श्रीगोपीजनवल्लभाष्टकम् २

श्रीगोपीजनवल्लभाष्टकम् २

नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय वेणुस्वनैर्मोदितगोकुलाय नमोऽस्तु गोपीजनवल्लभाय ॥ १॥ किरीटकेयूरविभूषिताय ग्रैवेयमालामणिरञ्जिताय । स्फुरच्चलत्काञ्चनकुण्डलाय नमोऽस्तु गोपीजनवल्लभाय ॥ २॥ दिव्याङ्गनावृन्दनिषेविताय स्मितप्रभाचारुमुखाम्बुजाय । त्रैलोक्यसम्मोहनसुन्दराय नमोऽस्तु गोपीजनवल्लभाय ॥ ३॥ रत्नादिमूलालयमाश्रिताय कल्पद्रुमच्छायसमाश्रिताय । हेमस्फुरन्मण्डलमध्यगाय नमोऽस्तु गोपीजनवल्लभाय ॥ ४॥ श्रीवत्सरोमावलिरञ्जिताय वक्षःस्थले कौस्तुभभूषिताय । सरोजकिञ्जल्कनिभांशुकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५॥ दिव्याङ्गुलीयाङ्गुलिरञ्जिताय मयूरपिच्छच्छविशोभिताय । वन्यस्रजालङ्कृतविग्रहाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६॥ मुनीन्द्रवृन्दैरभिसंस्तुताय क्षरत्पयोगोकुलगोकुलाय । धर्मार्थकामामृतसाधकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ७॥ एनस्तमःस्तोमदिवाकराय भक्तस्य चिन्तामणिसाधकाय । अशेषदुःखामयभेषजाय नमोऽस्तु गोपीजनवल्लभाय ॥ ८॥ इति श्रीवह्निसूनुविरचितं श्रीगोपीजनवल्लभाष्टकं समाप्तम् । Proofread by PSA Easwaran
% Text title            : gopIjanavallabhAShTakam 2
% File name             : gopIjanavallabhAShTakam2.itx
% itxtitle              : gopIjanavallabhAShTakam 2 (vahnisUnuvirachitam)
% engtitle              : gopIjanavallabhAShTakam 2
% Category              : vishhnu, krishna, puShTimArgIya, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vahnisUnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara, Scan)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org