% Text title : bavarNAdi buddhAShTottarashatanAmAvaliH % File name : bavarNAdibuddha108nAmAvaliH.itx % Category : अष्टोत्तरशतनामावली, विष्नु, दशावतार, पण्डित-बेल्लंकोण्ड-रामराय-कवीन्द्र, vishnu % Location : doc\_vishhnu % Author : पण्डित श्री बेल्लंकोण्ड रामराय कवीन्द्र % Transliterated by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Source : श्री दशावताराष्टोत्तर शतनामावलिः सव्याख्या % Latest update : January 24, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बवर्णादि श्री बुद्धाष्टोत्तरशतनामावलिः ..}## \itxtitle{.. बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः ..}##\endtitles ## श्री हयग्रीवाय नमः । हरिः OM OM बुद्धाय नमः । OM बुधजनानन्दिने नमः । OM बुद्धिमते नमः । OM बुद्धिचोदनाय नमः । OM बुद्धप्रियाय नमः । OM बुद्धषट्काय नमः । OM बोधिताद्वैतसंहिताय नमः । OM बुद्धिदूराय नमः । OM बोधरूपाय नमः । OM बुद्धसर्वाय नमः । 10 OM बुधान्तराय नमः । OM बुद्धिकृते नमः । OM बुद्धिविदे नमः । OM बुद्धये नमः । OM बुद्धिभिदे नमः । OM बुद्धिपते नमः । OM बुधाय नमः । OM बुद्ध्यालयाय नमः । OM बुद्धिलयाय नमः । OM बुद्धिगम्याय नमः । 20 OM बुधेश्वराय नमः । OM बुद्ध्यकामाय नमः । OM बुद्धवपुषे नमः । OM बुद्धिभोक्त्रे नमः । OM बुधावनाय नमः । OM बुद्धिप्रतिगतानन्दाय नमः । OM बुद्धिमुषे नमः । OM बुद्धिभासकाय नमः । OM बुद्धिप्रियाय नमः । OM बुद्ध्यवश्याय नमः । 30 OM बुद्धिशोधिने नमः । OM बुधाशयाय नमः । OM बुद्धीश्वराय नमः । OM बुद्धिसखाय नमः । OM बुद्धिदाय नमः । OM बुद्धिबान्धवाय नमः । OM बुद्धिनिर्मितभूतौघाय नमः । OM बुद्धिसाक्षिणे नमः । OM बुधोत्तमाय नमः । OM बहुरूपाय नमः । 40 OM बहुगुणाय नमः । OM बहुमायाय नमः । OM बहुक्रियाय नमः । OM बहुभोगाय नमः । OM बहुमताय नमः । OM बहुनाम्ने नमः । OM बहुप्रदाय नमः । OM बुधेतरवराचार्याय नमः । OM बहुभद्राय नमः । OM बहुप्रधाय नमः । 50 OM वृन्दारकावनाय नमः । OM ब्रह्मणे नमः । OM ब्रह्मदूषणकैतवाय नमः । OM ब्रह्मैश्वर्याय नमः । OM बहुबलाय नमः । OM बहुवीर्याय नमः । OM बहुप्रभाय नमः । OM बहुवैराग्यभरिताय नमः । OM बहुश्रिये नमः । OM बहुधर्मविदे नमः । 60 OM बहुलोकजयिने नमः । OM बन्धमोचकाय नमः । OM बाधितस्मराय नमः । OM बृहस्पतिगुरवे नमः । OM ब्रह्मस्तुताय नमः । OM ब्रह्मादिनायकाय नमः । OM ब्रह्माण्डनायकाय नमः । OM ब्रध्नभास्वराय नमः । OM ब्रह्मतत्पराय नमः । OM बलभद्रसखाय नमः । 70 OM बद्धसुभद्राय नमः । OM बहुजीवनाय नमः । OM बहुभुजे नमः । OM बहिरन्तस्थाय नमः । OM बहिरिन्द्रियदुर्गमाय नमः । OM बलाहकाभाय नमः । OM बाधाच्छिदे नमः । OM बिसपुष्पाभलोचनाय नमः । OM बृहद्वक्षसे नमः । OM बृहत्क्रीडाय नमः । 80 OM बृहद्रुमाय नमः । OM बृहत्प्रियाय नमः । OM बृहत्तृप्ताय नमः । OM ब्रह्मरथाय नमः । OM ब्रह्मविदे नमः । OM ब्रह्मपारकृते नमः । OM बाधितद्वैतविषयाय नमः । OM बहुवर्णविभागहृते नमः । OM बृहज्जगद्भेददूषिणे नमः । OM बह्वाश्चर्यरसोदधये नमः । 90 OM बृहत्क्षमाय नमः । OM बहुकृपाय नमः । OM बहुशीलाय नमः । OM बलिप्रियाय नमः । OM बाधिताशिष्टनिकराय नमः । OM बाधातीताय नमः । OM बहूदयाय नमः । OM बाधितान्तश्शत्रुजालाय नमः । OM बद्धचित्तहयोत्तमाय नमः । OM बहुधर्मप्रवचनाय नमः । 100 OM बहुमन्तव्यभाषिताय नमः । OM बर्हिर्मुखशरण्याय नमः । OM ब्रह्मण्याय नमः । OM ब्राह्मणप्रियाय नमः । OM ब्रह्मस्तुताय नमः । OM ब्रह्मबन्धवे नमः । OM ब्रह्मसुवे नमः । OM ब्रह्मशाय नमः । 108 ॥ इति बकारादि श्री बुद्धावताराष्टोत्तरशतनामावलि रियं रामेण रचिता पराभव श्रावणबहुल द्वितीयायां समर्पिता च श्री हयग्रीवायदेवाय ॥ ## Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu Composed by : पण्डित श्री बेल्लंकोण्ड रामराय कवीन्द्र \medskip\hrule\medskip \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}