% Text title : Hari Sahasranamastotram % File name : harisahasranAmastotram.itx % Category : vishhnu, सहस्रनाम, क्रिश्न, मन्गल, स्वामिनारायण % Location : doc\_vishhnu % Author : Shatananda % Transliterated by : Sivakumar Thyagarajan % Proofread by : Sivakumar Thyagarajan, NA % Description-comments : See corresponding nAmAvalI. % Latest update : November 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrihari Sahasranama Stotram ..}## \itxtitle{.. shrIharisahasranAmastotram ..}##\endtitles ## (सर्वमङ्गलस्तोत्रम्) OM श्रीगणेशाय नमः । स्वामिनारायणं कृष्णं भक्तिधर्मात्मजं भुवि । प्रादुर्भूतमहं वन्दे पातुं सद्धर्ममासुरात् ॥ 1॥ कलौ घोरेऽपि यद्भक्तोऽष्टाङ्गयोगश्रमं विना । सद्याः समाधौ तद्धाम गोलोकादि समीक्षते ॥ 2॥ यन्नामोच्चारणादेव मलौघाः कलिसम्भवाः । सद्यः एव विनश्यन्ति तमीडे धर्मनन्दनम् ॥ 3॥ नाम्नां सहस्रं तस्याहं ब्रुवे सत्सङ्गिजीवनात् । उद्धृतं यस्य पाठेन सर्वं तत्पठितं भवेत् ॥ 4॥ OM अस्य श्रीसर्वमङ्गलाख्यस्य श्रीहरिनामसहस्रस्तोत्रस्य शतानद ऋषिः । अनुष्टुप्छन्दः । धर्मनन्दनः श्रीहरिर्देवता । धर्मप्रिय इति बीजम् । नैष्ठिकेन्द्र इति शक्तिः । भक्तिपोषक इति कीलकम् । मम सकलमनोरथसिद्ध्यर्थे जपे विनियोगः । अथ करन्यासः OM श्रीहरये नमोऽङ्गुष्ठाभ्यां नमः । OM कृष्णाय नमस्तर्जनीभ्यां नमः । OM हरिकृष्णाय नमो मध्यमाभ्यां नमः । OM नीलकण्ठाय नमो अनामिकाभ्यां नमः । OM नारायणाय नमः कनिष्ठिकाभ्यां नमः । OM स्वामिनारायणाय नमः करतलकरपृष्ठाभ्यां नमः । अथ षडङ्गन्यासः । OM श्रीहरये नमो हृदयाय नमः । OM कृष्णाय नमः शिरसे स्वाहा । OM हरिकृष्णाय नमः शिखायै वषट् । OM नीलकण्ठाय नमः कवचाय हुम् । OM नारायणाय नमो नैत्राभ्यां वौषट् । OM स्वामिनारायणाय नमोऽस्त्राय फट् । अथ ध्यानम् । श्रीमच्छारदपूर्णचन्द्रविलसत्स्मेराननं श्रीहरिं तुङ्गे पीठवरे स्थितं परिवृतं सद्भक्तवृन्दैर्यथा । ताराभिर्विधुमर्च्यमानमुरुधा तैश्चन्दनैः कौसुमै\- र्हारैः शेखरपङ्क्तिभिश्च हृदये शुक्लाम्बरं चिन्तये ॥ 5॥ अथ सहस्रनामस्तोत्रम् । OM स्वामि ब्रह्म परब्रह्म श्रीकृष्णाः पुरुषोत्तमः । ब्रह्मधामा वासुदेव ईशेशो दिव्यविग्रहः ॥ 6॥ सुव्रतात्मा गजन्नाथ इष्टदः करुणानिधिः । प्रतापसिंहशरणं शतानन्दवरप्रदः ॥ 7॥ नारायणो नरसखो बदरीशस्तपः प्रियः । स्वधर्मस्थो मुनिध्येयो महर्षिगणपूजितः ॥ 8॥ अधर्मवैरी दुर्वासः सप्तधर्माद्यनुग्रहः । धर्मावतारो धर्मात्मा भक्तिधर्मानुशासनः ॥ 9॥ रामानन्दो जनानन्द औद्धवाध्वप्रवर्तकः । विष्णुयागप्रियो भक्तिधर्माराधित ईश्वरः ॥ 10॥ वृन्दावनेन्दुर्वरदोमुनिसङ्घहितावहः । द्रोण्यर्तिहर्ता विघ्नेशो धर्मसङ्कष्टनाशनः ॥ 11॥ भक्तिधर्मात्मजो भूमा भक्तिधर्मतपःफलम् । सावर्णिगोत्रतिलकोमध्वाद्यनवमीजनुः ॥ 12॥ जनमङ्गलदिव्याङ्गो नराकृतिरलौकिकः । भूतलानन्दजनको द्विजेन्द्रकुलभूषणम् ॥ 