श्रीकृष्णाष्टक ब्रह्मानन्दविरचितम्

श्रीकृष्णाष्टक ब्रह्मानन्दविरचितम्

श्री गणेशाय नमः । (प्रमाणिका छन्दः) चतुर्मुखादिसंस्तुतं समस्तसात्वतानुतम् । हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ १॥ बकादिदैत्यकालकं सगोपगोपिपालकम् । मनोहरासितालकं नमामि राधिकाधिपम् ॥ २॥ सुरेन्द्रगर्वगञ्जनं विरञ्चिमोहभञ्जनम् । व्रजाङ्गनानुरञ्जनं नमामि राधिकाधिपम् ॥ ३॥ मयूरपिच्छमण्डनं गजेन्द्रदन्तखण्डनम् । नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ ४॥ प्रदत्तविप्रदारकं सुदामधामकारकम् । सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ ५॥ धनञ्जयाजयावहं महाचमूक्षयावहम् । पितामहव्यथापहं नमामि राधिकाधिपम् ॥ ६॥ मुनीन्द्रशापकारणं यदुप्रजापहारणम् । धराभरावतारणं नमामि राधिकाधिपम् ॥ ७॥ सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम् । स्वकीयधाममायिनं नमामि राधिकाधिपम् ॥ ८॥ इदं समाहितो हितं वराष्टकं सदा मुदा । जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥ ९॥ ॥ इति श्रीपरमहंसब्रह्मानन्दविरचितं श्रीकृष्णाष्टकं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : kRiShNa aShTaka
% File name             : brahmaanandakrishna8.itx
% itxtitle              : kRiShNAShTakam 7 (brahmAnandavirachitam chaturmukhAdisa.nstutaM)
% engtitle              : kRiShNa aShTaka
% Category              : aShTaka, vishhnu, krishna, brahmAnanda, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Brahmananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Indexextra            : (Scan)
% Latest update         : January 16, 2005
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org