% Text title : kRRiShNasahasranAmastotram kakArAdi % File name : kRRiShNasahasranAmastotramkakArAdi.itx % Category : sahasranAma, vishhnu, krishna, vishnu % Location : doc\_vishhnu % Proofread by : Pallasena Narayanaswami ppnswami at gmail.com, PSA Easwaran % Description-comments : Edited by S. V. Radhakrishna Shastriji % Source : brahmANDapurANe.adhyAtmakabhAgavate shrutirahasye % Acknowledge-Permission: Mahaperiaval Trust % Latest update : December 26, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kakaradi Shrikrishna Sahasranamastotram ..}## \itxtitle{.. ककारादि श्रीकृष्णसहस्रनामस्तोत्रम् ..}##\endtitles ## व्यास उवाच\- कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादान्न संशयः । यतो मया परं ज्ञानं ब्रह्मगीतात्मकं श्रुतम् ॥ 1॥ परं तु येन मे जन्म न भवेत्कर्हिचिन्मुने । पूर्णब्रह्मैकविज्ञानविरहो न च जायते ॥ 2॥ येन मे दृढविश्वासो भक्तावुत्पद्यते हरेः । कालपाशविनिर्मुक्तिः कर्मबन्धविमोचनम् ॥ 3॥ जन्ममृत्युजराव्याधिक्लेशक्षोभनिवारणम् । कलिकालभयध्वंसो ब्रह्मज्ञानं दृढं हृदि ॥ 4॥ कीर्तिः श्रीः सन्मतिः शान्तिर्भक्तिर्मुक्तिश्च शाश्वती । जायते तदुपायं मे वद वेदविदां वर ॥ 5॥ नारद उवाच\- तत्त्वमेकं त्रिलोकेषु पूर्णानन्दो जगद्गुरुः । दैवतं सर्वदेवानां प्राणिनां मुक्तिकारणम् ॥ 6॥ तारणं भवपाथोधेर्दुःखदारिद्र्यहारणम् । तद्रूपं सर्वदा ध्येयं योगिभिर्ज्ञानिभिस्तथा ॥ 7॥ ज्ञेयमेव सदा सिद्धैः सिद्धान्तेन दृढीकृतम् । वेदान्ते गीतमाप्तानां हितकृत्कष्टनाशनम् ॥ 8॥ सर्वेषामेव जीवानां कर्मपाशविमोचनम् । सत्यज्ञानदयासिन्धोः कादिनामसहस्रकम् ॥ 9॥ अतिगुह्यतरं लोके नाकेऽपि ब्रह्मवादिनाम् । कालपाशविनिर्मुक्तेर्हेतुभूतं सनातनम् ॥ 10॥ कामार्तिशमनं पुंसां दुर्बुद्धिक्षयकारकम् । सर्वव्याध्याधिहरणं शरणं साधुवादिनाम् ॥ 11॥ कपटच्छलपाखण्डक्रोधलोभविनाशनम् । अज्ञानाधर्मविध्वंसि श्रितानन्दविवर्धनम् ॥ 12॥ विज्ञानोद्दीपनं दिव्यं सेव्यं सर्वजनैरिह । पठनीयं प्रयत्नेन सर्वमन्त्रैकदोहनम् ॥ 13॥ मोहमात्सर्यमूढानामगोचरमलौकिकम् । पूर्णानन्दप्रसादेन लभ्यमेतत्सुदुर्लभम् ॥ 14॥ पुर्णानन्दः स्वयं ब्रह्म भक्तोद्धाराय भूतले । अक्षराकारमाविश्य स्वेच्छयाऽनन्तविक्रमः ॥ 15॥ कृष्णनाम्नात्र विख्यातः स्वयं निर्वाणदायकः । अत एवात्र वर्णानां ककारस्तन्मयो मतः ॥ 16॥ कादिनामानि लोकेऽस्मिन्दुर्लभानि दुरात्मनाम् । भक्तानां सुलभानीह निर्मलानां यतात्मनाम् ॥ 17॥ ज्ञेय एव स्वयं कृष्णो ध्येय एव निरन्तरम् । अमेयोऽप्यनुमानेन मेय एवात्मभावतः ॥ 18॥ ब्रह्मगीतादिभिर्गेयः सेवनीयो मुमुक्षभिः । कृष्ण एव गतिः पुंसां संसारेऽस्मिन्सुदुस्तरे ॥ 19॥ कालास्ये पतितं सर्वं कालेन कवलीकृतम् । कालाधीनं कालसंस्थं कालोत्पन्नं जगत्त्रयम् ॥ 20॥ स कालस्तस्य भृत्योऽस्ति तदधीनस्तदुद्भवः । तस्मात्सर्वेषु कालेषु कृष्ण एव गतिर्नृणाम् ॥ 21॥ अन्ये देवास्त्रिलोकेषु कृष्णाश्रयपरायणाः । कृष्णमाश्रित्य तिष्ठन्ति कृष्णस्यानुचरा हि ते ॥ 22॥ यथा सूर्योदये सर्वास्तारकाः क्षीणकान्तयः । सर्वे देवास्तथा व्यास हतवीर्या हतौजसः ॥ 23॥ न कृष्णादितरत्तत्त्वं न कृष्णादितरत्सुखम् । न कृष्णादितरज्ज्ञानं न कृष्णादितरत्पदम् ॥ 24॥ कृष्ण एव जगन्मित्रं कृष्ण एव जगद्गुरुः । कृष्ण एव जगत्त्राता कृष्ण एव जगत्पिता ॥ 25॥ कृष्ण कृष्णेति ये जीवाः प्रवदन्ति निरन्तरम् । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ 26॥ कृष्णे तुष्टे जगन्मित्रं कृष्णे रुष्टे हि तद्रिपुः । कृष्णात्मकं जगत्सर्वं कृष्णमाश्रित्य तिष्ठति ॥ 27॥ यथा सूर्योदये सर्वे पदार्थज्ञानिनो नराः । कृष्णसूर्योदयेऽन्तःस्थे तथाऽऽत्मज्ञानिनो बुधाः ॥ 28॥ तस्मात्त्वं सर्वभावेन कृष्णस्य शरणं व्रज । नान्योपायस्त्रिलोकेषु भवाब्धिं तरितुं सताम् ॥ 29॥ श्रीव्यास उवाच\- कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादादतन्द्रितः । यस्माच्छ्रुतं मया ज्ञानं श्रीकृष्णस्य महात्मनः ॥ 30॥ परं तु श्रेतुमिच्छामि त्वत्तो ब्रह्मविदां वर । नैवास्ति त्वत्समो ज्ञानी त्रिषु लोकेषु कुत्रचित् ॥ 31॥ कथं मे करुणासिन्धुः प्रसन्नो जायते हरिः । केनोपायेन तद्भक्तिर्निश्चला जायते मयि ॥ 32॥ केनोपायेन तद्दास्यं सखित्वं देवदुर्लभम् । तदधीनत्वमेवाथ तत्स्वरूपैकता तथा ॥ 33॥ एतन्मे वद देवर्षे सर्वशास्त्रार्थदोहनम् । विना कृष्णं गतिर्नाऽस्ति कृष्ण एव गतिर्मम ॥ 34॥ नारद उवाच\- श्रीकृष्णः करुणासिन्धुर्दीनबन्धुर्जगद्गुरुः । कादिनामहस्रेण विना नान्यैश्च साधनैः ॥ 35॥ प्रसन्नो जायते नूनं तस्मात्तानि वदामि ते । अवाच्यान्यपि ते वच्मि त्रिषु लोकेषु कुत्रचित् ॥ 36॥ न प्रसिद्धानि दुष्टानां दुर्लभानि महीतले । सुलभानीह भक्तानां भाविष्यन्ति तदाज्ञया ॥ 37॥ पुरा सारस्वते कल्पे रम्ये वृन्दावने निशि । निजभक्तहितार्थाय वेणुनादं हरिः स्वयम् ॥ 38॥ चकारोच्चैर्मनोहारी विहारी वैरनाशनः । तदा गोपीजनः सर्वः सहसोत्थाय विह्वलः ॥ 39॥ निशीथे सकलं त्यक्त्वाऽगच्छद्वेणुवशीकृतः । तेन सार्धं कृता क्रीडा स्वप्नवद्रासमण्डले ॥ 40॥ तत्रान्तर्धानमगमत्तच्चित्तमपहृत्य सः । तदा ता गोपिकाः सर्वाः दिङ्मूढा इव गोगणाः ॥ 