चतुःश्लोकीभागवतम्

चतुःश्लोकीभागवतम्

श्रीभगवानुवाच । ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ १॥ यावानहं यथाभावो यद्रूपगुणकर्मकः । तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ २॥ अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३॥ ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ४॥ यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ५॥ एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः । अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ६॥ एतन्मतं समातिष्ठ परमेण समाधिना । भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ७॥ ॥ इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां वैयसिक्यां द्वितीयस्कन्धे भगवद्ब्रह्मसंवादे नवमाध्यायान्तर्गतं चतुःश्लोकीभागवतं समाप्तम् ॥ Bhagavatapurana 2.09-30-36 Proofread by Dinesh Agarwal, NA, PSA Easwaran
% Text title            : chatushshlokIbhAgavatam
% File name             : chatushshlokIbhAgavatam.itx
% itxtitle              : chatuHshlokIbhAgavatam (bhAgavatapurANAntargatam)
% engtitle              : chatuHshlokIbhAgavatam
% Category              : vishhnu, krishna, stotra, vyAsa, vishnu, chatuHshlokI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : Maharshi Vyas in Bhagavat Purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Dinesh Agarwal, NA, PSA Easwaran
% Description-comments  : From Bhagavatapurana, 2.09-30-36
% Indexextra            : (Hindi)
% Latest update         : December 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org