% Text title : Shri Badrinarayana Stotram % File name : badrInArAyaNastotram2.itx % Category : vishhnu, shrIdharasvAmI, stotra, panchaka % Location : doc\_vishhnu % Author : Shridharasvami % Description/comments : shrIdharasvAmI stotraratnAkara % Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com % Latest update : November 8, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Badrinarayana Stotram ..}## \itxtitle{.. shrIbadrInArAyaNastotram ..}##\endtitles ## yo nArAyaNa AtmarUpa iti yajjAnAmyahaM tattvataH yasmin sarvamidaM prakalpitamaho rajjvAM yathAhirvR^ithA | mAyAyAvinivartakaM nijamaho brahmeti yaH shrUyate nityaM taM badarIshvaraM guruvaraM sachchitsukhaM naumyaham || 1|| brahmaikyaM nijapAvanaM suruchiraM mAyAvihInaM paraM j~nAtvA sarvamatItya mAyikamidaM jIvesha\-vishvAdikam | yasminnityamahaM jale jalamiva prApyaikatAM saMsthitaH nityaM taM badarIshvaraM guruvaraM sachchitsukhaM naumyaham || 2|| ekasmin kathamIdR^ishaM jagadidaM mAyA.api vA bhAvyate naikasminnitarasya bhAva iti yatsatyaM shruteH sammatam || dvaitaM heturaho bhayasya gaditaM j~nAtvaikyamAlambya cha nityaM taM badarIshvaraM guruvaraM sachchitsukhaM naumyaham || 3|| vandhyAputrajaniryathaiMva kilataddhetustathaiMva mR^iShA vishvaM, tasyacha kAraNaM tadapi chen mithyendrajAlAdivat || yasminnaiva jagannaheturapi yA mAyA.asya vA prasphureta nityaM taM badarIshvaraM guruvaraM sachchitsukhaM naumyaham || 4|| bhrAntyutthaM yadi vA bhavedbhavatu tajjIvesha\-vishvAdikaM mAyAmAtramidaM na me.asti nitarAM bhrAnteradhiShThAnataH | yasmin bhUmni narashchayoviditi vA nAmApi na shrUyate nityaM taM badarIshvaraM guruvaraM sachchitsukhaM naumyaham || 5|| jIvanmuktipradaM shuddhaM shrInArAyaNa\-pa~nchakam | paThanAchChravaNAdasya jIvanamuktimavApnuyAt || 6|| || iti shivam || iti shrImat paramahaMsaparivrAjakAchArya sadgurU bhagavAna shrIdharasvAmImahArAjavirachitaM shrIbadrInArAyaNastotraM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}