13॥ रामप्रतापावरजो हनूमदभिरक्षितः । हरिकृष्णो हरिः कृष्णो नीलकण्ठो वृषात्मजः ॥ 14॥ स्त्रीवृन्दलालितो भक्तिनन्दनः प्रियदर्शनः । हरिप्रसादहर्षाब्धिधर्मप्रत्नीस्तनन्धयः ॥ 15॥ क्रीडद्बालव्रजानन्दः कालीदत्तमदापनुत् । इच्छारामाग्रजोऽयोद्यावासो बाल्यमनोहरः ॥ 16॥ सरयूनियतस्नानः सीतारामेक्षणोत्सुकः । प्रदक्षिणीकृतायोध्यः करात्तजपमालिकः ॥ 17॥ वर्णिव्रतधरो दान्तो गुरुभक्तः उदारधीः । अधीताखिलसच्छास्त्रः सामगो निरहङ्कृतिः ॥ 18॥ प्रसूपदिष्टसाङ्गात्मभक्तिरज्ञानहारकः । पितृप्रत्तात्मविज्ञानः पितृदिव्यगतिप्रदः ॥ 19॥ निराशस्तीव्रवैराग्यः सन्त्यक्तगृहबान्धवः । वर्णीवेषो महासत्त्वः स्वजनाज्ञातनिर्गमः ॥ 20॥ असंलम्बितसच्छास्त्रसारोद्धाराल्पपुस्तकः । गणंशस्मरणस्तीर्णसरयूदैत्यमोहनः ॥ 21॥ वनवासरुचिः श्राद्धो विप्रेन्द्रो नैष्ठिकाग्रणीः । हिमाद्रिसानुचरणो निर्भयो भीतभैरवः ॥ 22॥ निःशङ्कस्थो हनुमद्दत्तस्वादुफलाशनः । पुलहाश्रमवासोऽर्कप्रीणनोऽर्कसमीक्षणः ॥ 23॥ ऊर्ध्वदोरेकपादस्थो विस्मापिततपोधनः । कृशो महातपाः शुद्धो भक्तिधर्मनिषेवितः ॥ 24॥ गोपालयोगिसम्प्राप्तसाङ्गयोगोऽतिधैर्यवान् । योगक्रियापटुः कर्ता कृतज्ञो भूरितीर्थकृत् ॥ 25॥ ब्रह्मात्मसंस्थितिः शान्तः सिद्धवल्लभपूजितः । गोपालरक्षकः सिद्धदर्पहा मान्त्रिकार्चितः ॥ 26॥ तैलङ्गविप्रदोषघ्नः कृत्याभीषणदर्शनः । पिवैकमानहाकालभैरवत्रासदेक्षणः ॥ 27॥ जगन्नाथपुरावास आसुरावेशहृद्विभुः । धार्मिकोऽसुरगुर्वोघोच्छेदहेतुरविक्रियः ॥ 28॥ सत्रधर्मार्चितः कान्तः स्वप्रतापाक्षितासुरः । नानातीर्थकृतावासः प्रावृडभ्रावकाशकृत् ॥ 29॥ ग्रीष्मसाधितपञ्चाग्निः शिशिराम्बुस्थितिः शुचिः । निर्मानो निर्ममोऽस्नेहो निष्कामो निर्जितेन्दिर्यः ॥ 30॥ जितनिद्रो जितक्रोधो निर्मदो निःस्पृहोऽचलः । कृच्छ्रव्रती सत्यवादी क्षमी धर्मनिसन्ततः ॥ 31॥ जितत्र्यवस्यो मेधावी दम्भहीनस्तपोधनः । उपवीतीवल्कवासास्तरुमूलनिकेतनः ॥ 32॥ अहिंसवृत्तिस्तेजस्वी निर्निमेषविलोचनः । धनुर्मुक्तेषुगमनो ब्रह्मदर्शी महामतिः ॥ 33॥ अयाचिताहृतारो निर्द्वन्द्वो निष्परिग्रहः । वाय्वाहारो जलाहारो मिताहारोऽक्षताङ्गः ॥ 34॥ ज्ञानी ध्यानी जितस्वादः प्रत्याहारहठोऽस्मयः । पावनस्तैर्थिकगुरुवर्णिराजो दयाकरः ॥ 35॥ जटी कौपीनवासनः शालग्रामतृषाहरः । शिवाप्तसक्तुरक्षोभ्यो निःसङ्गोऽध्यावित्तमः ॥ 36॥ सदासमाधिरानन्दी निर्दोषो दोषनाशनः । कान्तारगतिरेकाकीसर्वसाधुगुणालयः ॥ 37॥ तैर्थिकस्तीर्थ धर्मज्ञसतीर्थस्थाधर्मनाशनः । अनादृतवपुः सौख्यः प्राणायामपरो व्रती ॥ 38॥ ऋषिवृत्तिर्मुनिर्मौनीनिर्विकल्पोऽल्पभाषणः । वस्त्रपूतोदकपिबो यावदर्थागचेष्टितः ॥ 39॥ ब्रह्मज्ञस्वैरवर्तित्वबोधिग्रन्थविवर्जनः । निरूपानदपृष्टाध्वाघोरारण्यचरोऽभ्रमः ॥ 40॥ स्त्र्यङ्गगन्धासहोऽसक्तो जडाङ्गिरसवर्तनः । ऊर्ध्वरेता ब्रह्मचारी योगी योगज्ञसन्नतः ॥ 41॥ योगीन्द्र दुश्चराचारः सौराष्ट्रजनपावनः । लोजलोकमहानन्दः साधुः साधुप्रपूजितः ॥ 