श्रीगोपालस्तोत्रम्

श्रीगोपालस्तोत्रम्

वक्षस्थले मणिमयाभरणाभिरामे कल्याणकल्पलतिकां कमलां वहन्तम् । वक्त्रे दधानमतिसुन्दरमन्दहासं सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ १॥ वेदान्तमस्तकगिरां प्रथमाभिधेयं गोपालबालवनिताभवने निधेयम् । नन्दाङ्गनानयनपङ्कजभागधेयं सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ २॥ काञ्चीकलापकमनीयकटिप्रदेशं कान्तासहस्रकुचमण्डलमण्डनीयम् । कामं विशालनयनं करुणैकसिन्धुं सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ३॥ आजानुदीर्घभुजमञ्चितकञ्जनाभं आलोलनेत्रमसितोत्पलकर्णपूरम् । आरूढपक्षिपतिमाश्रितकालमेघं सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ४॥ फुल्लातसीकुसुमकान्तिमुषं कुमारं सौन्दर्यशेवधिमुदारगुणाभिरामम् । लक्ष्म्यालयं कलितकौस्तुभमम्बुजाक्षं सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ५॥ हस्तारविन्दयुगलीधृतशङ्खचक्रं पीताम्बरं मकरकुण्डलदीप्तगण्डम् । हाराभिराममभिरामकराङ्गुलीयं सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ६॥ कन्दर्पकान्तिमरुणाधरमायताक्षं कस्तूरिकातिलकशोभितफालभागम् । पूर्णेन्दुबिम्बवदनं मधुरावलोकं सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ७॥ बालं बालं बालमेव स्मरामः नीलं नीलं नीलमालोकयामः । गोपं गोपं गोपमेवाश्रयामः बालं नीलं गोपवेषं भजामः ॥ ८॥ वीक्षा नीला लकावृतमुखं तव कुण्डलश्री- गण्डस्थलाधरसुधां सदयावलोकम् । दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियो विहरणं च भवाम दासाः ॥ ९॥ इति श्रीगोपालस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Gopala Stotram 05 19
% File name             : gopAlastotram.itx
% itxtitle              : gopAlastotram
% engtitle              : gopAlastotram
% Category              : vishhnu, krishna, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-19
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org