श्रीहयग्रीवप्रार्थनाद्वादशकम्

श्रीहयग्रीवप्रार्थनाद्वादशकम्

नमोवेदान्तनिधये शास्त्राणां पतये नमः । यज्ञानां निधये तुभ्यं कर्मणां फलदायिने ॥ १॥ विद्याधराय योगाय वागीशाय नमो नमः । अचिन्त्याय नमो नित्यं सर्वज्ञानात्मने नमः ॥ २॥ ऋक्मूर्तिस्त्वं महाबाहो! यजुर्मूर्तिरधोक्षजः । साममूर्तिस्त्वमेवाद्यः सर्वदाऽथर्वमूर्तिमान् ॥ ३॥ सर्वज्ञानमयोऽसि त्वं हतज्ञानोऽहमच्युत !। देहि मे सर्वविज्ञानं हयग्रीव! नमोऽस्तु ते ॥ ४॥ प्रपन्नोऽहं हयग्रीवं प्रपन्नार्तिहरं हरिम् । यस्य प्रसादलेशेन वागीशत्वमुपाविशत् ॥ ५॥ धन्योऽहं कृतकृत्योऽहं मुक्तोऽहं कर्मबन्धनैः । हयग्रीवपदाम्भोजस्मरणेनैव चेतसा ॥ ६॥ श्रीभूनीळादिसहितं सर्वाभरणभूषितम् । हयग्रीवमहं वन्दे चक्रपद्मधरं हरिम् ॥ ७॥ शङ्खचक्रमहापद्मज्ञानपुस्तकधारिणम् । हयग्रीवमहं वन्दे विद्यैश्वर्यप्रदायकम् ॥ ८॥ शुद्धस्फटिकसङ्काशं पुण्डरीकायतेक्षणम् । सर्वशास्त्रप्रदातारं हयग्रीवमुपास्महे ॥ ९॥ ज्ञानानन्दमयन्देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १०॥ शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् । सम्पूर्णचन्द्रसङ्काशं हयग्रीवमुपास्महे ॥ ११॥ विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १२॥ इति श्रीहयग्रीवप्रार्थनाद्वादशकं सम्पूर्णम् । Encoded and proofread by Chandrasekhar Karumuri
% Text title            : Hayagriva Prarthana Dvadashakam
% File name             : hayagrIvaprArthanAdvAdashakam.itx
% itxtitle              : hayagrIva prArthanA dvAdashakam
% engtitle              : hayagrIva prArthanA dvAdashakam
% Category              : vishhnu, dvAdasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : August 13, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org