42॥ अनुच्चारितदुर्वाक्यो मधुराक्षरभाषणः । त्यागिमान्यो महायोगी सदाश्चर्यक्रियः स्थिरः ॥ 43॥ ध्याता ध्यातृमनोदर्शीमनस्वी मानदो मृदुः । प्रश्नोत्तरपटुर्वेदतत्त्वज्ञो बुद्धिमान्बुधः ॥ 44॥ उद्धवेक्षोत्सुकोऽनन्तःपत्रीलेखपटुः प्रभुः । पत्र्युत्तरज्ञातनिजैश्वर्य साध्वतिमानितः ॥ 45॥ रामानन्दस्वामिवीक्षानन्दः साधुप्रियः प्रयः । बोधन्याप्तमहादीक्षो गुरुसेवापरो यमी ॥ 46॥ भक्तो नारायणमुनिः सहजानन्द आत्मदृक् । गुरुमान्यो गुरुप्रेष्ठो गुर्वन्तिककृताञ्जलिः ॥ 47॥ गुर्वाज्ञाकृततत्पार्श्वोपवेशगमनक्रियः । नारायणानन्यमतिरेकान्तिकमुनिप्रियः ॥ 48॥ वर्णीन्द्रो नैष्ठिकप्रेष्ठ एकान्तिकसदर्चकः । यशस्वी भूरितेजस्वी वैदिको ब्रह्मवर्चसी ॥ 49॥ सन्न्यायवर्ती निर्द्वेषो भक्तिहर्षविवर्धनः । गृहीतहितवाक् सर्वभूततत्त्वविदूहवान् ॥ 50॥ सत्यप्रियः सत्यपरो निष्कामनरवल्लभः । अद्रोहकः सदोद्योगी षडूर्मिविजयक्षमः ॥ 51॥ धर्मकार्यक्षिप्रकारी दीर्धदर्शी विचारवान् । देशकालाद्यविहतस्वस्वरूपाचलस्थितिः ॥ 52॥ सत्तमो दमधृद्दक्षो विनीतः स्मृतिमान् ऋजुः । sachChAstravyasano.avyagrI.abhimAnipuruShAruchiH || 53|| अतिसर्वमतिर्वाग्मी सत्सङ्गिजनवल्लभः । अप्रमत्तोऽतिप्रगल्भोऽनलसोऽन्यगुणग्रहः ॥ 54॥ सदाचारप्रियः शुष्कज्ञानिवादतमोरविः । कृष्णार्पितान्नगन्धादिदेवतापितृयाजकः ॥ 55॥ सद्यः प्रश्नसमाधानविस्मापितसभाजनः । अजातशत्रुः समद्दक् धर्मनिष्ठमहादरः ॥ 56॥ अनसूयोऽचमप्रज्ञः कामशास्त्रविवर्जनः । दीनाल्पविक्ल्वत्वेक्षाजाततीप्रव्यथाकुलः ॥ 57॥ स्वधर्मादिगुणोपेतहर्य भक्तजनारुचिः । सन्मण्डलावासरुचि सन्मण्डलपरायणम् ॥ 58॥ सच्छास्त्रनिन्दितत्यागी प्रशास्तार्थनिषेवकः । सम्पदापत्समो मोक्षधिषणः प्रतिभानवान् ॥ 59॥ सुचिरश्रुतसच्छास्त्रो नापमानितसज्जनः । वाक्यार्थक्षिप्रविच्छत्रुमित्रदत्तसमोत्तरः ॥ 60॥ अग्राह्यवस्त्वनाकाङ्क्षी नष्टवस्तुसुचोज्झितः । ययोचितसमाराम्भः सफलारब्धसत्क्रियः ॥ 61॥ सच्छास्त्रानुगतप्रज्ञो दैवपित्र्यस्वकर्मकृत् । अपैशुन्यकृदद्यूतः पापिसंसर्ग्यनादरः ॥ 62॥ ब्रह्मनिन्दाश्रवःखेदः स्त्रीप्रसङ्गभृशारुचिः । अकार्याचरणहीतः समयोचितभाषणः ॥ 63॥ निर्लज्जानतसद्विप्रगुरुदेवपदाम्बुजः । मुक्तानन्दानुगस्तुष्टो गुणाब्दि सन्मनोहरः ॥ 64॥ गुरुदत्तजनस्वाम्यः सुरम्यविषयारुचिः । गुरुयाचितभक्तान्तदुःखस्वप्राप्तिसद्वरः ॥ 65॥ अतिमानुषसत्कर्मा सुखसेव्योऽखिलेष्टदः । प्रपन्नाभयदः श्रीमानुत्तमोत्तम आत्मवान् ॥ 66॥ तापत्रितयहृद्वार्तः सदसद्व्यक्तिवित्तमः । सत्पतिः सर्वहितकृज्ज्ञानदो भवमोचकः ॥ 67॥ भूरिप्रतापो निर्मोहो महाराजो नृपार्चितः । अधृष्योऽविकृतोऽजयः शरण्यो भक्तवत्सलः ॥ 68॥ अतर्क्योऽनुपमोऽपारोऽप्रमादोऽव्यय उज्ज्वलः । धर्मशंसी धर्महेतुर्वेदगूढार्थबोधकः ॥ 69॥ कालमायाभयत्राता भक्तवर्म सुमङ्गलः । उपासनारीतिवक्ता ब्रह्मधामव्रदर्शकः ॥ 70॥ ब्रह्मभूतपरब्रह्मोपासनास्थापकोऽक्षरः । कन्दर्पदर्पदलनो नैष्ठिकप्रतपोषकः ॥ 