श्रीगोविन्ददेवाष्टकम्

श्रीगोविन्ददेवाष्टकम्

जाम्बूनदोष्णीषविराजिमुक्ता मालामणिद्योतिशिखण्डकस्य । भङ्ग्या नृणां लोलुपयन् दृशः श्री गोविन्ददेवः शरणं ममास्तु ॥ १॥ कपोलयोः कुण्डललास्यहास्य- च्छविच्छिटाचुम्बितयोर्युगेन । संमोहयन् सम्भजतां धियः श्री गोविन्ददेवः शरणं ममास्तु ॥ २॥ स्वप्रेयसीलोचनकोणशीधु प्राप्त्यै पुरोवर्ति जनेक्षणेन । भावं कमप्युद्गमयन् बुधानां गोविन्ददेवः शरणं ममास्तु ॥ ३॥ वामप्रगण्डार्पितगण्डभास्वत् ताटङ्कलोलालककान्तिसिक्तैः । भ्रूवल्गनैरुन्मदयन् कुलस्त्री- र्गोविन्ददेवः शरणं ममास्तु ॥ ४॥ दूरे स्थितास्ता मुरलीनिनादैः स्वसौरभैर्मुद्रितकर्णपालीः । नासारुधो हृद्गत एव कर्षन् गोविन्ददेवः शरणं ममास्तु ॥ ५॥ नवीनलावण्यभरैः क्षितौ श्री रूपानुरागाम्बुनिधिप्रकाशैः । सतश्चमत्कारवतः प्रकुर्वन् गोविन्ददेवः शरणं ममास्तु ॥ ६॥ कल्पद्रुमाधोमणिमन्दिरान्तः श्रीयोगपीठाम्बुरुहास्यया स्वम् । उपासयंस्तत्रविदोऽपि मन्त्रै- र्गोविन्ददेवः शरणं ममास्तु ॥ ७॥ महाभिषेकक्षणसर्ववासोऽ लङ्कृत्यङ्गीकरणोच्छलन्त्या । सर्वाङ्गभासाकुलयंस्त्रिलोकीं गोविन्ददेवः शरणं ममास्तु ॥ ८॥ गोविन्ददेवाष्टकमेतदुच्चैः पठेत्तदीयाङ्घ्रिनिविष्टवीर्यः । तं मज्जयन्नेव कृपाप्रवाहै- र्गोविन्ददेवः शरणं ममास्तु ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोविन्ददेवाष्टकं सम्पूर्णम् ।
% Text title            : govindadevAShTakam
% File name             : govindadevAShTakam.itx
% itxtitle              : govindadevAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : govindadevAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartin, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org