% Text title : devanAyakapanchAshatstavaH % File name : devanAyakapanchAshatstavaH.itx % Category : vishhnu, panchAshata, vedAnta-deshika, vishnu, stava % Location : doc\_vishhnu % Author : vedAntadeshika % Proofread by : PSA Easwaran psawaswaran % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devanayakapanchashatstavah ..}## \itxtitle{.. devanAyakapa~nchAshatstavaH ..}##\endtitles ## श्रीवेदान्तदेशिककृतः । (तिरुवहीन्द्रपुरे) प्रणतसुरकिरीटप्रान्तमन्दारमाला विगलितमकरन्दस्निग्धपादारविन्दः । पशुपतिविधिपूज्यः पद्मपत्रायताक्षः फणिपतिपुरनाथः पातु मां देवनाथः ॥ 1॥ देवाधिनाथ कमलापृतनेशपूर्वां दीप्तान्तरां वकुलभूषणनाथमुख्यैः । रामानुजप्रभृतिभिः परिभूषिताग्रां गोप्त्रीं जगन्ति गुरुपङ्क्तिमहं प्रपद्ये ॥ 2॥ दिव्ये दयाजलनिधौ दिविषन्नियन्तुः तीर्थं निदर्शितवतस्त्रिजगन्निषेव्यम् । प्राचः कवीन् निगमसम्मितसूनृतोक्तीन् प्राचेतसप्रभृतिकान् प्रणमाम्यभीक्ष्णम् ॥ 3॥ मातस्त्वमम्बुरुहवासिनि किञ्चिदेतत् विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् । आकर्णयिष्यति यथा विबुधेश्वरस्ते प्रेयानसौ पृथुकजल्पितवन्मदुक्तिम् ॥ 4॥ निर्विश्यमानविभवं निगमोत्तमाङ्गैः स्तोतुं क्षमं मम च देवपते भवन्तम् । गावः पिबन्तु गणशः कलशाम्बुराशिं किं तेन तर्णकगणास्तृणमाददानाः ॥ 5॥ अज्ञातसीमकमनन्तगरुत्मदाद्यैः तं त्वां समाधिनियतैरपि सामि दृष्टम् । तुष्टूषतो मम मनोरथसिद्धिदायी दासेषु सत्य इति धारय नामधेयम् ॥ 6॥ विश्राणयन्मम विशेषविदामनिन्द्यां अन्तर्वतीं गिरमहीन्द्रपुराधिराज । स्तव्यस्तवप्रिय इतीव तपोधनोक्तं स्तोतेति च त्वदभिधानमवन्ध्यय त्वम् ॥ 7॥ संरक्षणीयममराधिपते त्वयैव दूरं प्रयातमपि दुस्त्यजगाढबन्धम् । आकृष्टवानसि भवाननुकम्पमानः सूत्रानुबद्धशकुनिक्रमतः स्वयं माम् ॥ 8॥ व्यामोहिता विविधभोगमरीचिकाभिः विश्रान्तमद्य लभते विबुधैकनाथ । गम्भीरपूर्णमधुरं मम धीर्भवन्तं ग्रीष्मे तटाकमिव शीतमनुप्रविष्टा ॥ 9॥ दिव्ये पदे जलनिधौ निगमोत्तमाङ्गे स्वान्ते सतां सवितृमण्डलमध्यभागे । ब्रह्माचले च बहुमानपदे मुनीनां व्यक्तिं तव त्रिदशनाथ वदन्ति नित्याम् ॥ 10॥ तीर्थैर्वृतं वृजिनदुर्गतिनाशनार्हैः शेषक्षमाविहगराजविरिञ्चजुष्टैः । नाथ त्वया नतजनस्य भवौषधेन प्रख्यातमौषधगिरिं प्रणमन्ति देवाः ॥ 11॥ स्वाधीनविश्वविभवं भगवन् विशेषात् त्वां देवनायकमुशन्ति परावरज्ञाः । प्रायः प्रदर्शयितुमेतदिति प्रतीमः त्वद्भक्तिभूषितधियामिह देवभावम् ॥ 12॥ तत्त्वानि यानि चिदचित्प्रविभागवन्ति त्रय्यन्तवृद्धगणितानि सितासितानि । दीव्यन्ति तान्यहिपुरन्दरधामनाथ दिव्यास्त्रभूषणतया तव विग्रहेऽस्मिन् ॥ 13॥ भूषायुधैरधिगतं निजकान्तहेतोः भुक्तं प्रियाभिरनिमेषविलोचनाभिः । प्रत्यङ्गपूर्णसुषमासुभगं वपुस्ते दृष्ट्वा दृशौ विबुधनाथ न तृप्यतो मे ॥ 14॥ वेदेषु निर्जरपते निखिलेष्वधीतं व्यासादिभिर्बहुमतं तव सूक्तमग्र्यम् । अङ्गान्यमूनि भवतः सुभगान्यधीते विश्वं विभो जनितवन्ति विरिञ्चपूर्वम् ॥ 15॥ देवेश्वरत्वमिह दर्शयितुं क्षमस्ते नाथ त्वयापि शिरसा विधृतः किरीटः । एकीकृतद्युमणिबिम्बसहस्रदीप्तिः निर्मूलयन् मनसि मे निबिडं तमिस्रम् ॥ 16॥ मुग्धस्मितामृतशुभेन मुखेन्दुना ते सङ्गम्य संसरणसञ्ज्वरशान्तये नः । सम्पद्यते विबुधनाथ समाधियोग्या शर्वर्यसौ कुटिलकुन्तलकान्तरूपा ॥ 17॥ बिम्बाधरं विकचपङ्कजलोचनं ते लम्बालकं ललितकुण्डलदर्शनीयम् । कान्तं मुखं कनककैतककर्णपूरं स्वान्तं विभूषयति देवपते मयीयम् ॥ 18॥ लब्धा तिथौ क्वचिदियं रजनीकरेण लक्ष्मीः स्थिरा सुरपते भवतो ललाटे । यत्स्वेदबिन्दुकणिकोद्गतबुद्बुदान्तः त्र्यक्षः पुरा स पुरुषोऽजनि शूलपाणिः ॥ 19॥ लावण्यवर्षिणि ललाटतटे घनाभे बिभ्रत्तटिद्गुणविशेषमिवोर्ध्वपुण्ड्रम् । विश्वस्य निर्जरपते तमसाऽऽवृतस्य मन्ये विभावयसि माङ्गलिकप्रदीपम् ॥ 20॥ आहुः श्रुतिं विबुधनायक तावकीनां आशागणप्रसवहेतुमधीतवेदाः । आकर्णिते तदियमार्तरवे प्रजानां आशाः प्रसाधयितुमादिशति स्वयं त्वाम् ॥ 21॥ कन्दर्पलाञ्छनतनुस्त्रिदशैकनाथ कान्त प्रवाहरुचिरे तव कर्णपाशे । पुष्यत्यसौ प्रतिमुखस्थितिदर्शनीया पूषामयी मकरिका विविधान् विहारान् ॥ 22॥ नेतुं सरोजवसतिर्निजमाधिराज्यं नित्यं निशामयति देवपते भ्रुवौ ते । एवं न चेदखिलजन्तु विमोहनार्हा किं मातृका भवति कामशरासनस्य ॥ 23॥ आलक्ष्य सत्त्वमतिवेलदयोत्तरङ्गं अभ्यर्थिनामभिमतप्रतिपादनार्हम् । स्निग्धायतं प्रथिमशालि सुपर्वनाथ दुग्धाम्बुधेरनुकरोति विलोचनं ते ॥ 24॥ विश्वाभिरक्षणविहारकृतक्षणैस्ते वैमानिकाधिपविडम्बितमुग्धपद्मैः । आमोदवाहिभिरनामयवाक्यगर्भैः आर्द्रीभवाम्यमृतवर्षनिभैरपाङ्गैः ॥ 25॥ नित्योदितैर्निगमनिःश्वसितैस्तवैषा नासा नभश्चरपते नयनाब्धिसेतुः । आम्रेडितप्रियतमा मुखपद्मगन्धैः आश्वासिनी भवति सम्प्रति मुह्यतो मे ॥ 26॥ आरुण्यपल्लवितयौवनपारिजातं आभीरयोषिदनुभूतममर्त्यनाथ । वंशेन शङ्खपतिना च निषेवितं ते बिम्बाधरं स्पृशति रागवती मतिर्मे ॥ 27॥ पद्मालया वलयदत्तसुजातरेखे त्वत्कान्तिमेचकितशङ्खनिभे मतिर्मे । विस्मेरभावरुचिरा वनमालिकेव कण्ठे गुणीभवति देवपते त्वदीये ॥ 28॥ आजानुलम्बिभिरलङ्कृतहेतिजालैः ज्याघातराजिरुचिरैर्जितपारिजातैः । चित्राङ्गदैस्त्रिदशपुङ्गव जातसङ्गा त्वद्बाहुभिर्मम दृढं परिररभ्यते धीः ॥ 29॥ नीलाचलोदितनिशाकरभास्कराभे शान्ताहिते सुरपते तव शङ्खचक्रे । पाणेरमुष्य भजतामभयप्रदस्य प्रत्यायनं जगति भावयतः स्वभूम्ना ॥ 30॥ अक्षोभणीयकरुणाम्बुधिविद्रुमाभं भक्तानुरञ्जनममर्त्यपते त्वदीयम् । नित्यापराधचकिते हृदये मदीये दत्ताभयं स्फुरति दक्षिणपाणिपद्मम् ॥ 31॥ दुर्दान्तदैत्यविशिखक्षतपत्रभङ्गं वीरस्य ते विबुधनायक बाहुमध्यम् । श्रीवत्सकौस्तुभरमावनमालिकाङ्कं चिन्ताऽनुभूय लभते चरितार्थतां नः ॥ 32॥ वर्णक्रमेण विबुधेश विचित्रिताङ्गी स्मेरप्रसूनसुभगा वनमालिकेयम् । हृद्या सुगन्धिरजहत्कमलामणीन्द्रा नित्या तव स्फुरति मूर्तिरिव द्वितीया ॥ 33॥ आर्द्रं तमोमथनमाश्रिततारकं ते शुद्धं मनः सुमनसाममृतं दुहानम् । तत्तादृशं विबुधनाथ समृद्धकामं सर्गेष्विदं भवति चन्द्रमसां प्रसूतिः ॥ 34॥ विश्वं निगीर्य विबुधेश्वर जातकार्यं मध्यं वलित्रयविभाव्यजगद्विभागम् । आमोदिनाभिनलिनस्थविरिञ्चभृङ्गं आकल्पयत्युदरबन्ध इवाशयो मे ॥ 35॥ नाकौकसां प्रथमतामधिकुर्वते ते नाभीसरोजरजसां परिणामभेदाः । आराधयद्भिरिह तैर्भवतः समीची वीरोचिता विबुधनायक इत्यभिख्या ॥ 36॥ पीताम्बरेण परिवारवती सुजाता दास्ये निवेशयति देवपते दृशौ मे । विन्यस्तसव्यकरसङ्गमजायमान\- रोमाञ्चरम्यकिरणा रशना त्वदीया ॥ 37॥ स्त्रीरत्नकारणमुपात्ततृतीयवर्णं दैत्येन्द्रवीरशयनं दयितोपधानम् । देवेश यौवनगजेन्द्रकराभिरामं ऊरीकरोति भवदूरुयुगं मनो मे ॥ 38॥ लावण्यपूरललितोर्ध्वपरिभ्रमाभं लक्ष्मीविहारमणिदर्पणबद्धसख्यम् । गोपाङ्गणेषु कृतचङ्क्रमणं तवैतत् जानुद्वयं सुरपते न जहाति चित्तम् ॥ 