71॥ अदीनदिव्यचरितो मनोनिग्रह्युक्तिदः । वरणीयोऽन्यदुःखज्ञः संसारार्णवनाविकः ॥ 72॥ स्वामिनारायणो वाक्यसुधातर्पितसत्सभः । विधवास्पर्शदोषातिप्रख्यातोपशमस्थितिः ॥ 73॥ प्रतिबिम्बांशवादादिमततूलदवानलः । सभक्तिधर्मधर्माढ्यभक्तियोगप्रवर्तकः ॥ 74॥ प्रोक्तासद्देशकालादिदोषो निष्कपटप्रियः । सद्देशकालादिगुणज्ञापकः सत्प्रशंसकः ॥ 75॥ स्वधर्मशिथिलाप्रीतिर्भक्तकल्पमहीरुहः । धर्महीनज्ञानभक्तिदोषभूयस्त्वबोधकः ॥ 76॥ स्वधर्महीनपुरुषत्यागी सत्यप्रतिश्रुतः । बह्वन्नसत्रो विष्ण्वादिपञ्चायतनमाननः ॥ 77॥ विप्रापराधसहनः सत्यसङ्कल्प आशुदः । सान्वयाधर्ममूलघ्नो यज्ञकृद्ब्राह्मणप्रियः ॥ 78॥ विष्णुस्वरूपाविष्कारो निर्मायः सर्वदर्शनः । जनसाहस्रयुगपत्समाधिस्थितिकारकः ॥ 79॥ स्वेक्षायातनरस्त्र्योघान्योऽन्यसम्मर्दसद्यशाः । विप्रभोजनसंहृष्टो विप्रात्मा विप्रपूजितः ॥ 80॥ वेदैकवेद्यो दिव्याङ्गो मेघजिद्दर्पभञ्जनः । सर्वयोगकलोद्भासी स्वतन्त्रः सर्वविद्वशी ॥ 81॥ कृष्णात्माऽऽकृष्टहृदयो देशिको दिव्यदर्शनः । गोलोकरमणो ब्रह्मक्रीडो वैकुण्ठनायकः ॥ 82॥ अनेकमूर्तिरण्डस्थो बहिःस्थो योगशिक्षकः । पुरःसरो मनोवेगः स्वनेता दर्शितामरः ॥ 83॥ विष्णुयागसमारम्भः षण्मासाशितवाडवः । नानदेशगतिर्नानायज्ञकृद्भूरिदक्षिणः ॥ 84॥ सद्यःसमाधिः सर्वात्मा निरीशमतखण्डनः । मकारपञ्चकोच्छेता धर्मसर्गप्रपोषकः ॥ 85॥ पापिकृतान्तः परमः पुण्यकीर्तिः पृथुश्रुवाः । कृशोध्धवाध्वसम्पोष्टा साध्वीधर्मप्रवर्तकः ॥ 86॥ दैत्यांशगुरुखद्योतभास्करो धर्मधारकः । लोभादिदोषगदिता तामसव्रतवर्जनः ॥ 87॥ सुव्रतः सिद्धिदः सिद्धः सिद्धेशः सिद्धिपोऽच्युतः । कौलाध्वशापदः प्रोक्तासुरलक्ष्माऽसुरातिगः ॥ 88॥ भुजङ्गनगरानन्दो निजभक्तस्तुतो महान् । अहिंसास्थापको भूरिनिजैश्वर्यप्रदर्शकः ॥ 89॥ दूरदेशस्थात्मभक्त दत्त साक्षात्स्वदर्शनः । सच्छास्त्रोदितसत्कीर्तिरात्यन्तिकगतिप्रदः ॥ 90॥ परापकारसाहस्रविस्मृतिः कोमलान्तरः । पाषण्डरक्षितात्मीयो दैत्यमोहनचेष्टितः ॥ 91॥ अखण्डितार्षमर्यादः परगुह्याप्रकाशकः । पात्रार्पितबहुद्रव्यो यथायुक्तोपदेशकः ॥ 92॥ अविग्रहप्रियो वाणीदण्डपारुष्यवर्जितः । ब्रह्मण्यदेवो देवेज्यो दशरूपप्रदर्शकः ॥ 93॥ अकुण्ठितवचा देशाचारज्ञोऽनादृतोद्धतः । शिक्षार्थक्षणरुङ् नित्यमैत्रः सच्छास्त्रसङ्ग्रही ॥ 94॥ धर्मिपक्षः साधुसेवी पुण्यश्रवणकीर्तनः । प्रणतार्तिहरः पूज्यो विषयासक्तनिन्दकः ॥ 95॥ भक्तदेहान्तसमयदत्तदिव्यस्वदर्शनः । यमदूतावितस्वीयो नरकार्तिनिवारकः ॥ 96॥ सन्मार्गवर्तिताशेषस्वाश्रितः शीघ्रसिद्धिदः । अनायरोगिवृद्धार्भभिक्षुपोषणकारकः ॥ 97॥ गूढाशयो गूढमन्त्रः सर्वजीवप्रतारकः । भक्तासद्वासनोच्छेत्ताऽसदाग्रहविवर्जनः ॥ 98॥ पोष्यवर्गानुविहिततत्समानमिताशनः । आपत्कालात्यक्तनिजः पञ्चकालर्चिताच्युतः ॥ 99॥ योगेश्वरो मुनिपतिर्नित्यमुक्तो महामुनिः । बौद्धादिनास्तिकमतखण्डनः पण्डितार्चितः ॥ 100॥ अहिंसयज्ञप्रस्तोता वैष्णवक्रतुकारकः । मद्यमांससुरागन्धाघ्राणशुद्धिविधापकः ॥ 101॥ मत्तोन्मत्तखलावादी पुरस्कृतगुणाधिकः । नानाभक्तजनानन्दः सदसद्व्यक्तिदर्शकः ॥ 102॥ भृगुनान्दीशशापार्तजनरक्षक उत्तमः । वेदविच्छास्त्रविद्वादिदुर्जेयो हृतसंशयः ॥ 103॥ खट्वाङ्गात्मा हृदम्भोजध्येयो ध्यातृमनोहरः । ज्योतिः संस्थोऽतिरम्याङ्गः सुरेखारुणपत्तलः ॥ 104॥ चार्वाङ्गुलिर्नखेन्द्वालिर्प्रभापहृतहृत्तमाः । पद्मकोशातिमृदुलचरणस्तुङ्गगुल्फकः ॥ 105॥ ह्रस्वजङ्घो वृत्तजानुः समोरुः सत्सितांशुकः । गम्भीरनाभिराजानुभुजस्ततभुजान्तरः ॥ 106॥ कण्ठलम्बितहारालिः कम्बुकण्ठोऽरुणाधरः । प्रफुल्लपद्मवदनः कुन्ददन्तो मितस्मितः ॥ 107॥ तिलपुष्पाभनासान्तश्यामबिन्दुः समश्रवाः । वामश्रवोऽन्तरश्यामबिन्दुः पद्मदलेक्षणः ॥ 108॥ विशालभालतिलकः सूक्ष्मवक्रशिरोरुहः । शिरः पटलसत्पुष्पापीडराजिः स्वभक्तदृक् ॥ 109॥ अवतारी भयत्राताऽभयराजवरप्रदः । कृतदुर्गपुरावासः क्रोधयन्ताऽद्भुतक्रियः ॥ 110॥ नानादेशप्रेषितस्वभक्तनाशितदुष्क्रियः । असुरक्लिष्टसत्सङ्घसान्त्वनः साधुवल्लभः ॥ 111॥ सद्रोहिगुरुभूपालशिक्षकक्ष्मेशराज्यदः । गवेन्द्रार्चितपादाब्जो गवेन्द्रवरदोऽनधः ॥ 112॥ भक्तत्रातोद्धवस्वामिसम्प्रदायप्रकाशकः । विप्रप्रशंसनस्तीर्थविधिबोधक आर्तिहृत् ॥ 113॥ विप्रसन्तर्पणो नानाप्रतवक्ता महायशा । कौलोच्छिद्विजयो वर्ण्यविष्णुयागमहोत्सवः ॥ 114॥ भक्तिगम्यो भक्तवशः कृतदिग्विजयोऽक्षयः । भक्तिधर्मकृतानन्दः सर्वमङ्गलदर्शनः ॥ 115॥ उत्तमात्मा जयोप्रेष्ठो ललितेष्टवरप्रदः । मुकुन्दसेवासन्तुष्टो जयानीतपयःपिबः ॥ 116॥ नारायणधृतामन्त्रो वासुदेवादत्तचन्दनः । गोपलमञ्जितामन्त्रोऽखण्डाप्तार्चनसाधनः ॥ 117॥ उमानाथाप्तपुष्पादिर्जयप्रक्षालिताम्बरः । ललितासंस्कृतान्नादिः पञ्चाल्यालिप्तपाकभूः ॥ 118॥ अवरामार्जितवासः शिवोपानितपादुकः । दयगोविन्दाप्तवन्यो मयरामाविताम्बरः ॥ 119॥ प्रयागोक्तपुराणाधिर्निशानित्यकथादरः । मुक्तब्रह्मस्तुतयशाः प्रेमगीतगुणश्रुतिः ॥ 120॥ महानुभावमुदितः शुकरक्षितपुस्तकः । आनन्दकल्पितावासः विजयोत्सवतोषितः ॥ 121॥ यथार्हकारितात्मीयसेवनो भक्तकामधुक् । निबद्धोत्सवपर्यायो विजयोत्सवतोषितः ॥ 122॥ अन्नकूटकृतानुज्ञो महासम्भारहारकः । पत्रदूताहूतभक्तः पाकशालावलोकनः ॥ 123॥ प्रत्युद्गतमुनिव्रातो मानिताखिलवैष्णवः । सत्प्रीणनः क्षणस्वापो दीपालीमङ्गलाप्लवः ॥ 124॥ ब्रह्मक्षणाशुविहितनैत्यकोऽखिलधर्मवित् । चारुचक्रकपीठस्थ उत्तमक्ष्मेशपूजितः ॥ 125॥ भक्तस्वेक्षाप्रदानोत्को मयरामेक्षणस्मितः । भक्तसम्प्रीणनधृतनूतनांशुकभूषणः ॥ 126॥ अनर्घ्यपीतकौशेयपरिधानविचक्षणः । मुकुटाकृतिसम्बद्धशोणशीर्षपटद्युतिः ॥ 127॥ सस्वर्णबिन्दुकौसुम्भसत्कञ्चुकधृतिप्रभः । स्कन्धोल्लसद्धैमपटः कटिबद्धारुणांशुकः ॥ 128॥ हैमाङ्गदलसद्बाहुः कर्णशोभितकुण्डलः । कण्ठलम्बितसस्वर्णमुक्ताहारालिशोभनः ॥ 129॥ चञ्चत्सुवर्णकटकशृङ्खलाभकरद्वयः । सद्रत्नखचितस्वर्णमुद्रिकाशोभिताङ्गुलिः ॥ 