श्रीकृष्णस्तोत्रं बालकृतम् अथवा दावानल संहरण स्तोत्रम्

श्रीकृष्णस्तोत्रं बालकृतम् अथवा दावानल संहरण स्तोत्रम्

बाला ऊचुः - यथा सुरक्षित ब्रह्मन् सर्वापत्स्वेव नः कुलम् । तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥ १॥ त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता । स्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥ २॥ वह्निर्वा वरूणो वाऽपि चन्द्रो वा सूर्य एव च । नमः कुबेरः पवन ईशानाद्याश्च देवता ॥ ३॥ ब्रह्मेश-शेष-धर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः । मानवाश्च तथा दैत्या यक्ष-राक्षस-किन्नराः ॥ ४॥ ये ये चराऽचराश्चैव सर्वे तव विभूतयः । आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५॥ अभयं देहि गोविंद वह्निसंहरणं कुरु । वयं त्वां शरणं यामो रक्ष नः शरणागतान् ॥ ६॥ इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् । दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७॥ दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः । सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः ॥ ८॥ इदं स्तोत्रं महापुण्यं प्रातरूत्थाय यः पठेत् । वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि ॥ ९॥ शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे । स्तोत्रमेतत् पठित्वा तु मुच्यते नाऽत्र संशयः ॥ १०॥ शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् । इह लोके हरेर्भक्तिमन्ते दास्यं लभेध्रुवम् ॥ ११॥ ॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे बालकृतं कृष्णस्तोत्रं अथवा दावानल संहरण स्तोत्रं सम्पूर्णम् ॥ Proofread by Subrahmanyam Gorty subrahmanyam\_gorty at yahoo.com
% Text title            : bAlakRitaM kRiShNastotram
% File name             : baalakrishnastotra.itx
% itxtitle              : kRiShNastotram (bAlakRitam)
% engtitle              : bAlakRitaM kRiShNastotram athavA dAvAnala saMharaNa stotram
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Subrahmanyam Gorty subrahmanyam_gorty at yahoo.com
% Latest update         : May 1, 2003, July 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org