श्रीगोकुलनाथाष्टकम्

श्रीगोकुलनाथाष्टकम्

भवभीतजनाखिलभीतिहरं हरवन्दितनन्दतनूजरतम् । रतवृद्धगुरुद्विजभृत्यजनं जनदुर्लभमार्गसुबोधकरम् ॥ १॥ करपद्मसुसेवितशैलधरं धरणीतलविश्रुतसाधुगुणम् । गुणसिन्धुविमर्दितदुष्टमुखं मुखकल्पितमार्गनिवृत्तिपरम् ॥ २॥ परमप्रियमङ्गलवेषधरं वरबन्धुसुहृत्सुतलब्धसुखम् । सुखसागरमम्बुजचारुमुखं मुखपङ्कजकीर्तितकृष्णकथम् ॥ ३॥ कथनीयगुणामृतवारिनिधिं निधिसेवितमर्चितपद्मपदम् । पदपङ्कजसंश्रितविज्ञबुधं बुधविठ्ठलनाथचतुर्थसुतम् ॥ ४॥ सुतरां करुणाब्धिमनन्तगुणं गुणरत्नविराजितशुद्धतनुम् । तनुरत्नवशीकृतनन्दसुतं सुतमित्रकलत्रसुसेव्यपदम् ॥ ५॥ पदपङ्कजपावितसाधुजनं जनहेतुगृहीतमनुष्यतनुम् । तनुकान्तितिरस्कृतपञ्चशरं शरणागतरक्षितभक्तजनम् ॥ ६॥ जनतोषणपोषणदत्तहृदं हृदयार्पितगोपवधूरमणम् । रमणीयतरामलभक्तिकृतं कृतकृष्णकथामृततृप्तजनम् ॥ ७॥ जनवाञ्छितकामदरत्नगुणं गुणभूषणभूषितलोकगुरुम् । गुरुगोकुलनाथमुपास्यमहं महतां परिसेवितमाकलये ॥ ८॥ श्रीमद्गोकुलनाथानामष्टकं यः पठेन्नरः । गोकुलेशपदाम्भोजभक्तिं स लभते पराम् ॥ ९॥ इति सिंहावलोकयमकगर्भ श्रीगोकुलनाथाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : gokulanAthAShTakam
% File name             : gokulanAthAShTakam.itx
% itxtitle              : gokulanAthAShTakam
% engtitle              : gokulanAthAShTakam
% Category              : vishhnu, krishna, puShTimArgIya, aShTaka, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org