130॥ सत्केसरोर्ध्वतिलकः सरक्ताक्षतचन्द्रकः । अवतंसोल्लसत्कर्णश्चलत्कौसुमशेखरः ॥ 131॥ सुगन्धिपुष्पहारालिदर्शनीयो मनोहरः । गजेन्द्रगमनोऽर्काशुचञ्चद्वासाः स्मिताननः ॥ 132॥ उच्चरम्यासनासिनो मुनिमण्डलमध्यगः । सोमवर्मोद्धृतच्छत्रो मुकुन्दधृतनक्तकः ॥ 133॥ अलयभृगुजिद्रत्नदण्डचामरवीजितः । सूरनाञ्जात्तव्यजनो जपमाललसत्करः ॥ 134॥ स्वेक्षणानन्दितस्वीयः श्रुतकीर्तिर्निजार्चितः । विप्रसात्कृतवित्तौघो दानशूरो निरेषणः ॥ 135॥ उत्मत्तगङ्गाप्लवनो दीपावलिमहोत्सवः । नित्यकर्मादरो नूत्नवसनो दीनवत्सलः ॥ 136| सदर्चितोऽन्नकूटेक्षो रमारञ्जनभोजनः । सदाशनो बद्धकटिः स्वभक्तपरिवेषणः ॥ 137॥ भक्तभुक्तीक्षणानन्दः सदानन्दो महाशयः । सत्सङ्गदीपको भक्तशिक्षादक्ष उरुक्रमः ॥ 138॥ धर्मरक्षाकरः स्पर्शाविवेको धर्मसिद्धिदः । निष्कामसिद्धिदस्त्यागिसेव्योऽद्वैतो जपप्रियः ॥ 139॥ एकादशीव्रतविधिप्रवक्तैकादशीश्वरः । प्रबोधनीव्रताचारो महादानप्रतोषितः ॥ 140॥ मुनिप्रतोषो विदुरनीतिशास्त्रप्रशंसनः । अक्षरस्थो मुनिव्रातस्तुतो योषिद्गणेडितः ॥ 141॥ भक्त्येकतोष्यो भक्त्यात्मा भक्तग्राममहोत्सवः । वृत्तालयपुरावासो भक्तसङ्घसुखप्रदः ॥ 142॥ प्राप्तस्वबन्धुसन्मानो भूरितर्पितपार्षदः । गङ्गार्पितफलाहारो भक्तसङ्घसमर्चितः ॥ 143॥ नानादेशीयभक्तौघार्पितवित्तौघदानकृत् । भक्तभ्रातृद्वयावासपर्यायकृतभोजनः ॥ 144॥ दोलोत्सवविधानज्ञो नरनारायणार्चकः । रङ्गक्रीडनकृन्मुक्तकामचारनिषेधकः ॥ 145॥ स्त्रीपुंप्रसङ्गभूर्यापद्दर्शको धर्मदेशिकः । साष्टाङ्गब्रह्मचर्यैकस्थापको धर्मवित्तमः ॥ 146॥ गृहीतरनरस्त्र्यङ्गस्पर्शदोषप्रकाशकः । स्त्रीपुंसान्योन्यसंस्पर्शव्यवस्थाकृद्विदां वरः ॥ 147॥ आहारशुद्धिकृत् सद्यःपापनिष्कृतिकारकः । वेदान्ततत्त्वप्रथनः साङ्ख्ययोगार्थदर्शकः ॥ 148॥ अदाम्भिकप्रियोऽतृष्णो गुणग्राहीगुणप्रियः । पुराणश्रवणौत्सुक्यः पुराणविधिबोधकः ॥ 149॥ श्रीमद्भागवतश्रोता श्रीमद्भागवतार्चकः । श्रीमद्भागवताभिज्ञः श्रीमद्भागवतार्पकः ॥ 150॥ श्रीमद्भागवतोत्कृष्टपुरश्चरणकारकः । जन्माष्टम्युत्सवापूर्णजीववर्ममनोरथः ॥ 151॥ कार्यायननरानन्दो वास्तुवेश्मनिकेतनः । सूरसम्भावनः शाकसंस्कारानन्दितस्वकः ॥ 152॥ नागटङ्कजनप्रीतः शुकप्रश्नकृतोत्तरः । चान्द्रायणव्रताराध्यः पञ्चालजनपावनः ॥ 153॥ शिवरात्रिव्रताचारः कृतदोलामहोत्सवः । द्वैताद्वैतार्थनिगमहार्दबोधी महोदयः ॥ 154॥ दिव्याङ्गभक्तिधर्मादिरूपप्रेक्षयिताऽमृतः । हेमन्तार्चास्तुतिप्रीतो जीर्णदुर्गजनार्चितः ॥ 155॥ कृततीर्थविधिर्विप्रभोजनो भूरिदोऽभव । दुर्गभक्तातिसुखदः कृतकृत्यो जगत्पतिः ॥ 156॥ रहःस्थो गूढसङ्कल्पो हरिमन्दिरकारकः । महारम्भः सदास्वस्थ: कलिदोषहरोद्यमः ॥ 157॥ कृतश्रीनगरवासो महासम्भारसाधकः । श्रीपुरेशार्हितः सभ्यः पूर्तकर्मप्रशंसकः ॥ 158॥ नरनारायणाद्यर्चा स्थापकः पौरमानितः । क्षेत्रमाहात्म्यगदिता महोत्सवविधापकः ॥ 159॥ एकाहभोजिताशेषपौरविप्रो बहुप्रदः । पूजोत्सवव्यवस्थाकृद्गाङ्गेयप्रार्थितो मनुः ॥ 