$1
श्रीगोकुलेशनामावलिः
$1

श्रीगोकुलेशनामावलिः

श्रीगोकुलेश मत्स्वामिन्नामानि तव तुष्टये । कथ्यन्ते तव दासेन सर्वकामफलप्रदा ॥ श्रीगोकुलेशाय नमः । श्रीवल्लभाय नमः । श्रीकृष्णाय नमः । श्रीविठ्ठलेशात्मजाय नमः । श्रीरुक्मिणीनन्दनाय नमः । श्रीगिरिधरप्रियाय नमः । श्रीबालकृष्णानुजाय नमः । श्रीगोकुलनाथाय नमः । श्रीरघुनाथाग्रजाय नमः । १० श्रीयदुनाथप्रीतिकर्त्रे नमः । श्रीघनश्यामपोषकाय नमः । श्रीपार्वतीप्राणपतये नमः । श्रीविठ्ठलरायजनकाय नमः । श्रीगोवर्द्धनेशलालिताय नमः । श्रीव्रजपतिलाडकर्त्रे नमः । श्रीधर्मस्थापकाय नमः । श्रीगोकुलपतये नमः । श्रीगोवर्द्धनगमनोत्सुकाय नमः । श्रीगिरिधरनमनकर्त्रे नमः । २० अतिप्रसन्नमुखारविन्दाय नमः । भक्तनयनाह्लादकाय नमः । भक्तमनोरथपूरकाय नमः । गोकुलागताय नमः । स्वप्रभुनमनकर्त्रे नमः । भक्तिप्रियाय नमः आचार्यनामार्थप्रकटीकरणाय नमः । पितामहचरणासक्ताय नमः । पितामहस्वरूपज्ञापकाय नमः । पितृपादसरोजनामिने नमः । ३० पितृदत्ततुलसीमालाधारकाय नमः । ऊर्ध्वपुण्ड्रधारकाय नमः । षण्मुद्राङ्कितविग्रहाय नमः । भव्यमूर्तये नमः । विशालनेत्राय नमः । कर्णशोभितकुण्डलाय नमः । श्रीहस्ते जटितकङ्कणधारकाय नमः । अङ्गुलीषु मणिजटितमुद्रिकाधारिणे नमः । श्रीकण्ठे मुक्तामालविराजिताय नमः । कृष्णदासीप्रियाय नमः । ४० निजजन्मोत्सवकर्त्रे नमः । स्वजनहितमङ्गलचरित्रे नमः । व्रजमङ्गलदायकाय नमः । पूर्वोक्तर्षिपूजादिकर्त्रे नमः । महोदाराय नमः । सकलद्विजदक्षिणादात्रे नमः । निजजनहृदयानन्दाविर्भावकर्त्रे नमः । नीराजनवाटिकभक्तनिर्दीक्षकाय नमः । ताम्बूलदात्रे नमः । हृष्टमानसाय नमः । ५० आचार्यकृतिव्याख्यानकर्त्रे नमः । स्वमतस्थापकाय नमः । श्रीभागवतार्थविचारिताय नमः । पित्राज्ञया यमुनाष्टकशेषव्याख्यानकर्त्रे नमः शान्तमूर्तये नमः । महाकारुणिकाय नमः । निजजनोपरि कृपादृष्टिकर्त्रे नमः । अत्युदाराय नमः । याचितजनमनोरथपूरकाय नमः । ६० गोकुलनायकाय नमः । गोवल्लभाय नमः । गोवर्द्धनप्रियाय नमः । श्रीमद्वल्लभकुलमण्डनाय नमः । गोस्वामिने नमः । वाक्सुधावरवृष्टिकर्त्रे नमः । चर्वितताम्बूलभक्तदात्रे नमः । सकलभूषणभूषिताय नमः । मनोहररूपाय नमः । निजजनप्राणवल्लभाय नमः । ७० अग्निहोत्रादिकर्मकर्त्रे नमः । त्रिवारसन्ध्यावन्दनाय नमः । कर्ममार्गप्रवर्तकाय नमः । भक्तिमार्गतात्पर्ययुताय नमः । ठकुराणीघाटस्नानकर्त्रे नमः । ज्येष्ठभ्रात्राज्ञयैव दीर्घधारे स्नानकर्त्रे नमः । निजमन्दिरगताय नमः । भगवद्गुणगानश्रवणकर्त्रे नमः । सारङ्गीवाद्यप्रियाय नमः । नीराजनवारिणे नमः । ८० चिद्रूपमतखण्डनाय नमः । ताताज्ञापरिपालकाय नमः । स्वधर्मपालकाय नमः । पृथ्वीशाज्ञोल्लङ्घनाय नमः । तत्समीपे काश्मीरगताय नमः । काश्मीरपावनकर्त्रे नमः । तदाज्ञासोरमवासनिर्द्धारकर्त्रे नमः । पुनः गोकुलागताय नमः । सपरिवार वाराहक्षेत्रगङ्गासमीपगताय नमः । ९० स्वभ्रात्रासुरव्यामोहश्रवणगोकुलागताय नमः । दामोदरादिसमाधानकर्त्रे नमः । आशौचनिवृत्यै शुद्धस्नानकर्त्रे नमः । श्रीनवनीतप्रियामन्दिरगताय नमः । साष्टाङ्गदण्डवत्कर्त्रे नमः । प्रभुचरणे तुलसीदलस्थापकाय नमः । भ्रातृपादुका पितामहपितुः समीपस्थापकाय नमः । गूढभावप्रकटीकर्त्रे नमः । महानुभावाय नमः । पुनः सोरमपादधारिणे नमः । १०० किञ्चित्कालं तत्र वासकर्त्रे नमः । सकुटुम्बत्वरितगोकुलागताय नमः । यमुनास्नानकर्त्रे नमः । गोदानकर्त्रे नमः । यमुनारसभोगकर्त्रे नमः । आनन्दपूरिताय नमः । आबालवृद्धतुलसीमालातिलकाधारिणे नमः । नित्यश्री-गोकुलस्थानविराजिताय नमः । १०८ इति श्रीगोकुलाधीश-शुभनामशताधिकम् । अष्टोत्तरं सदा चिन्त्यं सर्वचिन्तानिवृत्तये ॥ इति श्रीदासदासेन विरचिता श्रीगोकुलेशाष्टोत्तरशतनामावली समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : gokuleshanAmAvaliH
% File name             : gokuleshanAmAvaliH.itx
% itxtitle              : gokuleshanAmAvaliH (dAsadAsavirachitA)
% engtitle              : gokuleshanAmAvaliH
% Category              : vishhnu, krishna, puShTimArgIya, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : dAsadAsena
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org