41॥ समीपस्थमपि भ्रान्त्या तं नापश्यन्नरोत्तमम् । इतस्ततो विचिन्वन्त्यः कस्तूरीमृगवद्वने ॥ 42॥ अत्यन्तव्याकुलीभूताः खण्डिताः श्रुतयो यथा । ब्रह्मज्ञानाद्यथा विप्राः कालमायावशनुगाः ॥ 43॥ तथैता गोपिका व्यास कृष्णदर्शनलालसाः । अत्यन्तविरहाक्रान्तास्तच्चित्तास्तत्परायणाः ॥ 44॥ भ्रमरीकीटवल्लीना नान्यत्पश्यन्ति तद्विना । विरहानलदग्धाङ्ग्यः कामान्धा भयविह्वलाः ॥ 45॥ स्वात्मानं न विदुर्दीना ज्ञानहीना नरा इव । तल्लीनमानसाकारा विकारादिविवर्जिताः ॥ 46॥ तदातिकृपया कृष्णो भक्ताधीनो निरङ्कुशः । आविर्बभूव तत्रैव यथा सूर्यो निशात्यये ॥ 47॥ तदा ता गोपिकाः सर्वा दृष्ट्वा प्राणपतिं हरिम् । जन्मान्तरनिभं हित्वा विरहाग्निं सुदुःसहम् ॥ 48॥ तवावतारवन्मत्वा हर्षनिर्भरमानसाः । पद्मिन्य इव कृष्णार्कं दृष्ट्वा विकसितास्तदा ॥ 49॥ पपुर्नेत्रपुटैरेनं न च तृप्तिमुपाययुः । क्रीडायाः शान्तिमापन्ना मत्वा कृष्णं जगद्गुरुम् ॥ 50॥ तं प्रत्यूचुः प्रीतियुक्ता विरक्ता विरहानलात् । आसक्तास्तत्पदे नित्यं विरक्ता इव योगिनः ॥ 51॥ गोप्य ऊचुः\- हे नाथ याहि नो दीनास्त्वन्नाथास्त्वत्परायणाः । तवालम्बेन जीवन्त्यस्तव दास्यो वयं सदा ॥ 52॥ केनोपायेन भो कृष्ण न भवेद्विरहस्तव । न भवेत्पुनरावृत्तिर्न च संसारवासना ॥ 53॥ त्वयि भक्तिर्दृढा केन सखीत्वं जायते तव । तदुपायं हि नो ब्रूहि कृपां कृत्वा दयानिधे ॥ 54॥ श्रीकृष्ण उवाच\- अत्यन्तदुर्लभःप्रश्नस्त्वदीयः कलिनाशनः । न कदापि मया प्रोक्तः कस्याप्यग्रे व्रजाङ्गनाः ॥ 55॥ तथाप्यत्यन्तभावेन युष्मद्भक्त्या वशीकृतः । रहस्यं कथयाम्यद्य मदीयं मद्गतिप्रदम् ॥ 56॥ कादिनामसहस्राख्यमविख्यातं धरातले । गुह्याद्गुह्यतरं गोप्यं वेदशास्त्रार्थदोहनम् ॥ 57॥ अलौकिकमिदं पुंसां सद्यः श्रेयस्करं सताम् । शब्दब्रह्ममयं लोके सूर्यवच्चित्प्रकाशनम् ॥ 58॥ संसारसागरे घोरे प्लवतुल्यं मनीषिणाम् । सर्वसिद्धिप्रदं पुंसामज्ञानार्णवशोषणम् ॥ 59॥ जातिस्मृतिप्रदं विद्यावर्धनं मोहनाशनम् । ब्रह्मज्ञानरहस्यं मे कादिनामसहस्रकम् ॥ 60॥ तदेवाहं प्रवक्ष्यामि शृणुध्वं भक्तिपूर्वकम् । यस्य स्मरणमात्रेण जीवन्मुक्तिः प्रजायते ॥ 61॥ OM अस्य श्रीपुराणपुरुषोत्तमश्रीकृष्णकादिसहस्रनाममन्त्रस्य नारद ऋषिः अनुष्टुप्छन्दः\, सर्वात्मस्वरूपी श्रीपरमात्मा देवता । OM इति बीजं\, नम इति शक्तिः\, कृष्णायेति कीलकं\, धर्मार्थकाममोक्षार्थे श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ अथ करन्यासः । OM कालात्मेत्यङ्गुष्ठाभ्यां नमः । OM कीर्तिवर्द्धन इति तर्जनीभ्यां नमः । OM कूटस्थसाक्षीति