% Text title : amRitasanjIvana dhanvantarI stotra % File name : dhanvantaristotra.itx % Category : vishhnu, stotra, vishnu % Location : doc\_vishhnu % Author : Unknown % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Latest update : April 5, 2014 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Amritasanjivani Dhanvantari Stotra 1 ..}## \itxtitle{.. अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् 1 ..}##\endtitles ## नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय । नमो नमो विश्वसृजेश्वराय नमो नमो नमो मुक्तिवरप्रदाय ॥ 1॥ नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय । नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ 2॥ नमो नमस्ते सकलार्त्रिहर्त्रे नमो नमस्ते विरुजः प्रकर्त्रे । नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ 3॥ सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते । विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 4॥ यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् । आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 5॥ स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसंमोहनं कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् । चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 6॥ चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 7॥ पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 8॥ धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 9॥ भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 10॥ याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 11 ॥ क्षत्रियारण्यसञ्छेदकुठारकररैणुक । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 12॥ रक्षोराजप्रतापाब्धिशोषणाशुग राघव । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 13॥ भूभरासुरसन्दोहकालाग्ने रुक्मिणीपते । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 14॥ वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 15॥ कलिवर्णाश्रमास्पष्टधर्मर्द्द्यै कल्किरूपभाक् । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ 16॥ असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः । छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ 17 ॥ अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् । भिन्धि भिन्धि गदाघातैः चिरं जीवय जीवय ॥ 18 ॥ अहं न जाने किमपि त्वदन्यत् समाश्रये नाथ पदाम्बुजं ते । कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम् ॥ 19 ॥ त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः । विद्याहिनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव ॥ 20॥ न मेऽपराधं प्रविलोकय प्रभोऽ\- पराधसिन्धोश्च दयानिधिस्त्वम् । तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान् ॥ 21॥ अहह विस्मर नाथ न मां सदा करुणया निजया परिपूरितः । भुवि भवान् यदि मे न हि रक्षकः कथमहो मम जीवनमत्र वै ॥ 22॥ दह दह कृपया त्वं व्याधिजालं विशालं हर हर करवालं चाल्पमृत्योः करालम् । निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ 23॥ क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय नाशय । क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि स्वाहा ॥ 24॥ ॥ फलश्रुतिः॥ अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति । गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ 25॥ सर्वे रोगाः प्रशाम्यन्ति सर्वा बाधा प्रशाम्यति । कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ 26॥ ॥ इति सुदर्शनसंहितोक्तं अमृतसञ्जीवनधन्वन्तरि stotram ॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}