श्रीगोकुलेशाष्टकम् २

श्रीगोकुलेशाष्टकम् २

प्राणाधिकप्रेष्ठभवज्जनानां त्वद्विप्रयोगानलतापितानाम् । समस्तसन्तापनिवर्तकं यद्रूपं निजं दर्शय गोकुलेश ॥ १॥ भवद्वियोगोरगदंशभाजां प्रत्यङ्गमुद्यद्विषमूर्च्छितानाम् । सञ्जीवनं सम्प्रति तावकानां रूपं निजं दर्शय गोकुलेश ॥ २॥ आकस्मिकत्वद्विरहान्धकारसञ्छादिताशेषनिदर्शनानाम् । प्रकाशकं त्वज्जनलोचनानां रूपं निजं दर्शय गोकुलेश ॥ ३॥ स्वमन्दिरास्तीर्णविचित्रवर्णं सुस्पर्शमृद्वास्तरणे निषण्णम् । पृथूपधानाश्रितपृष्ठभागं रूपं निजं दर्शय गोकुलेश ॥ ४॥ सन्दर्शनार्थागतसर्वलोकविलोचनासेचनकं मनोज्ञम् । कृपावलोकहिततत्प्रसादं रूपं निजं दर्शय गोकुलेश ॥ ५॥ यत्सर्वदा चर्वितनागवल्लीरसप्रियं तद्रसरक्तदन्तम् । निजेषु तच्चर्वितशेषदं च रूपं निजं दर्शय गोकुलेश ॥ ६॥ प्रतिक्षणं गोकुलसुन्दरीणामतृप्तिमल्लोचनपानपात्रम् । समस्तसौन्दर्यरसौघपूर्णं रूपं निजं दर्शय गोकुलेश ॥ ७॥ क्वचित्क्षणं वैणिकदत्तकर्णं कदाचिदुद्गानकृतावधानम् । सहासवाचः क्व च भाषमाणं रूपं निजं दर्शय गोकुलेश ॥ ८॥ श्रीगोकुलेशाष्टकमिष्टदातृश्रद्धान्वितो यः पठितीति नित्यम् । पश्यत्पवश्यं स तदीयरूपं निजैकवश्यं कुरुते च हृष्टः ॥ ९॥ इति श्रीकृष्णरायविरचितं श्रीगोकुलेशाष्टकं समाप्तम् । Proofread by PSA Easwaran
% Text title            : gokuleshAShTakam 2
% File name             : gokuleshAShTakam2.itx
% itxtitle              : gokuleshAShTakam 2 (kRiShNarAyavirachitam)
% engtitle              : gokuleshAShTakam 2
% Category              : vishhnu, krishna, puShTimArgIya, aShTaka, kRiShNarAya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : kRRiShNarAya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org