श्रीहयग्रीवसहस्रनामावलिः

श्रीहयग्रीवसहस्रनामावलिः

ॐ श्रीहयग्रीवाय नमः । श्रीं हंसाय । हं हयग्रीवाय । ऐं ॐ क्लीम् । श्रीयः श्रियै । श्रीविभूषणाय । परोरजसे । परब्रह्मणे । भूर्भुवस्सुवरादिमाय । भास्वते । भगाय । भगवते । स्वस्ति । स्वाहा । नमः । स्वधायै । श्रौषट् । वौषट् । नमः ॥ २० ॐ अलं नमः । हुम् । फट् । हुम् । ह्रीम् । क्रोम् । ह्लौम् । कर्कग्रीवाय । कलानाथाय । कामदाय । करुणाकराय । कमलाध्युषितोत्सङ्गाय । क्ष्य कालीवशानुगाय । निषदे । उपनिषदे । नीचैः । उच्चैः । समम् । सह । शश्वत् नमः ॥ ४० ॐ युगपत् नमः । अह्नाय । शनैः । एकस्मै । बहवे । ध्रुवाय भूतभृते । भूरिदाय । साक्षिणे । भूतादये । पुण्यकीर्तनाय । भूम्ने । भूमिरथोन्नद्धपुरुहूताय । पुरुष्टुताय । प्रफुल्लपुण्डरीकाक्षाय । परमेष्ठिने । प्रभावनाय । प्रभवे । भर्गाय । सतां बन्धवे नमः ॥ ६० ॐ भयध्वंसिने नमः । भवापनाय । उद्यते । उरुशयाय । हुङ्कृते । उरुगायाय । उरुक्रमाय । उदाराय । त्रियुगाय । त्र्यात्मने । निदानाय । निलयाय । हरये । हिरण्यगर्भाय । हेमाङ्गाय । हिरण्यश्मश्रवे । ईशित्रे हिरण्यकेशाय । हिमघ्ने । हेमवाससे नमः ॥ ८० ॐ हितैषणाय नमः । आदित्यमण्डलान्तस्स्थाय । मोदमानाय । समूहनाय । सर्वात्मने । जगदाधाराय । सन्निधये । सारवते । स्वभुवे । गोपतये । गोहिताय । गोमिने । केशवाय । किन्नरेश्वराय । मायिने । मायाविकृतिकृते । महेशानाय । महामहसे । म । मा नमः ॥ १०० ॐ मि । मी मु । मू । मृ । मॄ । म्लृ । म्लॄ । मे । मै । मो । मौ । बिन्दवे । विसर्गाय । ह्रस्वाय । दीर्घाय । प्लुताय । स्वराय । उदात्ताय । अनुदात्ताय नमः ॥ १२० ॐ स्वरिताय नमः । प्रचयाय । कं । खं । गं । घं । ङं । चं । छं । जं । झं । ञं । टं । ठं । डं । ढं । णं । तं । थं । दं नमः ॥ १४० धं । नं । पं । फं । बं । भं । मं । यं । रं । र्लं । वं । शं । षं । सं । हं । लं । क्षं । यमाय । व्यञ्जनाय । जिह्वामूलीयाय नमः ॥ १६० ॐ अर्धविसर्गवते । उपध्मानीयाय । संयुक्ताक्षराय । पदाय । क्रियायै । कारकाय । निपाताय । गतये । अव्ययाय । सन्निधये । योग्यतायै । आकाङ्क्षायै । परस्परसमन्वयाय । वाक्याय । पद्याय । सम्प्रदायाय । भावाय । शब्दार्थलालिताय । व्यञ्जनायै । लक्षणायै नमः ॥ १८० ॐ शक्त्यै । पाकाय । रीतये । अलङ्कृतये । शय्यायै । प्रौढध्वनये । ध्वनिमत्काव्याय । सर्गाय । क्रियायै । रुचये । नानारूपप्रबन्धाय । यशसे । पुण्याय । महते धनाय । व्यवहारपरिज्ञानाय । शिवेतरपरिक्षयाय । सद्यः परमनिर्वाणाय । प्रियपथ्योपदेशकाय । संस्काराय । प्रतिभायै नमः ॥ २०० ॐ शिक्षायै नमः । ग्रहणाय । धारणाय । श्रमाय । आशुतायै । स्वादिम्ने । चित्राय । विस्ताराय । चित्रसंविधये । पुराणाय । इतिहासाय । स्मृतये । सूत्राय । संहितायै । आचाराय । आत्मनस्तुष्टये । आचार्याज्ञानतिक्रमाय । श्रीमते । श्रीगिरे । श्रियःकान्ताय नमः ॥ २२० ॐ श्रीनिधये नमः । श्रीनिकेतनाय । श्रेयसे । हयाननाय । श्रीदाय । श्रीमयाय । श्रितवत्सलाय । हंसाय । शुचिषदे । आदित्याय । वसवे । चन्द्राय । अन्तरिक्षसदे । होत्रे । वेदिषदे । योनये । अतिथये । द्रोणसदे । हविषे । नृषदे ॥ २२० ॐ मृत्यवे नमः । वरसदे । अमृताय । ऋतसदे । वृषाय । व्योमसदे । विविधस्फोटशब्दार्थव्यङ्ग्यवैभवाय । अब्जाय । रसाय । स्वादुतमाय । गोजाय । गेयाय । मनोहराय । ऋतजाय । सकलाय । भद्राय । अद्रिजाय । उत्तमस्थैर्याय । ऋताय । समज्ञायै नमः ॥ २४० ॐ अनृताय नमः । बृहत्सूक्ष्मवशानुगाय । सत्याय । ज्ञानाय । अनन्ताय । यते । तते । सते । ब्रह्ममयाय । अच्युताय । अग्रेभवते । अगाय । नित्याय । परमाय । पुरुषोत्तमाय । योगनिद्रापराय । स्वामिने । निध्यानपरनिर्वृताय । रसाय । रस्याय । रसयित्रे नमः ॥ २६० ॐ रसवते नमः । रसिकप्रियाय । आनन्दाय । सर्वान् नन्दयते । आनन्दिने । हयकन्धराय । कालाय । काल्याय । कालात्मने । कालाभ्युत्थिताय । कालजागराय । कालसाचिव्यकृते । कान्ताकथितव्याधिकार्यकाय । दृङ्न्यञ्चनोद्यल्लयाय । दृगुदञ्चनोद्यत्सर्गाय । लघुक्रियाय । विद्यासहायाय । वागीशाय । मातृकामण्डलीकृताय । हिरण्याय नमः ॥ २८० ॐ हंसमिथुनाय नमः । ईशानाय । शक्तिमते । जयिने । गृहमेधिने । गुणिने । श्रीभूनीलालीलैकलालसाय । अङ्कोदूढवाग्देवीकायोपाश्रिताचार्यकाय । वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्पराय । ह्लौं । ह्लूं । हंहं । हयाय । हंसूं । हंसां । हंसीं । हसूं । हसौं । हसूंहं । हरिणाय नमः ॥ ३०० ॐ हारिणे नमः । हरिकेशाय । हरेडिताय । सनातनाय । निबीजाय । सते । अव्यक्ताय । हृदयेशयाय । अक्षराय । क्षरजीवेशाय । क्षमिणे । क्षयकरायाच्युताय । कर्त्रे । कारयित्रे । कार्याय । कारणाय । प्रकृतये । कृतये । क्षयक्षयमनसे । मार्थाय नमः ॥ ३२० ॐ विष्णवे नमः । जिष्णवे । जगन्मयाय । सङ्कुचते । विकचते । स्थाणवे । निर्विकाराय । निरामयाय । शुद्धाय । बुद्धाय । प्रबुद्धाय । स्निग्धाय । मुग्धाय । समुद्धताय । सङ्कल्पदाय । बहुभवते । सर्वात्मने । सर्वनामभृते । सहस्रशीर्षाय । सर्वज्ञाय नमः ॥ ३४० ॐ सहस्राक्षाय । सहस्रपदे । व्यक्ताय । विराजे । स्वराजे । सम्राजे । विष्वग्रूपवपुषे । विधवे । मायाविने । परमानन्दाय । मान्याय । मायातिगाय । महते । वटपत्रशयाय । बालाय । ललते । आम्नायसूचकाय । मुखन्यस्तकरग्रस्तपादाग्रपटलाय । प्रभवे । नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्त्विकतामसाय नमः ॥ ३६० ॐ महार्णवाम्बुपर्यङ्काय नमः । पद्मनाभाय । परात्पराय । ब्रह्मभुवे । ब्रह्मभयहृते । हरये । ओमुपदेशकृते । मधुकैटभनिर्माथाय । मत्तब्रह्ममदापहाय । वेधोविलापवागाविर्दयासाराय । अमृषार्थदाय । नारायणास्त्रनिर्मात्रे । मधुकैटभमर्दनाय । वेदकर्त्रे । वेदभर्त्रे । वेदाहर्त्रे । विदां वराय । पुङ्खानपुङ्खहेषाढ्याय । पूर्णषाङ्गुण्यविग्रहाय । लालामृतकणव्याज वान्तनिर्दोषवर्णकाय नमः ॥ ३८० ॐ उल्लोलध्वानधीरोद्यदुच्चैर्हलहलध्वनये नमः । कर्णा(ण्ठा)दारभ्य कर्कात्मने । कवये । क्षीरार्णवोपमाय । शङ्खीने । चक्रिणे । गदिने । खड्गिने । शार्ङ्गिणे । निर्भयमुद्रकाय । चिन्मुद्राचिह्निताय । हस्ततलविन्यस्तपुस्तकाय । शिष्यभूतविद्याश्रीनिजवैभववेदकाय । अष्टार्णगम्याय । अष्टभुजाय । व्यष्टिसृष्टिकराय । पित्रे । अष्टैश्वर्यप्रदाय । हृष्यदष्टमूर्तिपितृस्तुताय । आनीतवेदपुरुषाय नमः ॥ ४०० ॐ विधिवेदोपदेशकृते नमः । वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमते । सर्वकर्मसमाराध्याय । सर्ववेदमयाय । विभवे । सर्वार्थतत्त्वव्याख्यात्रे । चतुष्षष्टिकलाधिपाय । शुभयुजे । सुमुखाय । शुद्धाय । सुरूपाय । सुगतये । सुधिये । सुवृतये । संवृतये । शूराय । सुतपसे । सुष्टुतये । सुहृदे । सुन्दराय नमः ॥ ४२० ॐ सुभगाय नमः । सौम्याय । सुखदाय । सुहृदां प्रियाय । सुचरित्राय । सुखतराय । शुद्धसत्त्वप्रदायकाय । रजस्तमोहराय । वीराय । विश्वरक्षाधुरन्धराय । नरनारायणाकृत्या गुरुशिष्यत्वमास्थिताय । परावरात्मने । प्रबलाय । पावनाय । पापनाशनाय । दयाघनाय । क्षमासाराय । वात्सल्यैकविभूषणाय । आदिकूर्माय । जगद्भर्त्रे नमः ॥ ४४० ॐ महापोत्रिणे नमः । महीधराय । महीभित्स्वामिने । हरये । यक्षाय । हिरण्यरिपवे । एच्छिकाय । प्रह्लादपालकाय । सर्वभयहर्त्रे । प्रियवदाय । श्रीमुखालोकनस्रंसत्क्रौञ्चकाय । कुहकाञ्चनाय । छत्रिणे । कमण्डलुधराय । वामनाय । वदतांवराय । पिशुनात्मोशनोदृष्टिलोपनाय । बलिमर्दनाय । उरुक्रमाय । बलिशिरोन्यस्ताङ्घ्रये नमः ॥ ४६० ॐ बलिमर्दनाय नमः । जामदग्न्याय । परशुभृते । कृत्तक्षत्रकुलोत्तमाय । रामाय । अभिरामाय । शान्तात्मने । हरकोदण्डखण्डनाय । शरणागतसन्त्रात्रे । सर्वायोध्यकमुक्तिदाय । सङ्कर्षणाय । मदोदग्राय । बलवते । मुसलायुधाय । कृष्णाक्लेशहराय । कृष्णाय । महाव्यसनशान्तिदाय । इङ्गालितोत्तरागर्भप्राणदाय । पार्थसारथये । गीताचार्याय नमः ॥ ४८० ॐ धराभारहारिणे नमः । षट्पुरमर्दनाय । कल्किने । विष्णुयशस्सूनवे । कलिकालुष्यनाशनाय । साधुपरित्राण विहोतिदयाय । दुष्कृद्विनाशविहितोदयाय । परमवैकुण्ठस्थाय । सुकुमारयुवाकृतये । विश्वोदयसङ्कल्पस्वयम्प्रभवे । विश्वस्थितिसङ्कल्पस्वयम्प्रभवे । विश्वध्वंसङ्कल्पस्वयम्प्रभवे । मदनानां मदनाय । मणिकोटीरमानिताय । मन्दारमालिकापीडाय । मणिकुण्डलमण्डिताय । सुस्निग्धनीलकुटिलकुन्तलाय । कोमलाकृतये । सुललाटाय । सुतिलकाय नमः ॥ ५०० ॐ सुभ्रूकाय नमः । सुकपोलकाय । सदासिद्धाय । सदालोक- सुधास्यन्दिरदच्छदाय । तारकाकोरकाकारविनिर्मितरदच्छदाय । सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदाय । विष्टब्धाय । विपुलग्रीवाय । निभृतोच्चैश्श्रवस्सिथतये । समावृत्तावदातोरुमुक्ताप्रालम्बभूषणाय । रत्नाङ्गदिने । वज्रनिष्किणे । नीलरत्नाङ्ककङ्कणाय । हरिन्मणिगणाबद्ध श‍ृङ्खलाकङ्कणोर्मिकाय । सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकाय । श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृताय । पट्टतन्तुग्रथनवत्पवित्रसरशोभिताय । पीनवक्षसे । महास्कन्धाय । विपुलोरुकटीतटाय नमः ॥ ५२० ॐ कौस्तुभिने नमः । वनमालिने । कान्त्या चन्द्रायुतोपमाय । मन्दारमालिकामोदिने । मञ्जुवाचे । अमलच्छवये । दिव्यगन्धाय । दिव्यरसाय । दिव्यतेजसे । दिवस्पतये । वाचालाय । वाक्पतये । वक्त्रे । व्याख्यात्रे । वादिनाम्प्रियाय । भक्तहृन्मधुराय । वादिजिह्वाभद्रासनस्थितये । स्मृतिसन्निहिताय । स्निग्धाय । सिद्धिदाय नमः ॥ ५४० ॐ सिद्धसन्नुताय नमः । मूलकन्दाय । मुकुन्दाय । ग्लावे । स्वयम्भुवे । शम्भवे । एन्दवाय । इष्टाय । मनवे । यमाय । अकालकाल्याय । कम्बुकलानिधये । कल्याय । कामयित्रे । भीमाय । कातर्यहरणाय । कृतये । सम्प्रियाय । पक्कणाय । तर्काय नमः ॥ ५६० ॐ चर्चायै नमः । निर्धारणोदयाय । व्यतिरेकाय । विवेकाय । प्रवेकाय । प्रक्रमाय । क्रमाय । प्रमाणाय । प्रतिभुवे । प्राज्ञाय । पथ्यायै प्रज्ञायै । धारणाय । विधये । विधात्रे । व्यवधये । उद्भवाय । प्रभवाय । स्थितये । विषयाय । संशयाय नमः ॥ ५८० ॐ पुर्वस्मै पक्षाय नमः । कक्ष्योपपादकाय । राद्धान्ताय । विहिताय । न्यायफलनिष्पत्तये । उद्भवाय । नानारूपतन्त्रात्मने । व्यवहार्याय । व्यवस्थितये । सर्वसाधारणाय देवाय । साध्वसाधुहिते रताय । सन्धायै । सनातनाय धर्माय । महात्मभिः धर्मैरर्च्याय । छन्दोमयाय । त्रिधामात्मने । स्वच्छन्दाय । छान्दसेडिताय । यज्ञाय । यज्ञात्मकाय नमः ॥ ६०० ॐ यष्ट्रे नमः । यज्ञाङ्गाय । अपघनाय । हविषे । समिधे । आज्याय । पुरोडाशाय । शालायै । स्थाल्यै । स्रुवाय । स्रुग्भ्यो । प्राग्वंशाय । देवयजनाय । परिधये । परिस्तराय । वेदये । विहरणाय । त्रेतायै । पशवे । पाशाय नमः ॥ ६२० ॐ संस्कृतये नमः । विधये । मन्त्राय । अर्थवादाय । द्रव्याय । अङ्गाय । दैवताय । स्तोत्राय । शस्त्राय । साम्ने । गीतये । उद्गीथाय । सर्वसाधनाय । याज्यायै । पुरोऽनुवाक्यायै । सामिधेन्यै । समूहनाय । प्रयोक्तृभ्यो । प्रयोगाय । प्रपञ्चाय नमः ॥ ६४० ॐ प्राशुभाश्रमाय नमः । श्रद्धायै । प्रध्वंसनायै । तुष्टये । पुष्टये । पुण्याय । प्रतये । भवाय । सदसे । सदस्यसम्पाताय । प्रश्नाय । प्रतिवचसे । स्थितये । प्रायश्चित्ताय । परिष्काराय । धृतये । निर्वहणाय । फलाय । नियोगाय । भावनायै नमः ॥ ६६० ॐ भाव्याय नमः । हिरण्याय । दक्षिणायै । नुतये । आशिषे । अभ्युपपत्तये । तृप्तये । स्वाय शर्मणे केवलाय । पुण्यक्षयाय । पुनःपातभयाय । शिक्षाशुगर्दनाय । कार्पण्याय । यातनायै । चिन्तायै । निर्वेदाय । विहस्ततायै । देहभृत्कर्मसम्पाताय । किञ्चित्कर्मानुकूलकाय । अहेतुकदयायै । प्रेम्णे नमः ॥ ६८० ॐ साम्मुख्याय नमः । अनुग्रहाय । शुचये । श्रीमत्कुलजनाय । नेत्रे । सत्त्वाभिमानवते । पित्रोरन्तरायहराय । अदुष्टाहारदायकाय । शुद्धाहारानुरूपाङ्गपरिणामविधायकाय । स्रावपातादिविपदां परिहत्रे । परायणाय । शिरःपाण्यादिसन्धात्रे । क्षेमकृते । प्राणदाय । प्रभवे । अनिर्घृणाय । अविषमाय । शक्तित्रितयदायकाय । स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवते । संवित्सन्धायकाय नमः ॥ ७०० ॐ सर्वजन्मक्लेशस्मृतिप्रदाय नमः । विवेकविधायकाय । शोकविधायकाय । वैराग्यविधायकाय । भवभीति- विधायकाय । गर्भस्य अनुकूलादिनासान्ताध्यवसायदाय । शुभवैजननोपेतसदनेहाय । जनिप्रदाय । उत्तमायुःप्रदाय । ब्रह्मनिष्ठानुग्रहकारकाय । स्वदासजननिस्तीर्णतदंशजपरम्पराय । श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलाय । आथर्वणोक्तैकशतमृत्युदूरक्रियापराय । दयाद्यष्टागुणाधात्रे । तत्तत्संस्कृतिसाधकाय । मेधाविधात्रे । श्रद्धाकृते । सौस्थ्यदाय । जामिताहराय । विघ्ननुदे नमः ॥ ७२० ॐ विजयाधात्रे नमः । देशकालानुकूल्यकृते । विनेत्रे । सत्पथानेत्रे । दोषहृते । शुभदाय । सख्ये । ह्रीदाय । भीदाय । रुचिकराय । विश्वाय । विश्वहिते रताय । प्रमादहृते । प्राप्तकारिणे । प्रद्युम्नाय । बलवत्तराय । साङ्गवेदसमायोक्त्रे । सर्वशास्त्रार्थवित्तिदाय । ब्रह्मचर्यान्तरायघ्नाय । प्रियकृते नमः ॥ ७४० ॐ हितकृते नमः । पराय । चित्तशुद्धिप्रदाय । छिन्नाक्षचापल्याय । क्षमावहाय । इन्द्रियार्थरतिच्छेत्रे । विद्यैकव्यसनावहाय । आत्मानुकूल्यरुचिकृते । अखिलार्तिविनाशकाय । तितीर्षुहृत्त्वरावेदिने । गुरुसद्भक्तितेजनाय । गुरुसम्बन्धघटकाय । गुरुविश्वासवर्धनाय । गुरूपासनासन्धात्रे । गुरुप्रेमप्रवर्धनाय । आचार्याभिमतैर्योक्त्त्रे । पञ्चसंस्कृतिभावनाय । गुरूक्तवृत्तिनैश्चल्यसन्धात्रे । अवहितस्थितये । आपन्नाखिलरक्षार्थाय नमः ॥ ७६० ॐ आचार्यकमुपाश्रिताय नमः । शास्त्रपाणिप्रदानेन भवमग्नान् समुद्धरते । पाञ्चकालिकधर्मेषु नैश्चल्यं यतेप्रतिपादकाय । स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकाय । न्यासविद्याविनिर्वोढ्रे । न्यस्तात्मभररक्षकाय । स्वकैङ्कर्यैकरुचिदाय । स्वदास्यप्रेमवर्धनाय । आचार्यार्थखिलद्रव्यसम्भृत्यर्पणरोचकाय । आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदाय । आगत्य योजयते । दासहितैककृतिजागराय । ब्रह्मविद्यासमास्वादसुहिताय । कृतसंस्कृतये । सत्कारे विषधीदात्रे । तरुण्यां शवबुद्धिदाय । सभां व्यालीं प्रत्याययते । सर्वत्र समबुद्धिदाय । सम्भाविताशेषदोषहृते । पुनर्न्यासरोचकाय नमः ॥ ७८० ॐ महाविश्वाससन्धात्रे नमः । स्थैर्यदात्रे । मदापहाय । वादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदाय । स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयाय । अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनाय । व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितये । स्वभक्तस्तुतिसन्तुष्टाय । भूयोभक्तिप्रदायकाय । सात्त्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियाय । निरन्तरानुस्मरणनिजदासैकदास्यकृते । निष्कामवत्सलाय । नैच्यभावनेषु विनिर्विशते । सर्वभूतभवद्भावं सम्पश्यत्सु सदास्थिताय । करणत्रयसारूप्यकल्याणवति सादराय । कदाकदेतिकैङ्कर्यकामिशेषितां भजते । परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहाय । चन्द्रमण्डलमध्यस्थश्वेताम्भोरुहविष्टराय । ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमसे । भाव्याय नमः ॥ ८०० ॐ भद्रभावयित्रे नमः । पारिजातवनालयाय । क्षीराब्धिमध्यमद्वीपपालकाय । प्रपितामहाय । निरन्तरनमोवाकशुद्धयाजिहृदाश्रयाय । मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनाय । गरुडाहारितश्वेतमृत्पूतयदुभूधराय । भद्राश्ववर्षनिलयाय । भयहारिणे । शुभाश्रयाय । भद्रश्रीवत्सहाराढ्याय । पञ्चरात्रप्रवर्तकाय । भक्तात्मभावभवनाय । हार्दाय । अङ्गुष्ठप्रमाणवते । स्वदाससत्कृत्याकृत्ये तन्मित्रारिषु योजयते । प्राणानुत्क्रामयते । ऊरीकृतप्रारब्धलोपनाय । लघुशिक्षानिर्णुन्नाशेषपापाय । त्रिस्थूणक्षोभतो भूतसूक्ष्मैः सूक्ष्मवपुस्सृजते नमः ॥ ८२० ॐ निरङ्कुशकृपापूराय नमः । नित्यकल्याणकारकाय । मूर्धन्यनाड्या स्वान्दासान् ब्रह्मरन्ध्रादुदञ्चयते । उपासनपरान् सर्वान् प्रारब्धमनुभावयते । सर्वप्रारब्धदेहान्तेऽपि अन्तिमस्मरणं दिशते । प्रपेदुषां भेजुषां च यमदृष्टिमभावयते । दिव्यदेहप्रदाय । मोक्षमेयुषां सूर्यं द्वारयते । आतिवाहिकसत्कारान् अध्वन्यापाद्य मानयते । सर्वान् क्रतुभुजः शश्वत् प्राभृतानि प्रदापयते । दुरन्तमायाकान्तारं द्रुतं योगेन लङ्घयते । स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना नयते । सीमान्तसिन्धुविरजां योगेनोत्तारयते । वशिने । अमानवस्य देवस्य करं शिरसि धारयते । अनादिवासनां धून्वते । वैकुण्ठाप्त्या सलोकयते । अहेयमङ्गलोदारतनुदानात् सरूपयते । सूरिजुष्टसुखैकान्तपरमपदमापयते । अरण्यं अमृताम्भोधी दर्शयते नमः ॥ ८४० ॐ श्रमनाशनाय नमः । दिव्योद्यानसरोवापीसरिन्मणिनगान् नयते । ऐरम्मदामृतसरो गमयते । सूपबृंहणाय । अश्वत्थं सोमसवनं प्रापयते । विष्ठरश्रवसे । दिव्याप्सरस्समानीत ब्रह्मालङ्कारदायकाय । दिव्यवासोऽञ्जनक्षौममाल्यैः स्वान् बहु मानयते । स्वीयां अयोध्यां नगरीं सादरं सम्प्रवेशयते । दासान् दिव्यरसालोक गन्धांसलशरीरयते । स्वदासान् सूरिवर्गेण सस्नेहं बहुमानयते । सूरिसेवोदितानन्दनैच्यान् स्वानतिशाययते । स्वां नमो वीप्सां वाचयते । प्रह्वान् कृताञ्जलीन् कुर्वते । प्राकारगोपुरारामप्रासादेभ्यः प्रणामयते । इन्द्रप्रजापतिद्वारपालसम्मानमापयते । मालिकाञ्चन्महाराजवीथीमध्यं निवासयते । श्रीवैकुण्ठपुरन्ध्रीभिः नानासत्कारकाय दिव्यं विमानं गमयते । ब्रह्मकान्त्याऽभिपूरयते नमः ॥ ८६० ॐ महानन्दात्मकश्रीमन्मणिमण्डपमापयते । हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयते । सेनेशचिदितास्थाननायकाय । हेतिनायकाय । दिव्यमास्थानं प्रापयते । वैनतेयं प्रणामयते । श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयते । भास्वरासनपर्यङ्कप्रापणेन कृतार्थयते । पर्यङ्कविद्यासंसिद्ध- सर्ववैभवसङ्गताय । स्वात्मानमेव श्रीकान्तं सादरं भूरि दर्शयते । शेषतैकरतिं शेषं शय्यात्मानं प्रणामयते । अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयते । अकुमारयुवाकारं श्रीकान्तं सम्प्रणामयते । अतटानन्दतो हेतोः किलिकिञ्चितमञ्चयते । दासानत्युत्थितिमुहुःकृतिदृष्टिप्रसन्नहृते । श्रियं प्राप्तं स्वयं तातं जीवं पुत्रं प्रहर्षयते । स्वसुखाम्भोधौ मज्जयते । स्वककीर्तिरुचिं दिशते । दयार्द्रापाङ्गवलनाकृताह्णादैः कृतार्थयते । पर्यङ्कारोहणप्रह्णं लक्ष्म्या सममुपपादयते नमः ॥ ८८० ॐ कस्त्वमित्यनुयुञ्जानाय नम । दासोऽस्मीत्युक्तिविस्मिताय । अपृथक्त्वप्रकारोऽस्मि वाचा स्वाश्रितवद्भवते । विदुषां तत्क्रतुनयात् । हयास्यवपुषा भवते । वासुदेवात्मना भूयो भवते । वैकुण्ठनायकाय । जगन्मोहनमूर्तिमते । यथातथैव स्वरूपं प्रकाशयते । द्विमूर्ती प्रकाशयते । बहुमूर्तीः प्रकाशयते । यथातथैव स्वरूपं प्रकाशयते । द्विमूर्ती प्रकाशयते । बहुमूर्तीः प्रकाशयते । स्वात्मनः प्रकाशयते । युगपत् सकलं साक्षात्स्वतः कर्तुं समर्थयते । कवीनां नित्यमादिशते । मुक्तानामादिमाय कवये । षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशते । द्वादशाक्षरनिष्ठानं सन्तानिकं लोकं दिशते । अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयते । शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयते । स्वमन्त्रराजनिष्ठानां स्वस्मादतिशयं दिशते । श्रिया गाढोपगूढात्मने नमः ॥ ९०० ॐ भूतधात्रीरुचिं दिशते नमः । नीलाविभूतिव्यामुग्धाय । महाश्वेताश्वमस्तकाय । त्र्यक्षाय । त्रिपुरसंहारिणे । रुद्राय । स्कन्दाय । विनायकाय । अजाय । विरिञ्चाय । द्रुहिणाय । व्याप्तमूर्तये । अमूर्तिकाय । असङ्गाय । अनन्यधीसङ्गविहङ्गाय । वैरिभङ्गदाय । स्वामिने । स्वस्मै । स्वेन सन्तुष्यते । शक्राय नमः ॥ ९२० ॐ सर्वाधिकस्यदाय नमः । स्वयञ्ज्योतिषे । स्वयंवेद्याय । शूराय । शूरकुलोद्भवाय । वासवाय । वसुरण्याय । अग्नये । वासुदेवाय । सुहृदे । वसवे । भूताय । भाविने । भवते । भव्याय । विष्णुस्थानाय । सनातनाय । नित्यानुभावाय । नेदीयसे । दवीयसे नमः ॥ ९४० ॐ दुर्विभावनाय नमः । सनत्कुमाराय । सन्धात्रे । सुगन्धये । सुखदर्शनाय । तीर्थाय । तितिक्षवे । तीर्थाङ्घ्रये । तीर्थस्वादुशुभाय । शुचये । वीर्यवद्दीधितये । तिग्मतेजसे । तीव्राय । अनामयाय । ईशाद्युपनिषद्वेद्याय । पञ्चोपनिषदात्मकाय । ईशे । अन्तःस्थाय । दूरस्थाय । कल्याणतमरूपवते नमः ॥ ९६० ॐ प्राणानां प्राणनाय नमः । पूर्णज्ञानैरपि सुसुदुर्ग्रहाय । नाचिकेतोपासनार्च्याय । त्रिमात्रप्रणवोदिताय । भूतयोनये । सर्वज्ञाय । अक्षराय । अक्षरपरात्पराय । अकारादिपदज्ञेयव्यूहाय । तारार्थपूरुषाय । मनोमयाय । अमृताय । नन्दमयाय । दहररूपधृते । न्यासविद्यावेद्यरूपाय । आदित्यान्तर्हिरण्मयाय । इदन्द्राय । आत्मने । उद्गीथादिप्रतीकोपासनान्वयिने । मधुविद्योपासनीयाय नमः ॥ ९८० ॐ गायत्रीध्यानगोचराय नमः । दिव्यकौक्षेयसज्ज्योतिषे । शाण्डिल्योपास्तिवीक्षिताय । संवर्गविद्यावेद्यात्मने । परस्मै षोडशकलाय । तस्मै । उपकोसलविद्येक्ष्याय । पञ्चाग्न्यात्मशरीरकाय । वैश्वानराय । सते । भूम्ने । जगत्कर्मणे । आदिपूरुषाय । मूर्तामूर्तब्रह्मणे । सर्वप्रेष्ठाय । अन्यप्रियताकाराय । सर्वान्तराय । अपरोक्षाय । अन्तर्यामिणे । अमृताय । अनघाय । अहर्नामादित्यरूपाय नमः ॥ १००० ॐ अहन्नामाक्षिसंश्रिताय नमः । सतुर्यगायत्र्यर्थाय । यथोपास्त्याप्यसद्वपुषे । चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचराय । न्यासनाश्यानभ्युपेतप्रारब्धांशाय । महादयाय । अवताररहस्यादिज्ञानिप्रारब्धनाशनाय । स्वेन स्वार्थं परेणापि न्यासे कृते फलप्रदाय । असाहसाय । अनपायश्रिये । ससहायाय । श्रियैव सते । श्रीमन्नारायणाय । वासुदेवाय । विष्णवे । उत्तमाय नमः ॥ १०१६ श्रीमते हयग्रीवाय नमः । इति श्रीहयग्रीवसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : hayagrIvasahasranAmAvaliH
% File name             : hayagrIvasahasranAmAvaliH.itx
% itxtitle              : hayagrIvasahasranAmAvaliH
% engtitle              : hayagrIvasahasranAmAvaliH
% Category              : vishhnu, sahasranAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org