160॥ मूलीपुःस्थापितश्रीमद्राधाकृष्णोऽक्षरप्रदः । निबद्धोत्सवमर्यादो भक्ताभीष्टफलप्रदः ॥ 161॥ भुजङ्गपुरभक्तातिप्रीतः पौरप्रपूजितः । नरनारायणप्रतिष्ठापको विप्रपूजकः ॥ 162॥ वृत्तालयाक्षिपद्मार्कः शिल्पिसन्मानकारकः । लक्ष्मीनारायणाद्यर्चास्थापकोऽर्चितभूसुरः ॥ 163॥ धवलमुरलीमनोहरसंस्थापकोऽर्थदः । संस्थापितजयतल्प रेवतीबलदेवकः ॥ 164॥ मुक्तादिष्टोत्पथच्छेदश्चित्रार्चार्चापवर्तकः । द्वारिकाप्रेषितसुहृत्तीर्थवास्यघदर्शकः ॥ 165॥ सत्त्राता द्वारिकेशात्मा भक्तापद्दर्शनाक्षमः । सच्चिदानन्दवरदो लक्ष्मीनारायणात्मकः ॥ 166॥ वर्धितक्षेत्रमाहात्म्यस्तप्तमुद्राङ्कितस्वकः । मुक्तात्मा त्रियुगो वादिजेताऽनुयुगसम्भवः ॥ 167॥ असुराविदितेशत्वः प्रकटेश्वरलक्षणः । अन्तः संशयहृद्वार्तो दुराचारविमोचनः ॥ 168॥ अशस्त्रो धिषणाशस्त्रो आसुरावेशकर्षणः । लडुकादीष्टगणपः सिन्दूरादिष्टमारुतिः ॥ 169॥ वृत्तालयप्रियो धर्मजन्माहार्चितसद्विजः । महासभासनो दत्तविध्युपात्तसुतद्वयः ॥ 170॥ पुत्राविन्यस्तगुरुतः पुत्रसात्कृतसंश्रितः । सदोविभक्तदेशादिः सम आचार्यशिक्षकः ॥ 171॥ भक्तिजन्माहभक्तौघरतर्पणश्चित्रिताधिप । नृपामात्यार्थितः पौरप्रीतो वटपुरागमः ॥ 172॥ मन्त्रिप्रत्युद्गतो नानावाद्यवादकसंवृतः । सालङ्कारगजारुढश्चारुचामरवीजितः ॥ 173॥ दृक्पावितजनव्रतः सिंहजिन्नृपपूजितः । स्वप्रतापपराभूत विद्वद्वैरिकृतानतिः ॥ 174॥ सिंहजित्संशयच्छेत्ता भक्तिरीतिप्रदर्शकः । रघुवीरार्पितस्वीयभूषावित्तनवांशुकः ॥ 175॥ सर्वजीवहितः सर्वसच्छास्त्ररसदोहनः । अनाकुलमनाः शिक्षापत्रीलेखनकृत्स्वभूः ॥ 176॥ सामान्यधर्मवचनो विशेषवृषवर्णनः । निगमाद्यष्टसच्छास्त्रातिरुचिः शास्त्रसारवित् ॥ 177॥ विशिष्टाद्वैतमतधृत् साकारब्रह्मवर्णनः । रामानुजकृताग्रन्थ श्रुतिपाठप्रवर्तकः ॥ 178॥ गृहीतविठ्ठलेशोक्तव्रतोत्सविधिः सुधीः । यताधिकारसद्धर्मवक्ता वैदिकसम्मतः ॥ 179॥ शिक्षापत्रीस्थापितस्वमाहात्म्यः पाठसिद्धिदः । सद्धर्मातिप्रवृत्तीच्छुः शिक्षापत्रीप्रवर्तकः ॥ 180॥ प्रमोदिताश्रितजनो नरनारायणेक्षणः । महादोलोत्सवोऽयोध्याप्रसादर्पितसुद्वसुः ॥ 181॥ धौरेयस्थापितश्रीमद्राधामदनमोहनः । पुत्रोपदिष्टश्रीकृष्णमन्त्रदीक्षाविधिक्रमः ॥ 182॥ प्रोक्तदीक्षितसद्धर्मः कृष्णपूजाविधापकः । प्रोक्तापराधनिर्हारः क्षमासारः सदर्चनः ॥ 183॥ स्त्र्याचार्यपत्नीशिष्यत्वस्थापकः शिष्यशासनः । पुत्रदत्तमहादीक्षः पुत्रदीक्षितपूरुषः ॥ 184॥ स्नुषादीक्षितयोषः श्रीराधाकृष्णेष्टदेवतः । सत्सङ्गिध्येयसन्मूर्तिरेकान्तिकपरायणम् ॥ 185॥ पुत्रप्रोक्ताब्दिकाशेषव्रतोत्सवविधिक्रमः । गोपालप्रश्नसंहृष्टस्त्यागिधर्मोपदेशकः ॥ 186॥ लोभोन्मूलनधीदाता कामोत्खननयुक्तिदः । दुर्जेयरसजिद्बोधो निःस्नेहत्वविधापकः ॥ 187॥ मानसर्पविषत्राता कृष्णैकान्तिकशंसनः । सधर्मज्ञानवैराग्यभक्तिबोधनपाटवः ॥ 188॥ ज्ञानस्वरूपनिर्णेता नियन्ता पुरुषात्मकः । प्रकृतीशो महाकालो मायेशोऽव्याकृतात्मकः ॥ 