मध्यमाभ्यां नमः । OM कैवल्यज्ञानसाधन इति अनामिकाभ्यां नमः । OM कौस्तुभोद्भासितोरस्क इति कनिष्ठकाभ्यां नमः । OM कन्दर्पज्वरनाशन इति करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । OM कालात्मेति हृदयाय नमः । OM कीर्तिवर्धन इति शिरसे स्वाहा । OM कूटस्थसाक्षीति शिखायै वषट् । OM कैवल्यज्ञानसाधन इति कवचाय हुम् । OM कौस्तुभोद्भासितोरस्क इति नेत्रत्रयाय वौषट् । OM कन्दर्पज्वरनाशन इत्यस्त्राय फट् । अथ ध्यानम् । वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् । कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥ 62॥ श्रीकृष्ण उवाच\- OM कृष्णः कृष्णात्मकः कृष्णस्वरूपः कृष्णनामधृत् । कृष्णाङ्गः कृष्णदैवत्यः कृष्णारक्तविलोचनः ॥ 63॥ कृष्णाश्रयः कृष्णवर्त्त्मा कृष्णालक्ताभिरक्षकः । कृष्णेशप्रीतिजनकः कृष्णेशप्रियकारकः ॥ 64॥ कृष्णेशारिष्टसंहर्ता कृष्णेशप्राणवल्लभः । कृष्णेशानन्दजनकः कृष्णेशायुर्विवर्द्धनः ॥ 65॥ कृष्णेशारिसमूहघ्नः कृष्णेशाभीष्टसिद्धिदः । कृष्णाधीशः कृष्णकेशः कृष्णानन्दविवर्द्धनः ॥ 66॥ कृष्णागरुसुगन्धाढ्यः कृष्णागरुसुगन्धवित् । कृष्णागरुविवेकज्ञः कृष्णागरुविलेपनः ॥ 67॥ कृतज्ञः कृतकृत्यात्मा कृपासिन्धुः कृपाकरः । कृष्णानन्दैकवरदः कृष्णानन्दपदाश्रयः ॥ 68॥ कमलावल्लभाकारः कलिघ्नः कमलापतिः । कमलानन्दसम्पन्नः कमलासेविताकृतिः ॥ 69॥ कमलामानसोल्लासी कमलामानदायकः । कमलालङ्कृताकारः कमलाश्रितविग्रहः ॥ 70॥ कमलामुखपद्मार्कः कमलाकरपूजितः । कमलाकरमध्यस्थः कमलाकरतोषितः ॥ 71॥ कमलाकरसंसेव्यः कमलाकरभूषितः । कमलाकरभावज्ञः कमलाकरसंयुतः ॥ 72॥ कमलाकरपार्श्वस्थः कमलाकररूपवान् । कमलाकरशोभाढ्यः कमलाकरपङ्कजः ॥ 73॥ कमलाकरपापघ्नः कमलाकरपुष्टिकृत् । कमलारूपसौभाग्यवर्द्धनः कमलेक्षणः ॥ 74॥ कमलाकलिताङ्घ्र्यब्जः कमलाकलिताकृतिः । कमलाहृदयानन्दवर्द्धनः कमलाप्रियः ॥ 75॥ कमलाचलचित्तात्मा कमलालङ्कृताकृतिः । कमलाचलभावज्ञः कमलालिङ्गिताकृतिः ॥ 76॥ कमलामलनेत्रश्रीः कमलाचलमानसः । कमलापरमानन्दवर्द्धनः कमलाननः ॥ 77॥ कमलानन्दसौभाग्यवर्द्धनः कमलाश्रयः । कमलाविलसत्पाणिः कमलामललोचनः ॥ 78॥ कमलामलभालश्रीः कमलाकरपल्लवः । कमलेशः कमलभूः कमलानन्ददायकः ॥ 79॥ कमलोद्भवभीतिघ्नः कमलोद्भवसंस्तुतः । कमलाकरपाशाढ्यः कमलोद्भवपालकः ॥ 80॥ कमलासनसंसेव्यः कमलासनसंस्थितः । कमलासनरोगघ्नः कमलासनपापहा ॥ 81॥ कमलोदरमध्यस्थः कमलोदरदीपनः । कमलोदरसम्पन्नः कमलोदरसुन्दरः ॥ 82॥ कनकालङ्कृताकारः कनकालङ्कृताम्बरः । कनकालङ्कृतागारः कनकालङ्कृतासनः ॥ 83॥ कनकालङ्कृतास्यश्रीः कनकालङ्कृतास्पदः । कनकालङ्कृताङ्घ्र्यब्जः कनकालङ्कृतोदरः ॥ 