श्रीहयग्रीवाष्टकम्

श्रीहयग्रीवाष्टकम्

हयाननं हयग्रीवं हारनूपुरशोभितम् । पीताम्बरधरं देवं हयग्रीवमुपास्महे ॥ १॥ कुन्देन्दुशङ्खधवलं पद्मपत्रनिभेक्षणम् । शङ्खचक्रधरं देवं हयग्रीवमुपास्महे ॥ २॥ मुक्तादामसमायुक्तं नेमिकोटिसमप्रभम् । रत्नकुण्डलकेयूरं हयग्रीवमुपास्महे ॥ ३॥ शेषासन समासीनं लक्ष्मीनीलासमन्वितम् । श्रीवत्सकौस्तुभधरं हयग्रीवमुपास्महे ॥ ४॥ योगासनसमासीनं वेदशास्त्रसमन्वितम् । सर्ववेदान्ततत्त्वज्ञं हयग्रीवमुपास्महे ॥ ५॥ श्वेतवर्णं चतुर्बाहुं वैजयन्तीविराजितम् । सर्वाभरणसंयुक्तं हयग्रीवमुपास्महे ॥ ६॥ मणिपीठसमासीनं मकुटोज्ज्वलमण्डितम् । मुक्ताहारधरं देवं हयग्रीवमुपास्महे ॥ ७॥ ब्रह्माण्डकोटिगर्भस्थं मन्दहाससुशोभितम् । सर्वविद्याप्रदं देवं हयग्रीवमुपास्महे ॥ ८॥ हयग्रीवाष्टकं पुण्यं ये जनाः समुपासते । आयुर्वृद्धिः बलं धैर्यं विद्याबुद्धिसुखप्रदम् ॥ ९॥ आप्नयुस्सकलान् कामान् सर्वत्र विजयं शुभम् । सर्वपापप्रशमनं हयग्रीवप्रभावतः ॥ १०॥ इति श्रीहयग्रीवाष्टकं सम्पूर्णम् । Proofread by Chandrasekhar Karumuri
% Text title            : Hayagrva Ashtakam 2
% File name             : hayagrIvAShTakam2.itx
% itxtitle              : hayagrIvAShTakam 2 (hayAnanaM hayagrIvaM hAranUpurashobhitam)
% engtitle              : hayagrIvAShTakam 2
% Category              : vishhnu, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : August 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org