% Text title : Sandhyakritam Hari Stotram % File name : haristotramsandhyAkRRitaM.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 22 shloka 51-68 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sandhyakritam Hari Stotram ..}## \itxtitle{.. sandhyAkR^itaM haristotram ..}##\endtitles ## सन्ध्योवाच \- निराकारं ज्ञानगम्यं नरं य\- न्नैव स्थूलं नापि सूक्ष्मं न चोच्चैः । अन्तश्चिन्त्यं योगिभिर्यस्य रूपं तस्मै तुभ्यं हरये मे नमोऽस्तु ॥ 51॥ शिवं शान्तं निर्मलं निर्विकारं\- ज्ञानात्परं सुप्रकाशं विसारि । रविप्रख्यं ध्वान्तभागात् परस्ता\- द्रूपं यस्य त्वां नमामि प्रसन्नम् ॥ 52॥ एकं शुद्धं दीप्यमानं विनोदं चित्तानन्दं सत्वजं पापहारिम् । नित्यानन्दसत्यं भूरिप्रसन्नं यस्य श्रीदं रूपमस्मै नमोऽस्तु ॥ 53॥ विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छन्नं ध्येयमात्मस्वरूपम् । सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चेयं नमस्ते ॥ 54॥ नित्यार्जवं व्ययहीनं गुणौघै\- रष्टाङ्गैर्यश्चिन्त्यते योगयुक्तैः । तत्त्वव्यापि प्राप्य यज्ज्ञानयोगे\- परं यातां योगिनस्तं नमस्ते ॥ 55॥ यत्साकारं शुद्धरूपं मनोज्ञं गरुत्मस्थं नीलमेघप्रकाशम् । शङ्खं चक्रं पद्मगदे दधानं तस्मै नमो योगयुक्ताय तुभ्यम् ॥ 56॥ गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च । वायुः कालश्च रूपाणि तस्य तस्मै नमोऽस्तु ते ॥ 57॥ प्रधानपुरुषौ यस्य कार्याङ्गत्त्वे निवत्स्यतः । तस्मादव्यक्तरूपाय गोविन्दाय नमोऽस्तु ते ॥ 58॥ यः स्वयं पञ्चभूतानि यः स्वयं तद्गुणः परः । यः स्वयं जगदाधारस्तस्मै तुभ्यं नमो नमः ॥ 59॥ परः पुराणः पुरुषः परमात्मा जगन्मयः । अक्षयो योऽव्ययो देवस्तस्मै तुभ्यं नमो नमः ॥ 60॥ यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् । संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ 61॥ नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय । समस्तलोकान्तरमोहदाय प्रकाशरूपाय परात्पराय ॥ 62॥ यस्य प्रपञ्चो जगदुच्यते महान् क्षितिर्दिशः सूर्य इन्दुर्मनोजवः । वह्निर्मुखान्नाभितश्चान्तरीक्षं तस्मै तुभ्यं हरये ते नमोऽस्तु ॥ 63॥ त्वं परः परमात्मा च त्वं विद्या विविधा हरे । शब्दब्रह्म परम्ब्रह्म विचारणपरात्परः ॥ 64॥ यस्य नादिर्नमध्यञ्च नान्तमस्ति जगत्पतेः । कथं स्तोष्यामि तं देवं वामनो गोचराद्बहिः ॥ 65॥ यस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः । न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ 66॥ स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभोः । नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ 67॥ नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय । प्रसीद भगवंस्तुभ्यं भूयो भूयो नमो नमः ॥ 68॥ इति कालिकापुराणे द्वाविंशोऽअध्यायान्तर्गतं सन्ध्याकृतं हरिस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}