श्रीगौतमस्तोत्रम्

श्रीगौतमस्तोत्रम्

जय सर्वार्थसच्छील जय सद्भोग्यसद्गुण । जय पन्नगपरीङ्क जय पद्मायतेक्षण ॥ १॥ देवेश भिन्नदैत्याङ्ग देवषिध्यानदुर्ग्रह । दिव्यलोक दयासिन्धो श्रीरङ्गेश नमोऽस्तु ते ॥ २॥ देवदेव जगन्नाथ सर्वकारणकारण । सर्वाधार निराधार श्रीरङ्गेश नमोऽस्तु ते ॥ ३॥ श्रीधराश्रितसङ्कल्प सर्वाभीष्टप्र दायक । विष्णुरूप विचित्राङ्ग श्रीरङ्गेश नमोऽस्तु ते ॥ ४॥ विश‍ृङ्खलगते तुभ्यं चिदचिद्वस्तुशेषिणे । स्थिरत्रयपते तुभ्यं श्रीरङ्गेश नमोऽस्तु ते ॥ ५॥ वेदाय वेदरूपाय वेदरूपधराय च । वेदवेदान्तवेद्याय श्रीरङ्गेश नमोऽस्तु ते ॥ ६॥ यज्ञाय यज्ञरूपाय यज्ञपूरुषरूपिणे । यज्ञाधाराययज्ञेश श्रीरङ्गेश नमोऽस्तु ते ॥ ७॥ विश्वेश्वराय विश्वाय विश्वरूपधराय च । व्यस्त (व्यसन) हस्ताय श्रीरङ्गेश नमोऽस्तु ते ॥ ८॥ ब्रह्मेश्वराय ब्रह्माय ब्रह्ममूर्तिबृहस्पते । बृहस्पतिविदे तुभ्यं श्रीरङ्गेश नमोऽस्तु ते ॥ ९॥ शिवाय शिवरूपाय शिवत्राणपराय च । शिवाधाराय शान्ताय श्रीरङ्गेश नमोऽस्तु ते ॥ १०॥ सर्वेश्वराय सर्वाय सर्वशास्त्रस्वरूपिणे । सर्वाराध्याय मेध्याय श्रीरङ्गेश नमोऽस्तु ते ॥ ११॥ अब्जौकाद्यमरेशाय सच्चिदानन्दरूपिणे । चिन्मात्ररूपिणे नित्यं श्रीरङ्गेश नमोऽस्ते ते ॥ १२॥ सर्वं शरीरं भवतः शरीरी त्वं रमापते । अतोऽत्र भिन्नः सर्वस्मात् श्रीरङ्गेश नमोऽस्तु ते ॥ १३॥ इति स्तुतो जगन्नाथो गौतम रङ्गनायकः । स्तोत्रेणेत्थं कृतेनेह यः स्तोष्यति सदा नरः । यं यं कामयते कामं तं तमाप्नोत्यसंशयः ॥ १४॥ इति गौतमस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Gautama Stotram 03 08
% File name             : gautamastotram.itx
% itxtitle              : gautamastotram
% engtitle              : gautamastotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-08
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org