चक्रपाण्यष्टकम्

चक्रपाण्यष्टकम्

सतोयतोयदालिनीलदिव्यविग्रहोपरि स्फुरद्धिरण्यकान्तिजालशोभिपीतवाससे । किरीटरत्नरोचिषा विनिर्जितोष्णरश्मये नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ १॥ ललामशोभितत्तदङ्गसौभगात्ममूर्तये ललाटगोर्ध्वपुण्ड्रकान्तिधूतपातकालये । प्रफुल्लरत्नवारिरुट्छदायतात्मचक्षुषे नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ २॥ अनर्घरत्नदीप्तिपुञ्जहैमकुण्डलत्विषा धगद्धगायमाननैजगण्डयुग्मशोभिने । अमन्दशीतमन्दहासनिर्जितामृतांशवे नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ३॥ प्रशस्तकम्बुकन्धरप्रलम्बिकौस्तुभोल्लसद्- बृहद्विशालवक्षसि स्थितेन्दिराविभूतये । भुजङ्गराजभोगदीर्घभूषणाढ्यबाहवे नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ४॥ समस्तजीवसन्तताण्डकोटिपूर्णकुक्षये सदन्तरङ्गरत्नपीठवासिनेऽमलात्मने । खगाधिराजवाहनस्थिताय शेषशायिने नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ५॥ अशेषभूतभौतिकादिविश्वसृष्टिशक्तिमद्- विधातृजन्मभूमिभूतनाभिपङ्कजश्रिये । समस्तवेदसन्नुतप्रभावयुङ्निजङ्घ्रये नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ६॥ दशाननाद्यनेकदुष्टनिग्रहार्थमादराद् गृहीतरामकृष्णपूर्वदिव्यमूर्तिकोटये । गजेन्द्रपूर्वनैजभक्तपालनैकदृष्टये नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ७॥ अमायिकस्वरूपभूतपारमार्थिकाश्रया- दखण्डसच्चिदात्मकस्वरूपमात्रशोभिने । अथापि तत्तदुत्सवाय तत्तदात्मकाय ते नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ८॥ चक्रपाण्यष्टकस्तोत्रमिदं भक्त्यैव यः पठेत् । विपच्चकान्न तस्यास्ति भयलेशोऽपि सर्वदा ॥ ९॥ इति श्रीचक्रपाण्यष्टकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (५८) Proofread by Rajesh Thyagarajan
% Text title            : Chakrapani Ashtakam
% File name             : chakrapANyaShTakam.itx
% itxtitle              : chakrapANyaShTakam
% engtitle              : chakrapANyaShTakam
% Category              : vishhnu, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org