39॥ दूत्ये दुकूलहरणे व्रजसुन्दरीणां दैत्यानुधावनविधावपि लब्धसाह्यम् । कन्दर्पकाहलनिषङ्गकलाचिकाभं जङ्घायुगं जयति देवपते त्वदीयम् ॥ 40॥ पाषाणनिर्मिततपोधनधर्मदारं भस्मन्युपाहितनरेन्द्रकुमारभावम् । संवाहितं त्रिदशनाथ रमामहीभ्यां सामान्यदैवतमुशन्ति पदं त्वदीयम् ॥ 41॥ आवर्जिताभिरनुषज्य निजांशुजालैः देवेश दिव्यपदपद्मदलायिताभिः । अन्याभिलाषपरिलोलमिदं मदीयं अङ्गीकृतं हृदयमङ्गुलिभिः स्वयं ते ॥ 42॥ पङ्कान्यसौ मम निहन्ति महस्तरङ्गैः गङ्गाधिकां विदधती गरुडस्रवन्तीम् । नाकौकसां मणिकिरीटगणैरुपास्या मान्यं पदं भवतु मौलिविभूषणं नः ॥ 44॥ चित्रं त्वदीयपदपद्मपरागयोगाद्\- योगं विनापि युगपद्विलयं प्रयान्ति । विष्वञ्चि निर्जरपते शिरसि प्रजानां वेधः स्वहस्तलिखितानि दुरक्षराणि ॥ 45॥ ये जन्मकोटिभिरुपार्जितशुद्धधर्माः तेषां भवच्चरणभक्तिरतीव भोग्या । त्वज्जीवितैस्त्रिदशनायक दुर्लभैस्तैः आत्मानमप्यकथयः स्वयमात्मवन्तम् ॥ 46॥ निष्कञ्चनत्व धनिना विबुधेश येन न्यस्तः स्वरक्षणभरस्तव पादपद्मे । नानाविधप्रथितयोगविशेषधन्याः नार्हन्ति तस्य शतकोटितमांशकक्ष्याम् ॥ 47॥ आत्मापहाररसिकेन मयैव दत्तं अन्यैरधार्यमधुना विबुधैकनाथ । स्वीकृत्य धारयितुमर्हसि मां त्वदीयं चोरोपनीतनिजनूपुरवत् स्वपादे ॥ 48॥ अज्ञानवारिधिमपायधुरन्धरं मां आज्ञाविभञ्जनमकिञ्चनसार्वभौमम् । विन्दन् भवान् विबुधनाथ समस्तवेदी किं नाम पात्रमपरं मनुते कृपायाः ॥ 49॥ प्रह्लादगोकुलगजेन्द्रपरीक्षिदाद्याः त्रातास्त्वया ननु विपत्तिषु तादृशीषु । सर्वं तदेकमपरं मम रक्षणं ते सन्तोल्यतां त्रिदशनायक किं गरीयः ॥ 50॥ वात्याशतैर्विषयरागतया विवृत्तैः व्याघूर्णमानमनसं विबुधाधिराज । नित्योपतप्त इति मां निजकर्मघर्मैः निर्वेशय स्वपदपद्ममधुप्रवाहम् ॥ 51॥ जय विबुधपते त्वं दर्शिताभीष्टदानः सह सरसिजवासामेदिनीभ्यां वशाभ्याम् । नलवनमिव मृद्गन् पापराशिं नतानां गरुडसरिदनूपे गन्धहस्तीव दीव्यन् ॥ 52॥ निरवधिगुणजातं नित्यनिर्दोषमाद्यं नरकमथन दक्षं नाकिनामेकनाथम् । विनतविषयसत्यं वेङ्कटेशः कविस्त्वां स्तुतिपदमधिगच्छन् शोभते सत्यवादी ॥ 53॥ इति श्रीवेदान्तदेशिककृतः देवनायकपञ्चाशत्स्तवः सम्पूर्णः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}