189॥ हिरण्यगर्भस्तत्त्वात्मातत्त्वलक्षणलक्षकः । वैराजोऽखिलविश्वात्मा बुद्धिप्रेरक ईशिता ॥ 190॥ जीवेश्वरब्रह्ममायारूपयाथार्थ्यबोधकः । निर्गुणो गुणवृत्तिज्ञो बद्धजीवनिमोचनः ॥ 191॥ भक्त्याराध्यो महादेवो ज्ञेयो ध्येयः प्रकाशकः । शेषीकृताक्षरपरश्रीकृष्णः कालकालनः ॥ 192॥ कृष्णसेवाहीनमुक्तिचतुष्कोच्छापहापकः । आदिष्टसाङ्ख्यसिद्धान्तो निजज्ञानफलप्रदः ॥ 193॥ ऋष्यात्मकश्चतुर्वर्णाश्रमधर्मनिरूपकः । षट्कर्मविधिनिर्णेता गायत्रीमन्त्रदैवतः ॥ 194॥ स्मार्तवक्ता श्रौतवक्ता विप्रधर्मविशेषवित् । जीविकावृत्तिनिर्णेता हेयोपादेयबोधकः ॥ 195॥ आशौचनिर्णयः श्राद्धविधिवक्ता विधिप्रियः । कलिहेयार्थनिर्णेता रजधर्मनिरूपकः ॥ 196॥ पतिव्रताधर्मवक्ता विधवाधर्मरक्षकः । नानाव्रतसमाराध्यः पूजाविध्युपदेशकः ॥ 197॥ स्पर्शनिर्णयकृद्वानप्रस्थधर्मप्रदर्शकः । सन्न्यासधर्मगदिता साङ्गनिष्कृतिबोधकः ॥ 198॥ जीर्णदुर्गस्थापित श्रीद्वारिकेशादिरात्मदः । ब्रह्मचारिधर्मवक्ता बृहद्धर्ममहादरः ॥ 199॥ दुर्गालयस्थापित श्रीगोपीनाथोऽखिलार्थदः । सहाङ्गयोगोपदेष्टा पिण्डब्रह्माण्डनिर्णयः ॥ 200॥ भूतस्वरूपनिर्णेता वायुभेदनिरूपकः । कालज्ञानवदो योगसिद्धिहेतुप्रदर्शकः ॥ 201॥ शतानन्दस्तुतः स्तुत्यो भक्तवाञ्छितपूरकः । शिक्षापत्रीग्रन्थनकः शिक्षापत्रीविधिब्रुवः ॥ 202॥ शिक्षापत्र्यर्थसन्तुष्टो लीलासन्दर्भकारकः । निर्वासनस्तिरोधानलीलासम्मोहितासुरः ॥ 203॥ वैमानिकवृतो हृष्टदेववृन्दसमर्चितः । स्वार्चाप्रादुष्कृतैश्वर्यो दत्तप्रत्यक्षदर्शनः ॥ 204॥ भक्तेक्षाहसितः पुष्पाद्युपाहर्ताऽन्नभोजनः । क्षीरपो नीरपः स्वोपयाचकेष्टाशुसिद्धिदः ॥ 205॥ पुत्रदो वित्तदो विद्याप्रदो वैरभयापहः । अपमृत्युहरो भुक्तिप्रदो मुक्तिद आश्रयः ॥ 206॥ ऐश्वर्यदो रोगहरो ज्ञानकृद्भक्तिदोऽधिपः । समाधिदस्तमोहर्ता सर्वमङ्गलमङ्गलम् ॥ 207॥ (फलश्रुतिः) इत्येतच्छ्रीहरेर्नाम्नां सहस्रं परिकीर्तितम् । स्वरूपगुणचारित्रानुबन्धीप्सितसिद्धिदम् ॥ 208॥ एतद्धि परमं स्तोत्रं सर्वमङ्गलसंज्ञितम् । यःपठेच्छृणुयाद्वाऽसौ नित्यं मङ्गलमाप्नुयात् ॥ 209॥ धर्मसर्गे मतिस्तस्य स्थिरा स्यान्मुक्तिदायिनी । जयेदधर्मसर्गं च बन्धहेतुं स सत्वरम् ॥ 210॥ भुक्तिं मुक्तिं तथैकान्तभक्तिं चास्य प्रभावतः । देहान्ते च हरेर्धाम गोलोकं प्राप्नुयाद्धि सः ॥ 211॥ तस्मादेतत्सदा भक्त्या पठनीयमिहौद्धवैः । भक्तैः पुंभिर्द्विजैः स्रीभिः सच्छूद्रैरपि दीक्षितैः ॥ 212॥ नैतत्खलाय दातव्यं न धर्मशिथिलाय च । नाभक्ताय क्वचिद्देयं देयं भक्ताय सर्वथा ॥ 213॥ एतत्सदामङ्गलकारि पुंसां तथाऽखिलामङ्गलनाशकारि । स्तोत्रं भवत्युद्धववर्मभाजां यतोऽधिकङ्किञ्चननास्ति पाठ्यम् ॥ 214॥ इति श्रीमदुद्धवसम्प्रदायाचार्यप्रवर श्रीसहजानन्दस्वामिशिष्य शतानन्दमुनिविरचितं सर्वमङ्गलाख्यं श्रीहरिसहस्रनामस्तोत्रं समाप्तम् ॥ ## Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}