% Text title : hayagrIvAShTottarashatanAmastotram % File name : hayagrIvAShTottarashatanAmastotram.itx % Category : aShTottarashatanAma, vishhnu, vishnu\_misc, vishnu % Location : doc\_vishhnu % Author : Traditional % Transliterated by : Ankur Nagpal ankurnagpal108 at gmail.com % Proofread by : Ankur Nagpal ankurnagpal108 at gmail.com, NA, Natarajan % Description-comments : shatanAmastotrasangraha, Gita Press % Acknowledge-Permission: Gitapress, Gorakhpur % Latest update : April 7, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Hayagriva Ashtottarashatanamastotram ..}## \itxtitle{.. श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## अथ विनियोगः \- OM अस्य श्रीहयग्रीवस्तोत्रमन्त्रस्य सङ्कर्षण ऋषिः\, अनुष्टुप्छन्दः\, श्रीहयग्रीवो देवता ऋं बीजं नमः शक्तिः विद्यार्थे जपे विनियोगः ॥ अथ ध्यानम् \- वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं मन्दाकिन्यमृताब्धिकुन्दकुमुदक्षीरेन्दुहासं हरिम् । मुद्रापुस्तकशङ्खचक्रविलसच्छ्रीमद्भुजामण्डितम् नित्यं निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥ अथ मन्त्रः \- OM ऋग्यजुःसामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवचसे महाश्वशिरसे नमः ॥ श्रीहयग्रीवाय नमः । अथ स्तोत्रम् \- ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ 1॥ हयग्रीवो महाविष्णुः केशवो मधुसूदनः । गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥ 2॥ आदीशः सर्ववागीशः सर्वाधारः सनातनः । निराधारो निराकारो निरीशो निरुपद्रवः ॥ 3॥ निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः । चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥ 4॥ शुभदायकः श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः । वेदोद्धर्त्तावेदनिधिर्वेदवेद्यः पुरातनः ॥ 5॥ पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः परात्परः । परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥ 6॥ सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् । अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः ॥ 7॥ पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः । शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः ॥ 8॥ जरामृत्युहरो जीवो जयदो जाड्यनाशनः । गरुडासनः जपप्रियो जपस्तुत्यो जपकृत्प्रियकृद्विभुः ॥ 9॥ ##वर् ## जयश्रियोर्जितस्तुल्यो जापकप्रियकृद्विभुः विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः । विराट् स्वराट् विधिविष्णुशिवस्तुत्यः शान्तिदः क्षान्तिकारकः ॥ 10॥ श्रेयःप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः । अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः ॥ 11॥ अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः । अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ॥ 12॥ ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः । योगारूढो महापुण्यः पुण्यकीर्तिरमित्रहा ॥ 13॥ विश्वसाक्षी चिदाकारः परमानन्दकारकः । महायोगी महामौनी मुनीशः श्रेयसां निधिः ॥ 14॥ हंसः परमहंसश्च विश्वगोप्ता विरट् स्वराट् । शुद्धस्फटिकसङ्काशः जटामण्डलसंयुतः ॥ 15॥ आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः । प्रणवोद्गीथरूपश्च वेदाहरणकर्मकृत् ॥ 16॥ नाम्नामष्टोत्तरशतं हयग्रीवस्य यः पठेत् । स सर्ववेदवेदाङ्गशास्त्राणां पारगः कविः ॥ 17॥ इदमष्टोत्तरशतं नित्यं मूढोऽपि यः पठेत् । वाचस्पतिसमो बुद्ध्या सर्वविद्याविशारदः ॥ 18॥ महदैश्वर्यमाप्नोति कलत्राणि च पुत्रकान् । नश्यन्ति सकलान् रोगान् अन्ते हरिपुरं व्रजेत् ॥ 19॥ ॥ इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}