% Text title : hayagrIvakavacham % File name : hayagrIvakavacham.itx % Category : kavacha, vishhnu, vishnu % Location : doc\_vishhnu % Author : Traditional % Transliterated by : Nat Natarajan nat.natarajan at gmail.com % Proofread by : Nat Natarajan nat.natarajan at gmail.com, NA % Latest update : March 20, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hayagrIvakavacham ..}## \itxtitle{.. hayagrIvakavacham ..}##\endtitles ## || atha श्री हयग्रीवकवचम् ॥ श्रीराधाकृष्णाभ्यां नमः । पार्वत्युवाच । देवदेव महादेव करुणाकर शङ्कर । त्वया प्रसादशीलेन कथितानि रमापतेः ॥ 1॥ बहूनामवताराणां बहूनि कवचानि च । इदानीं श्रोतुमिच्छामि हयास्यकवचं प्रभो ॥ 2॥ शङ्कर उवाच । देवि प्रियंवदे तुभ्यं रहस्यमपि तत्प्रिये । कलशाबुधिपीयूष हयास्यकवचं वदे ॥ 3॥ महाकल्पान्तयामिन्याश्चरमप्रहरे स्वयम् । लीलया हयवक्त्रोत्थं रूपमाधाय योऽरमत् ॥ 4॥ तेन यद्धयशीर्षेणत्रयीरक्षणकाङ्क्षया । वेदोपदेशः प्राक्काले उपदिष्टो विरञ्चये ॥ 5॥ पुत्रवान्स ततो मह्यं विरञ्चिरुपदिष्टवान् । कवचंहयशीर्षस्य तत्तुभ्यं कथयाम्यहम् ॥ 6॥ हयास्यकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः । छन्दोऽनुष्टुप् तथा देवो हयग्रीव उदाहृतः ॥ 7॥ ह्रौं तु बीजं समाख्यातं ह्रीं शक्तिः समुदाहृता । OM कीलकं समाख्यातमुच्चैरुत् कीलकं तथा ॥ 8॥ लक्ष्मीकराम्भोरुहहेमकुंभपीयूषपूरैरभिषिक्तशीर्षम् । व्याख्यानमालांबुजपुस्तकानि हस्तैर्वहन्तं हयतुण्डमीडे ॥ 9॥ सुधासिक्तः शिरः पातु भालं पातु शशिप्रभः । दृशौ रक्षतु दैत्यारिर्नासां वोद्धृतवारिधिः ॥ 10॥ श्रोत्रं पातु स्थिरश्रोत्रः कपोलौ करुणानिधिः । मुखं पातु गिरां स्वामी जिह्वां पातु सुरारिहृत् ॥ 11॥ हनुं हनुमता सेव्यः कण्ठं वैकुण्डनायकः । ग्रीवा पातु हयग्रीवो हृदयं कमलालयः ॥ 12॥ ऊर्ध्वं च विश्वभृत्पातु नाभिं पङ्कजलोचनः । मेढ्रं प्रजापतिः पातु ऊरू पातु गदाधरः ॥ 13॥ जानुनी विश्वहृत् पातु जङ्घे तु जगतां पतिः । गुल्फौ पातु हयध्वंसी पादौ विज्ञानवारिधिः ॥ 14॥ प्राच्यां रक्षतु वागीशो दक्षिणायां वरायुधः । प्रतीच्यां विश्वभृत् पातु कौबेर्यां शिववन्दितः ॥ 15॥ ऊर्ध्वं पातु हरिः साक्षादधः पातु गुणाकरः । अन्तरिक्षे हरिः पातु विश्वतः पातु विश्वधृक् ॥ 16॥ पुराणं कवचं धीमान् संनह्येन्निजविग्रहे । दुर्गतिवाक् शरव्यूहैः स कदाचिन्न बाध्यते ॥ 17॥ जपेद्य एतत्कवचं त्रिसन्ध्यं भक्तिभावतः । मूढोऽपि गीष्पतिस्पर्द्धी जायते नात्र संशयः ॥ 18॥ इति श्रीहयग्रीवसंहितायां हयग्रीवकवचं सम्पूर्णम् ॥ ## Proofread by Nat Natarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}