श्रीकृष्णकथामृतमङ्गलश्लोकाः

श्रीकृष्णकथामृतमङ्गलश्लोकाः

ॐ श्री ॥ श्रीशङ्कर । सर्गस्थित्यन्तकर्तारौ भक्तिगम्यावगोचरौ उमामहेश्वरौ वन्दे सत्कृपासरिदर्णवौ ॥ १॥ सृष्ट्वाऽखिलं विश्वमिदं विचित्रम् स्थूलञ्च सूक्ष्मञ्च चराचरञ्च । तथापि नित्यं निरुपाधिको यः तस्मै महेशाय नमोऽस्तु शश्वत् ॥ २॥ मौलो यो बिभृते शुभां सुरधुनीं भाले कलामैन्दवीम् नेत्रे मन्मथदाहकानलशिखां कण्ठे विषं भीषणम् । वामाङ्के गिरिजां वपुष्युपचितं भस्म स्मशानोद्भवम् तं वन्दे शिरसा भुजङ्गरशनं सर्वैरलिप्तं शिवम् ॥ ३॥ सत्यं नश्वरमस्तु वा जगदिदं जीवः शिवो वेतरः शून्यं वा परमाणुरस्तु जगतो हेतुः प्रधानं च वा । योगो ज्ञानमथास्तु कर्म नितरां निःश्रेयसे साधनम् जानीमो गिरिशैतदेव भगवन् त्वं नः शरण्यः प्रभुः ॥ ४॥ रत्नौघे सति मङ्गलाय जगतो हालाहलं भीषणम् स्वर्गादीन्यतिसुन्दराणि भुवनान्युज्झित्य चित्यास्थलम् । पौलस्त्ये च निधाय येन विभवं भिक्षाटनं स्वीकृतम् तं वन्दे विगतस्पृहं शिवकरं मृत्युञ्जयं सादरम् ॥ ५॥ वेदैश्च सर्वैः स्मृतिभिः पुराणैः शास्त्रैश्च तैस्तैर्मुनिभिः प्रणीतैः । ज्ञातं न सम्यक् खलु यस्य रूपम् भक्तप्रियं तं गिरिशं नमामि ॥ ६॥ यद्विद्यते क्षितितलेऽस्तु शुभाशुभं तत् विद्युत्कणेन घटितं त्विति दृश्यतेऽन्ते । एवं वरावरमतानि लसन्तु कामम् ध्येयं त्वमेव शशिशेखर मानवानाम् ॥ ७॥ हे पार्वतीश करुणाघन शूलपाणे द्वेष्यः प्रियो न तव कोऽपि समानबुद्धेः । अङ्गीकरोषि भगवन् गरलेन्दुसर्पान् किं निष्ठुरोसि वद केवलमस्मदर्थे ॥ ८॥ सकलसुरवरिष्ठं संस्तुतं वेदसङ्घैः अचरचरपदार्थे व्योमवद् व्याप्तदेहम् । विनतजनदयालुं भक्तकल्पद्रुमं तम् चरणनिहितभालं चन्द्रमौलिं नमामि ॥ ९॥ यस्माद्धि शास्त्रसरिदुद्गम आबभूव यत् स्वाश्रयं तनुभृतां भय-विह्वलानाम् । तापापनोदनिपुणं परमव्ययं तत् दिव्यं महेश्वरपदाब्जमहं नमामि ॥ १०॥ गले लुठति पन्नगः शिरसि राजते चन्द्रमा तपस्तपति संयमी गिरिजया समं दिव्यति । स्मरं दहति मोहिनीमपिच याचते यो रतिम् विचित्रचरितं भजे गतभिदं प्रभुं तं शिवम् ॥ ११॥ व्योमानिलानलजला वनिसोमसूर्य होत्रीभिरष्ट-तनुभिर्जगदेकनाथः । यस्तिष्ठतीह जनमङ्गलधारणाय तस्मैनमोस्तु निरपेक्षहृदे शिवाय ॥ १२॥ तद्दूरेऽस्ति तदन्तिकेऽस्त्यपिच तद् बाह्ये तथाऽभ्यन्तरे तन्नैजत्यथ चैजतीति निगमो जानात्यजानन् परम् । देवेत्थं वचनं विसङ्गतमिदं बोद्धुं न शक्ता वयम् जानेऽहं त्विदमेव मे हितकरं मातापिता नः शिवः ॥ १३॥ कैलासेऽतिमनोहरे निजपदन्यासैर्महीं पावयन् नृत्योत्क्षेपविकीर्णपिङ्गलकचैः संवेष्टयन्नम्बरम् । उच्चैस्तालमृदङ्गवादनरतैः संस्तूयमानः सुरैः कुर्वन् ताण्डवमीश्वरो विजयतां नः श्रेयसे प्रेयसे ॥ १४॥ भीषाऽस्मात् पवते मरुत् तपति वै सूर्यः प्रसिद्धा श्रुतिः तिष्ठन् सर्वहृदि त्वमेव पुरुषव्यापारमात्रेश्वरः । एवं सद्भिरथानुमोदितमपि श्री ज्ञानदेवादिभिः नो जाने गिरिजापते तदपि किं कामं मनो धावति ॥ १५॥ कर्माकर्मविवेकमूढमनसां बुद्धिं विधाय स्थिराम् मोहध्वान्तमपाकरोति नितरां यस्यप्रभा चिन्मयी । यस्मिन् ब्रह्मणि राजते जगदिदं सिन्धौ तरड्गोपमम् तं विश्वेशमहं नमामि सततं गङ्गाधरं श्रीगुरुम् ॥ १६॥ महाभीषणं ताण्डवं संविधित्सुम् ज्वलल्लोचनं कर्कशं गर्जयन्तम् । महीं शीर्णशैलां भृशं कम्पयन्तम् प्रभुं भीमरूपं हरं तं नमामि ॥ १७॥ हे गङ्गाधर देवदेव चरणौ वन्दे त्वदीयौ शुभौ दीनं मामुररीकरोषि भगवन्, प्रायोऽपि हीनं गुणैः । सन्तुष्टोस्मि तथाधुनाऽखिलगुरो शम्भो प्रसादात् तव सर्वे सन्तु निरामयाः क्षितितले भद्राणि पश्यन्तु च ॥ १८॥ ॥ नमः पार्वती पते हर हर महादेव । इति स्वामी वरदानन्दभारतीविरचिताः श्रीकृष्णकथामृतमङ्गलश्लोकाः सम्पूर्णाः । भावार्चना (प्राचार्य अ. दा. आठवले) These verses are first one from each chapter of shrIkRiShNakathAmRita Marathi text composed by Swami Varadananda Bharati. https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar
% Text title            : Krihna Kathamrita Mangala ShlokAH
% File name             : kRRiShNakathAmRRitamangalashlokAH.itx
% itxtitle              : maNgalashlokAH  kRiShNakathAmRitAntargatAH (varadAnandabhAratIvirachitAH)
% engtitle              : kRRiShNakathAmRRita mangalashlokAH
% Category              : vishhnu, varadAnanda, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Varadananda Bharati (Pracharya A. D. AThavale)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Parlikar
% Proofread by          : Arun Parlikar
% Description/comments  : First verse of each of 18 sargas of Marathi Krihna Kathamrita
% Indexextra            : (santkavidasganu.org, Varad-Vani Videos)
% Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org 
% Latest update         : June 3, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org