% Text title : Hayagriva Upasanam Nirupanam % File name : hayagrIvopAsanaMnirUpaNam.itx % Category : vishhnu % Location : doc\_vishhnu % Transliterated by : Chandrasekhar Karumuri % Proofread by : Chandrasekhar Karumuri % Latest update : August 13, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Hayagriva Upasanam Nirupanam ..}## \itxtitle{.. shrIhayagrIvopAsanaM nirUpaNam ..}##\endtitles ## उद्गीथपदमारभ्य प्रणवोद्गथशब्दतः । सर्ववागीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥ 1॥ सर्ववेदमयाचिन्त्य पदान्ते सर्वमीरयेत् । बोधयद्वितयान्तोऽयं मन्त्रस्तारादिरीरितः ॥ 2॥ ऋषिः ब्रह्मास्य निर्दिष्टः छन्दोऽनुष्टुप् उदाहृतम् । देवता स्यात् हयग्रीवो वागैश्वर्यप्रदो विभुः ॥ 3॥ तारेण पादैः मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् ||। 4॥ तुषाराद्रिसमच्छायं तुलसीदामभूषितम् । तुरङ्गवदनं वन्दे तुङ्गसारस्वत प्रदम् ॥ 5॥ ध्वात्वैवं प्रजसेन्मन्त्रमयुतं तद्दशांशतः । मध्वक्तैः पायसैर्हुत्वा विमलादिसमन्विते ॥ 6॥ पूजयेद्वैष्णवे पीठेमूर्तिं सङ्कल्प्य मूलतः ||। 7॥ कर्णिकायां चतुर्दिक्षु यजेत् पूर्वादितः क्रमात् । सनन्दनं च सनकं श्रियं च पृथिवीं तथा ॥ 8॥ तद्बहिर्दिक्षु वेदाश्च षट्कोणेषु ततोऽर्चयेत् । निरुक्तं ज्योतिषं पश्चाद्यजे द्व्याकरणं ततः ॥ 9॥ कल्पं शिक्षां च छन्दासि वेदाङ्गानि त्विमानि वै ||। 10॥ ततोऽष्टदलमूले तु मातरोऽष्टौ समर्छयेत् ॥ 11॥ वक्रतुण्डादिकानष्टौ दलमध्ये प्रपूजयेत् । दलाग्रेष्वर्चयेत् पश्चात् साधकश्चाष्ट भैरवान् ॥ 12॥ असिताङ्गं रुरुं चैव भीषणं रक्तनेत्रकम् । बटुकं कालदमनं दन्तुरं विकटं तथा ॥ 13॥ तद्भहिः षोडशदलेष्ववतारान् हरेर्दश । शङ्खं चक्रं गदा पद्मं नन्दकं शार्ङ्गमेव च ॥ 14॥ तद्बहिः भूगृहे शक्रमुखान् दश दिगीश्वरान् । वज्राद्यान् तद्बहिश्चेष्ट्वा द्वारेषु च ततः क्रमात् ॥ 15॥ महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा । समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत् ॥ 16॥ तद्भहिः सप्तनद्यश्च तद्बाह्येतु ग्रहान् नव । तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्भहिः ॥ 17॥ दीपं पञ्चदशावृत्त्या सम्पूज्य तुरगाननम् । वागीश्वर समोवाचि धनैर्थनपतिर्भवेत् ॥ 18॥ एवं सिद्धे मनौ मन्त्रप्रयोगान् कर्तुमर्हति । अष्टोत्तरसहस्रं तु शुद्धवार्यभिमन्त्रितम् ॥ 19॥ बीजेन मासमात्रं यः पिबेद्धीमान् जितेन्द्रियः । जन्ममूकोऽपि स नरो वाक्सिद्धिं लभते ध्रुवम् ॥ 20॥ चन्द्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत् । दुग्धं गवां ततो मन्त्री कण्ठमात्रोदके स्थितः ॥ 21॥ स्पर्शाद्विमोक्षपर्यन्तं प्रजपेन्मन्त्रमादरात् । पिबेत् तत्सर्वमचिरात्तस्य सारस्वतं भवेत् ॥ 22॥ ज्योतिष्मती लताबीजं दिनेष्वेकैकवर्धितम् । अष्टोत्तरशतं यावद्भक्षयेदभिमन्त्रितम् ॥ 23॥ सरस्वत्यवतारोऽसौ सत्यं स्याद्भुवि मानवः । किं बहूक्तेन विप्रेन्द्र! मनोरस्य प्रसादतः ॥ 24॥ सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत् ||। 25॥ इति नारदीयमहापुराणान्तर्गतं हयग्रीवोपासनं निरूपणं सम्पूर्णम् । ## Encoded and proofread by Chandrasekhar Karumuri \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}