानाय तुभ्यं नमो योगगम्याय सत्याय तुभ्यम् । नमो धर्मविज्ञाननिष्ठाय तुभ्यं नमस्ते वराहाय भूयो नमस्ते ॥ ३॥ नमस्ते सहस्रार्कचन्द्राभमूर्त्ते नमो वेदविज्ञानधर्माभिगम्य । नमो देवदेवादिदेवाय तुभ्यं प्रभो विश्वयोनेऽथ भूयो नमस्ते ॥ ४॥ नमः शम्भवे सत्यनिष्ठाय तुभ्यं नमो हेतवे विश्वरूपाय तुभ्यम् । नमो योगपीठान्तरस्थाय तुभ्यं शिवायैकरूपाय भूयो नमस्ते ॥ ५॥ एवं स भगवान् कृष्णो देवमात्रा जगन्मयः । तोषितश्छन्दयामास वरेण प्रहसन्निव ॥ ६॥ इति कूर्मपुराणे पूर्वभागे सप्तदशाध्यायान्तर्गतं अदितिकृतं कृष्णस्तोत्रं समाप्तम् । कूर्मपुराणे पूर्वभागे १७/१९-२३ Proofread by PSA Easwaran
% Text title            : Aditikritam Krishna Stotram
% File name             : aditikRRitaMkRRiShNastotram.itx
% itxtitle              : kRiShNastotram (aditikRitaM kUrmapurANAntargatam)
% engtitle              : aditikRitaM kRiShNastotram
% Category              : vishhnu, stotra, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Kurmapurana, kUrmapurANe pUrvabhAge 17/19-23
% Indexextra            : (Hindi, English)
% Latest update         : August 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org