$1
श्रीगोपालदेवाष्टकम्
$1

श्रीगोपालदेवाष्टकम्

मधुरमृदुलचित्तः प्रेममात्रैकवित्तः स्वजनरचितवेषः प्राप्तशोभाविशेषः । विविधमणिमयालङ्कारवान् सर्वकालं स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ १॥ निरुपमगुणरूपः सर्वमाधुर्यभूपः श्रिततनुरुचिदास्यः कोटिचन्द्रस्तुतास्यः । अमृतविजयिहास्यः प्रोच्छलच्चिल्लिलास्यः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ २॥ धृतनवपरभागः सव्यहस्तस्थितागः प्रकटितनिजकक्षः प्राप्तलावण्यलक्षः । कृतनिजजनरक्षः प्रेमविस्तारदक्षः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ३॥ क्रमवलदनुरागस्वप्रियापाङ्गभाग ध्वनितरसविलासज्ञानविज्ञापिहासः । स्मृतरतिपतियागः प्रीतिहंसीतडागः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ४॥ मधुरिमभरमग्ने भात्यसव्येऽवलग्ने त्रिवलिरलसवत्त्वात्यस्य पुष्टानतत्वात् । इतरत इह तस्या माररेखेव रस्या स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ५॥ वहति वलितहर्षं वाहयंश्चानुवर्षं भजति च सगणं स्वं भोजयन् योऽर्पयन् स्वम् । गिरिमुकुटमणिं श्रीदामवन्मित्रताश्रीः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ६॥ अधिधरमनुरागं माधवेन्द्रस्य तन्वं- स्तदमलहृदयोत्थां प्रेमसेवां विवृण्वन् । प्रकटितनिजशक्त्या वल्लभाचार्यभक्त्या स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ७॥ प्रतिदिनमधुनापि प्रेक्ष्यते सर्वदापि प्रणयसुरसचर्या यस्य वर्या सपर्या । गणयतु कति भोगान् कः कृती तत्प्रयोगान् स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ८॥ गिरिधरवरदेवस्याष्टकेनेममेव स्मरति निशि दिने वा यो गृहे वा वने वा । अकुटिलहृदयस्य प्रेमदत्वेन तस्य स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोपालदेवाष्टकं सम्पूर्णम् ।
$1
% Text title            : gopAladevAShTakam
% File name             : gopAladevAShTakam.itx
% itxtitle              : gopAladevAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : gopAladevAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org