% Text title : kArpaNyapanjikAstotram % File name : kArpaNyapanjikAstotram.itx % Category : vishhnu, krishna, rUpagosvAmin, stavamAlA % Location : doc\_vishhnu % Author : Rupagoswami % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Description/comments : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : February 22, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Karpanyapanjikastotram ..}## \itxtitle{.. kArpaNyapa~njikAstotram ..}##\endtitles ## ध्यानः । कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमाना\- वेकैकेन प्रचुरपुलकेनोपगुढौ भुजेन । गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥ 1॥ अथ श्रीकार्पण्यपञ्जिकास्तोत्रं श्रीवृन्दावनेशौ जयतः तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्तिं विदधत्यसौ । वृन्दाटवीशयोः पादपद्मेषु कृपनो जनः ॥ 1॥ नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् । चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ॥ 2॥ शातकुम्भकदम्बश्रीविडम्बिस्फुरदम्बरम् । हरता किंशुकस्यांशून् अंशुकेन विराजिताम् ॥ 3॥ सर्वकैशोरवद्वृन्दचूडारूढहरिण्मणिम् । गोष्ठाशेषकिशोरीणां धम्मिल्लोत्तंसमल्लिकाम् ॥ 4॥ श्रीशमुख्यात्मरूपणां रूपातिशयिविग्रहम् । रमोज्ज्वलव्रजवधूव्रजविस्मापिसौष्ठवाम् ॥ 5॥ सौरभ्यहृतगान्धर्वं गन्धोन्मादितमाधवाम् । राधारोधनवंशीकं महतीमोहिताच्युताम् ॥ 6॥ राधाधृतिधनस्तेनलोचनाञ्चलचापलम् । दृगञ्चलकलाभृङ्गीदष्टकृष्णहृदम्बुजाम् ॥ 7॥ राधागूढपरीहासप्रौढिनिर्वचनीकृतम् । व्रजेन्द्रसुतनर्मोक्तिरोमाञ्चिततनूलताम् ॥ 8॥ दिव्यसद्गुणमाणिक्यश्रेणीरोहणपर्वतम् । उमादिरमणीव्यूहस्पृहणीयगुणोत्कराम् ॥ 9॥ त्वां च वृन्दावनाधीश त्वां च वृन्दावनेश्वरि । काकुभिर्वन्दमानोऽयं मन्दं प्राऋथयते जनः ॥ 10॥ ॥ दशभिः कुलकम् ॥ योग्यता मे न काचिद् वां कृपालाभाय यद्यपि । महाकृपालुमौलित्वात् तथापि कुरुतं कृपाम् ॥ 11॥ अयोग्ये सापराधेऽपि दृश्यन्ते कृपयाकुलाः । महाकृपालवो हन्त लोके लोकेशवन्दितौ ॥ 12॥ भक्तेर्वां करुणाहेतोर्लेशाभासोऽपि नास्ति मे । महालीलेशरतया तदप्यत्र प्रसीदतम् ॥ 13॥ जने दुष्टेऽप्यभक्तेऽपि प्रसीदन्तो विलोकिताः । महालीलामहेशाश्च हा नाथौ बहवो भुवि ॥ 14॥ अधमोऽप्युत्तमं मत्वा स्वमज्ञेऽपि मनीषिणम् । शिष्टं दुष्टोऽप्ययं जन्तुर्मन्तुं व्यधित यद्यपि ॥ 15॥ तथाप्यस्मिन् कदाचिद् वामधीशौ नामजल्पिनि । अवद्यवृन्दनिस्तारिनामाभासौ प्रसीदतम् ॥ 16॥ यदक्षम्यं नु युवयोः सकृद्भक्तिलवादपि । तदागः क्वापि नास्त्येव कृताशां प्रार्थये ततः ॥ 17॥ हन्त क्लीबोऽपि जीवोऽयं नीतः कष्टेन धृष्टताम् । मुहुः प्रार्थयते नाथौ प्रसादः कोऽप्युदञ्चतु ॥ 18॥ एष पापी रुदन्न् उच्चैरादाय रदनैस्तृणम् । हा नाथौ नाथेति प्राणी सीदत्यत्र प्रसीदतम् ॥ 19॥ हाहारावमसौ कुर्वन् दुर्भगो भिक्षते जनः । एतां मे शृणुतं काकुं काकुं शृणुतमीश्वरौ ॥ 20॥ याचे फुत्कृत्य फुत्कृत्य हा हा काकुभिराकुलः । प्रसीदतमयोग्येऽपि जनेऽस्मिन् करुणार्णवौ ॥ 21॥ क्रोशत्यार्तस्वरैरास्ये न्यस्याङ्गुष्ठमसौ जनः । कुरुतं कुरुतं नाथौ करुणाकणिकामपि ॥ 22॥ वाचेह दीनया याचे साक्रन्दमतिमन्दधीः । किरतं करुणस्वान्तौ करुणोर्मिच्छटामपि ॥ 23॥ मधुराः सन्ति यावन्तो भावाः सर्वत्र चेतसः । तेभ्योऽपि प्रेममधुरं प्रसादीकुरुतं निजम् ॥ 24॥ सेवामेवाद्य वां देवावीहे किञ्चन नापरम् । प्रसादाभिमुखौ हन्त भवन्तौ भवतां मयि ॥ 25॥ नाथितं परमेवेदमनाथजनवत्सलौ । स्वं साक्षाद्दास्यमेवास्मिन् प्रसादीकुरुतं जने ॥ 26॥ अञ्जलिं मूर्ध्नि विन्यस्य दीनोऽयं भिक्षते जनः । अस्य सिद्धिरभीष्टस्य सकृदप्युपपाद्यताम् ॥ 27॥ अमलो वां पारिमलः कदा परिमलन् वने । अनर्घेण प्रमोदेन घ्राणं मे घूर्णयिष्यति ॥ 28॥ रञ्जयिस्यति कर्णौ मे हंसगुञ्जितगञ्जनम् । मञ्जुलं किं नु युवयोर्मञ्जीरकलसिञ्जितम् ॥ 29॥ सौभाग्याङ्करथाङ्गादिलक्षितानि पदानि वाम् । कदा वृन्दावने पश्यन्न् उन्मदिष्यत्ययं जनः ॥ 30॥ सर्वसौन्दर्यमर्यादानीराज्यपदनीरजौ । किमपूर्वाणि पर्वाणि हा ममाक्ष्णोर्विधास्यथ ॥ 31॥ सुचिराशाफलाभोगपदाम्भोजविलोकनौ । युवां साक्षाज्जनस्यास्य भवेतामिह किं भवे ॥ 32॥ कदा वृन्दाटवीकुञ्जकन्दरे सुन्दरोदयौ । खेलन्तौ वां विलोकिष्ये सुरतौ नातिदूरतः ॥ 33॥ गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ । मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥ 34॥ गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे । सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥ 35॥ पणीकृतमिथोहारलुञ्चनव्यग्रहस्तयोः । कलिं द्यूते विलोकिष्ये कदा वां जितकाशिनोः ॥ 36॥ कुञ्जे कुसुमशय्यायां कदा वामर्पिताङ्गयोः । पादसंवाहनं हन्त जनोऽयं रचयिष्यति ॥ 37॥ कन्दर्पकलहोद्घट्टत्रुटितानां लतागृहे । कदा गुम्फाय हाराणां भवन्तौ मां नियोक्ष्यतः ॥ 38॥ केलिकल्लोलविस्रस्तान् हन्त वृन्दावनेश्वरौ । कर्हि बर्हिपतत्रैर्वां मण्डयिष्यामि कुन्तलान् ॥ 39॥ कन्दर्पकेलिपाण्डित्यखण्डिताकल्पयोरहम् । कदा वामलिकद्वन्द्वं करिष्ये तिलकोज्ज्वलम् ॥ 40॥ देवारम्भे वनस्रग्भिर्दृशौ ते देवि कज्जलैः । अयं जनः कदा कुञ्जमण्डपे मण्डयिष्यति ॥ 41॥ जाम्बूनदाभताम्बूलीपर्णान्यवदलय्य वाम् । वदनाम्बुजयोरेष निधास्यति जनः कदा ॥ 42॥ क्वासौ दुष्कृतकर्माहं क्व वामभ्यर्थनेदृशी । किं वा कं वा न युवयोरुन्मादयति माधुरी ॥ 43॥ यया वृन्दावने जन्तुरनर्होऽप्येष वास्यते । तयैव कृपया नाथौ सिद्धिं कुरुतमीप्सितम् ॥ 44॥ कार्पण्यपञ्जिकामेतां सदा वृन्दाटवीनटौ । गिरैव जल्पतोऽप्यस्य जन्तोः सिध्यतु वाञ्छितम् ॥ 45॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकार्पण्यपञ्जिकास्तोत्रं समाप्तम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}