श्रीबालकृष्णाष्टकम् २

श्रीबालकृष्णाष्टकम् २

श्रीकृष्णदासकृतं श्रीमन्नन्दयशोदाहृदयस्थितभावतत्परो भगवान् । पुत्रीकृतनिजरूपः स जयति पुरतः कृपालुर्बालकृष्णः ॥ १॥ कथमपि रिङ्गणमकरोदङ्गणगतजानुघर्षणोद्युक्तः । कटितटकिङ्किणिजालस्वनशङ्कितमानसः सदा ह्यास्ते ॥ २॥ विकसितपङ्कजनयनः प्रकटितहर्षः सदैव धूसराङ्गः । परिगच्छति कटिभङ्गप्रसरीकृतपाणियुग्माभ्याम् ॥ ३॥ उपलक्षितदधिभाण्डः स्फुरितब्रह्माण्डविग्रहो भुङ्क्ते । मुष्टीकृतनवनीतः परमपुनीतो मुग्धभावात्मा ॥ ४॥ नम्रीकृतविधुवदनः प्रकटीकृतचौर्यगोपनायासः । स्वाम्बोत्सङ्गविलासः क्षुधितः सम्प्रति दृश्यते स्तनार्थी ॥ ५॥ सिंहनखाकृतिभूषणभूषितहृदयः सुशोभते नित्यम् । कुण्डलमण्डितगण्डः साञ्जननयनो निरञ्जनः शेते ॥ ६॥ कार्यासक्तयशोदागृहकर्मावरोधकः सदाऽऽस्ते । तस्याः स्वान्तनिविष्टप्रणयप्रभाजनो यतोऽयम् ॥ ७॥ इत्थं व्रजपतितरुणी नमनीयं ब्रह्मरुद्राद्यैः । कमनीयं निजसूनुं लालयति स्म प्रत्यहं प्रीत्या ॥ ८॥ श्रीमद्वल्लभकृपया विशदीकृतमेतदष्टकं पठेद्यः । तस्य दयानिधिकृष्णे भक्तिः प्रेमैकलक्षणा शीघ्रम् ॥ ९॥ इति श्रीकृष्णदासकृतं बालकृष्णाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : bAlakRRiShNAShTakam 2
% File name             : bAlakRRiShNAShTakam2.itx
% itxtitle              : bAlakRiShNAShTakam 2 (kRiShNadAsavirachitaM shrImannandayashodAhRidayasthitabhAvatatparo bhagavAn)
% engtitle              : bAlakRRiShNAShTakam 2
% Category              : vishhnu, aShTaka, krishna, puShTimArgIya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org