$1
श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्
$1

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

ध्यानम् - पीताम्बरं करविराजितशङ्खचक्र- कौमोदकीसरसिजं करुणासमुद्रम् । राधासहायमतिसुन्दरमन्दहासं वातालयेशमनिशां हृदि भावयामि ॥ कृष्णो वातपुराधीशः भक्तकल्पद्रुमः प्रभुः । रोगहन्ता परं धामा कलौ सर्वसुखप्रदः ॥ १॥ वातरोगहरो विष्णुः उद्धवादिप्रपूजितः । भक्तमानससंविष्टः भक्तकामप्रपूरकः ॥ २॥ लोकविख्यातचारित्रः शङ्कराचार्यपूजितः । पाण्ड्येशविषहन्ता च पाण्ड्यराजकृतालयः ॥ ३॥ नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसः । नारायणसरस्तीरवासी नारदपूजितः ॥ ४॥ विप्रनित्यान्नदाता च विविधाकृतिशोभितः । तैलाभिषेकसन्तुष्टः सिक्ततैलार्तिहारकः ॥ ५॥ कौपीनदरुजाहन्ता पीताम्बरधरोऽव्ययः । क्षीराभिषेकात्सौभाग्यदाता कलियुगप्रभुः ॥ ६॥ निर्माल्यदर्शनाद्भक्तचित्तचिन्तानिवारकः । देवकीवसुदेवात्तपुण्यपुञ्जोऽघनाशकः ॥ ७॥ पुष्टिदः कीर्तिदो नित्यकल्याणततिदायकः । मन्दारमालासंवीतः मुक्तादामविभूषितः ॥ ८॥ पद्महस्तश्चक्रधारी गदाशङ्खमनोहरः । गदापहन्ता गाङ्गेयमोक्षदाता सदोत्सवः ॥ ९॥ गानविद्याप्रदाता च वेणुनादविशारदः । भक्तान्नदानसन्तुष्टः वैकुण्ठीकृतकेरळः ॥ १०॥ तुलाभारसमायातजनसर्वार्थदायकः । पद्ममाली पद्मनाभः पद्मनेत्रः श्रियःपतिः ॥ ११॥ पादनिस्सृतगाङ्गोदः पुण्यशालिप्रपूजितः । तुळसीदामसन्तुष्टः विल्वमङ्गळपूजितः ॥ १२॥ पून्तानविप्रसन्दृष्टदिव्यमङ्गळविग्रहः । पावनः परमो धाता पुत्रपौत्रप्रदायकः ॥ १३॥ महारोगहरो वैद्यनाथो वेदविदर्चितः । धन्वन्तरिर्धर्मरूपो धनधान्यसुखप्रदः ॥ १४॥ आरोग्यदाता विश्वेशः विधिरुद्रादिसेवितः । वेदान्तवेद्यो वागीशः सम्यग्वाक्छक्तिदायकः ॥ १५॥ मन्त्रमूर्तिर्वेदमूर्तिः तेजोमूर्तिः स्तुतिप्रियः । पूर्वपुण्यवदाराध्यः महालाभकरो महान् ॥ १६॥ देवकीवसुदेवादिपूजितो राधिकापतिः । श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजः ॥ १७॥ कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदः । अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदः ॥ १८॥ गुरुवायुसुसङ्क्लृप्तसत्प्रतिष्ठः सुरार्चितः । पायसान्नप्रियो नित्यङ्गजराशिसमुज्ज्वलः ॥ १९॥ पुराणरत्नपठनश्रवणानन्दपूरितः । माङ्गल्यदाननिरतः दक्षिणद्वारकापतिः ॥ २०॥ दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयः । पद्ममालाधरः श्रीमान् पद्मनाभोऽखिलार्थदः ॥ २१॥ आयुर्दाता मृत्युहर्ता रोगनाशनदीक्षितः । नवनीतप्रियो नन्दनन्दनो रासनायकः ॥ २२॥ यशोदापुण्यसञ्जातः गोपिकाहृदयस्थितः । भक्तार्तिघ्नो भव्यफलः भूतानुग्रहतत्परः । दीक्षितानन्तरामोक्तनामसुप्रीतमानसः ॥ २३॥ गुरुवातपुरीशस्य नाम्नामष्टोत्तरं शतम् । दीक्षितानन्तरामेण भक्त्या स्तोत्रं कृतं महत् ॥ २४॥ श्रद्धायुक्तः पठेन्नित्यं स्मरन् वातपुराधिपम् । तस्य देवो वासुदेवः सर्वार्थफलदो भवेत् ॥ २५॥ इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितविरचितं श्रीगुरुवातपुरीशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : guruvAyupurAdhIshAShTottarashatanAmastotram
% File name             : guruvAyupurAdhIshAShTottarashatanAmastotram.itx
% itxtitle              : guruvAyupurAdhIsha athavA vAtapurAShTottarashatanAmastotram
% engtitle              : guruvAyupurAdhIshAShTottarashatanAmastotram
% Category              : vishhnu, krishna, aShTottarashatanAma
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Brahmasri Sengalipuram Anantharama Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : December 2, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org