% Text title : garUDadhvajastotram % File name : garuDadhvaja.itx % Category : vishhnu, vishnu\_misc, stotra, vishnu, deities\_misc % Location : doc\_vishhnu % Author : Traditional % Proofread by : Balaji, PSA Easwaran % Description-comments : shrImadbhAgavatamahApurANe chaturthaskandhe navamo.adhyAyaH. There is another Dhruvastuti in Vishnupurana. % Latest update : November 22, 2001, December 5, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} | iti श्रीमद्भागवतपुराणे चतुर्थस्कन्धे नवमाध्यायान्तर्गतं ध्रुवकृतं श्रीगरुडध्वजस्तोत्रं सम्पूर्णम् । --- > | इति श्रीमद्भागवतपुराणान्तर्गतं श्रीगरुडध्वजस्तोत्रं सम्पूर्णम् । > > (श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां > चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः) \engtitle{.. गरूडध्वजस्तोत्रम् ओर् भगवत्स्तुतिः by Dhruva ..}## \itxtitle{.. गरूडध्वजस्तोत्रम् अथवा ध्रुवकृता भगवत्स्तुतिः ..}##\endtitles ## ध्रुव उवाच । योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरूषाय तुभ्यम् ॥ 1॥ एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् । सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु नानेव दारूषु विभावसुवद्विभासि ॥ 2॥ त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥ 3॥ नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः । अर्चन्ति कल्पकतरूं कुणपोपभोग्य\- मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ 4॥ या निर्वृतिस्तनुभूतां तव पादपद्म\- ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किन्त्वन्तकासिलुलितात् पततां विमानात् ॥ 5॥ भक्तिं मूहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महताममलाशयानाम् । येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ॥ 6॥ ते न स्मरन्त्यतितरां प्रियमीशमर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द\- सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ 7॥ तिर्यङ्नगद्विजसरीसृपदेवदैत्य\- मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातःपरं परम वेद्मि न यत्र वादः ॥ 8॥ कल्पान्त एतदखिलं जठरेण गृह्वन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के । यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म\- गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ 9॥ त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा कूटस्थ आदिपुरूषो भगवांस्त्र्यधीशः । यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यातिरिक्त आस्से ॥ 10॥ यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद्ब्रह्मविश्वभवमेकमनन्तमाद्य\- मानन्दमात्रमविकारमहं प्रपद्ये ॥ 11॥ सत्याशिषो हि भगवंस्तव पादपद्म\- माशीस्तथाऽनुभजतः पुरुषार्थमूर्तेः । अप्येवमार्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ 12॥ इति श्रीमद्भागवतपुराणे चतुर्थस्कन्धे नवमाध्यायान्तर्गतं ध्रुवकृतं श्रीगरुडध्वजस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}