बिन्दुमाधवविष्णुस्तुतिः

बिन्दुमाधवविष्णुस्तुतिः

ॐ नमः पुण्डरीकाक्ष बाह्यान्त शोचदायिने । सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात् ॥ १॥ नमामि ते पदद्वन्द्वं सर्वद्वन्द्वनिवारकम् । निर्द्वन्द्वयाधियाविष्णो जिष्ण्वादिसुरवन्दित ॥ २॥ यं स्तोतुं नाधिगच्छन्ति वाचो वाचस्पतेरपि । तमीष्टेकैहस्तोतुं भक्तिस्रवलीयसी ॥ ३॥ अपियो भगवानीशो मनः प्राचामगोचरः । समादृर्शरल्पधीभिः कथं स्तुत्यो वचः परः ॥ ४॥ यं वाचो न विशन्तीशं मनतीहमनोनयम् । मनोगिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ॥ ५॥ यस्य निःश्वसितं वेदाः सषडङ्गपदक्रमाः । तस्य देवस्य महिमामहान् कैरवगम्यते ॥ ६॥ अतन्द्रितमनोबुद्धीन्द्रियायं सनकादयः । ध्यायन्तोपिहृदाकाशे न विन्दन्ति यथार्थतः ॥ ७॥ नारदाद्यैर्मुनिवरैराबालब्रह्मचारिभिः । गीयमानचरित्रोऽपि नसम्यग्योऽधिगम्यते ॥ ८॥ तं सूक्ष्मरूपमजमव्ययमेकमाद्यं ब्रह्माद्यगोचरमजेय मनन्तशक्तिम् । नित्यं चिरामयममूर्तमचिन्त्यमूर्तिं कस्त्वां चराचर चरावरभिन्न वेत्ति ॥ ९॥ एकैकमेव तव नाम हरेन्मुरारे जन्मार्जिताघमधिनां च महापदाढ्यम् । दद्यात्फलं च महितं महतोमखस्य जप्तं मुकुन्द मधुसूदनमाधवेति ॥ १०॥ नारायणेति नरकार्णवतारणेति दामोदरेति मधुहेति चतुर्भुजेति । विश्वम्भरेति विरजेति जनार्दनेति क्वास्तीह जन्मजपतांक्व कृतान्तभीतिः ॥ ११॥ ये त्वां त्रिविक्रम सदाहृदि शीलयन्ति कादम्बिनीरूचिररोचिषमम्बुजाक्षम् । सौदामनीविलसितां शुकवी तमूर्ते तेऽपि स्पृशन्ति तव कान्तिमचिन्त्यरूपाम् ॥ १२॥ श्रीवत्सलाञ्छन हरेऽच्युतकैटभारे गोविन्द तार्क्ष्य केशव चक्रपाणे । लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि नभयं क्वचिनस्ति पुंसि ॥ १३॥ यैरर्चितोऽसि भगवंस्तुलसी प्रसूनै- र्दूरीकृतैणमदसौरभ दिव्यगन्धैः । तानर्चयन्ति दिवि देवगणाः समस्ता मन्दारदामभिरलं विमलस्वमावान् ॥ १४॥ यद्वाचिनाम तवकामदमब्जनेत्र यच्छ्रोत्रयोस्तवकथा मधुराक्षराणि । यच्चित्तभित्तिलिखितं भवतोऽस्ति रूपं नीरूपभूप पदवी नहितैर्दुरापा ॥ १५॥ ये त्वां भजन्ति सततं भुविशेषशायिं- स्ताञ्छ्रीपतेपितृ पतीन्द्रकुबेर मुख्याः । वृन्दारका दिवि सदैव समाजयन्ति स्वर्गापवर्ग सुखसन्ततिदानदक्ष ॥ १६॥ ये त्वां स्तुतवन्ति सततं दिवि तांस्तुवन्ति सिद्धाप्सरो मरगणालसदब्जपाणे । विश्राणयत्यखिलसिद्धिद को विना त्वां निर्वाणचारु कमलां कमलायताक्ष ॥ १७॥ त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिश्चिनताङ्घ्रियूग्म । विश्वं त्वमेव परविश्वयतिस्त्वमेव विश्वस्यबीजमसि तत्प्रणतोऽस्मिनित्यम् ॥ १८॥ स्तोतात्वमेव दनुजेन्द्ररिपोस्तुतिस्त्वं स्तुव्यस्त्वमेव सकलं हि भवानिहैकः । त्वत्तो न किञ्चिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजाम्भवारे ॥ १९॥ इति स्तुत्वा हृषीकेशमग्निबिन्दुर्महातपाः । तस्थौ तूष्णीं ततो विष्णुरुवाच वरदो मुनिम् ॥ इति बिन्दुमाधवविष्णुस्तुतिः समाप्ता । Encoded and proofread by Divya K Suresh
% Text title            : Bindumadhava Vishnu Stuti
% File name             : bindumAdhavaviShNustutiH.itx
% itxtitle              : bindumAdhavaviShNustutiH
% engtitle              : bindumAdhavaviShNustutiH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Divya K Suresh
% Proofread by          : Divya K Suresh
% Indexextra            : (Scan)
% Latest update         : April 23, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org