श्रीजगन्नाथदण्डकम्

श्रीजगन्नाथदण्डकम्

जय जय नारायण अपारभवसागरोत्तारपरायण सनकस- नन्दनसनातनप्रभृतियोगिवरविचिन्त्यमानदिव्यतत्त्व स्वमाया- विलसिताध्यासपरिणमिताशेषभूततत्त्च त्रितत्त्व त्रिदण्डधर त्रिणाचिकेत त्रिमधुत्रिसुपर्णोपगीयमानदिव्यज्ञान च्छन्दोमय स्वासनसुपर्णप्रिय भक्तप्रिय भक्तजनैकवत्सल स्वमायाजाल- व्यवहितात्मस्वरूप विश्वरूप विश्वप्रकाश विश्वतोमुख विश्वतोऽक्षि- विश्वतःश्रवण विश्वतः पादशिरोग्रीव विश्वहस्तनासारसना- त्वक्वेशलोमलिङ्ग सर्वलोकात्मक सर्वलोकसुखावह सर्वलोकोपकारक सर्वलोकनमस्कृत लीलाविलासितकोटिपद्मोद्भवरुद्रेन्द्रमरुदश्विसाध्य- सिद्धगणप्रणताशेषसुरासुरत्रिभुवनगुरो न कस्यापि ज्ञानगोचर नमस्ते नमस्ते । (श्रीस्कन्दपुराणे) इति श्रीजगन्नाथदण्डकं सम्पूर्णम् । महाविष्णुस्तुतिः ब्रह्मर्षय ऊचुः - नमस्ते देवदेवानामादिभूत सनातन । पुरुषाय पुराणाय नमस्ते परमात्मने ॥ १॥ जरामरणरोगादिविहीनायामलात्मने । ब्रह्मणां पतये तुभ्यं जगतां पतये नमः ॥ २॥ लोकालोकस्वरूरपाय लोकानां पतये नमः । शङ्खचक्रगदापद्मपाणये विष्णवे नमः ॥ ३॥ नमो हिरण्यगर्भाय श्रीपते भूपते नमः । नगः स्वयम्भुवे तुभ्यं सूत्रात्मादिस्वरूपिणे ॥ ४॥ विराट्प्रजापतेः साक्षाज्जनकाय नमो नमः । विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः ॥ ५॥ जाग्रत्स्वप्नस्वरूपाय नमः सुप्त्यात्मने नमः । अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत ॥ ६॥ तुरीयाय विशुद्धाय तुर्यातीताय ते नमः । प्रथमाय समस्तस्य जगतः परमात्मने ॥ ७॥ ओङ्कारैकस्वरूपाय शिवाय शिवद प्रभो । सर्वविज्ञानसम्पन्न नमो विज्ञानदायिने ॥ ८॥ जगतां योनये तुभ्यं वेधसे विश्वरूपिणे । नित्यशुद्धाय बुद्धाय मुक्ताय सुरवरूपिणे ॥ ९॥ नमो वाचामतीताय मनोऽगम्याय ते नमः । अप्रमेयाय शान्ताय स्वयम्भानाय साक्षिणे ॥ १०॥ नगः पुंसे पुराणाय श्रेयःप्राप्त्येकहेतवे । आकाशादिप्रपञ्चाय नमस्तद्रूप शङ्कर ॥ ११॥ मायारूपाय मायायाः सत्ताहेतो जनार्दन । नमः प्रद्युम्नरूपाय नमः सङ्कर्षणात्मने ॥ १२॥ ममोऽनिरुद्धरूपाय वासुदेवाय ते नमः । योगाय योगगम्याय योगिनामिष्टसिद्धिद ॥ १३॥ नमस्ते मत्स्यरूपाय नमस्ते कूर्मरूपिणे । नमस्तुभ्यं वराहाय नारसिंहाय ते नमः ॥ १४॥ नमो वामनरूपाय नमो रामत्रयात्मने । नमः कृष्णाय सर्वज्ञ नमस्ते कल्किरूपिणे ॥ १५॥ कर्मिणां फलरूपाय कर्मरूपाय ते नमः । कर्मकर्त्रे नमस्तुभ्यं नमस्ते कर्मसाक्षिणे ॥ १६॥ नमो विज्ञप्तिरूपाय नमो वेदान्तरूपिणे । गुपात्रयात्मने तुभ्यं नमो निर्गुणरूपिणे ॥ १७॥ अद्भुतायामरेशाय शिवप्राप्त्येकहेतवे । नमो नक्षत्ररूपाय नमस्ते सोमरूपिणे ॥ १८॥ नमः सूर्यात्मने तुभ्यं नमो वज्रधराय ते । नमस्ते पद्मनाभाय नमस्ते शार्ङ्गपाणये ॥ १९॥ नमस्तुभ्यं विशालाक्ष नमः श्रीधर नायक । नमः संसारतप्तानां तापनाशैकहेतवे ॥ २०॥ श्रौतस्मार्तैकनिष्ठानामचिरादेव मुक्तिद । अन्येषामपि सर्वेषां संसारैकप्रदाव्यय ॥ २१॥ नमोऽसुरविमर्दाय नमो विद्याधरार्चित । क्षीरोदशायिने तुभ्यं नमो वैकुण्ठवासिने । नमो रागाभिभूतानां वैराग्यप्लवदायिने ॥ २२॥ इति सूतसंहितायां महाविष्णुस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : jagannAthadaNDakam
% File name             : jagannAthadaNDakam.itx
% itxtitle              : jagannAthadaNDakam (sUtasaMhitAyAM)
% engtitle              : jagannAthadaNDakam
% Category              : vishhnu, daNDaka, krishna, jagannatha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org