84॥ कनकाम्बरशोभाढ्यः कनकाम्बरभूषणः । कनकोत्तमभालश्रीः कनकोत्तमरूपधृक् ॥ 85॥ कनकागारमध्यस्थः कनकागारकारकः । कनकाचलमध्यस्थः कनकाचलपालकः ॥ 86॥ कनकाचलशोभाढ्यः कनकाचलभूषणः । कनकैकप्रजाकर्ता कनकैकप्रदायकः ॥ 87॥ कलाननः कलरवः कलस्त्रीपरिवेष्टितः । कलहंसपरित्राता कलहंसपराक्रमः ॥ 88॥ कलहंससमानश्रीः कलहंसप्रियङ्करः । कलहंसस्वभावस्थः कलहंसैकमानसः ॥ 89॥ कलहंससमारूढः कलहंससमप्रभः । कलहंसविवेकज्ञः कलहंसगतिप्रदः ॥ 90॥ कलहंसपरित्राता कलहंससुखास्पदः । कलहंसकुलाधीशः कलहंसकुलास्पदः ॥ 91॥ कलहंसकुलाधारः कलहंसकुलेश्वरः । कलहंसकुलाचारी कलहंसकुलप्रियः ॥ 92॥ कलहंसकुलत्राता कलहंसकुलात्मकः । कवीशः कविभावस्थः कविनाथः कविप्रियः ॥ 93॥ कविमानसहंसात्मा कविवंशविभूषणः । कविनायकसंसेव्यः कविनायकपालकः ॥ 94॥ कविवंशैकवरदः कविवंशशिरोमणिः । कविवंशविवेकज्ञः कविवंशप्रबोधकः ॥ 95॥ कविवंशपरित्राता कविवंशप्रभाववित् । कवित्वामृतसंसिद्धः कवित्वामृतसागरः ॥ 96॥ कवित्वाकारसंयुक्तः कवित्वाकारपालकः । कवित्वाद्वैतभावस्थः कवित्वाश्रयकारकः ॥ 97॥ कवीन्द्रहृदयानन्दी कवीन्द्रहृदयास्पदः । कवीण्द्रहृदयान्तःस्थः कवीन्द्रज्ञानदायकः ॥ 98॥ कवीन्द्रहृदयाम्भोजप्रकाशैकदिवाकरः । कवीन्द्रहृदयाम्भोजाह्लादनैकनिशाकरः ॥ 99॥ कवीन्द्रहृदयाब्जस्थः कवीन्द्रप्रतिबोधकः । कवीन्द्रानन्दजनकः कवीन्द्राश्रितपङ्कजः ॥ 100॥ कविशब्दैकवरदः कविशब्दैकदोहनः । कविशब्दैकभावस्थः कविशब्दैककारणः ॥ 101॥ कविशब्दैकसंस्तुत्यः कविशब्दैकभूषणः । कविशब्दैकरसिकः कविशब्दविवेकवित् ॥ 102॥ कवित्वब्रह्मविख्यातः कवित्वब्रह्मगोचरः । कविवाणीविवेकज्ञः कविवाणीविभूषणः ॥ 103॥ कविवाणीसुधास्वादी कविवाणीसुधाकरः । कविवाणीविवेकस्थः कविवाणीविवेकवित् ॥ 104॥ कविवाणीपरित्राता कविवाणीविलासवान् । कविशक्तिप्रदाता च कविशक्तिप्रवर्तकः ॥ 105॥ कविशक्तिसमूहस्थः कविशक्तिकलानिधिः । कलाकोटिसमायुक्तः कलाकोटिसमावृतः ॥ 106॥ कलाकोटिप्रकाशस्थः कलाकोटिप्रवर्तकः । कलानिधिसमाकारः कलानिधिसमन्वितः ॥ 107॥ कलाकोटिपरित्राता कलाकोटिप्रवर्धनः । कलानिधिसुधास्वादी कलानिधिसमाश्रितः ॥ 108॥ कलङ्करहिताकारः कलङ्करहितास्पदः । कलङ्करहितानन्दः कलङ्करहितात्मकः ॥ 109॥ कलङ्करहिताभासः कलङ्करहितोदयः । कलङ्करहितोद्देशः कलङ्करहिताननः ॥ 110॥ कलङ्करहितश्रीशः कलङ्करहितस्तुतिः । कलङ्करहितोत्साहः कलङ्करहितप्रियः ॥ 111॥ कलङ्करहितोच्चारः कलङ्करहितेन्दिरयः । कलङ्करहिताकारः कलङ्करहितोत्सवः ॥ 112॥ कलङ्काङ्कितदुष्टघ्नः कलङ्काङ्कितधर्महा । कलङ्काङ्कितकर्मारिः कलङ्काङ्कितमार्गहृत् ॥ 113॥ कलङ्काङ्कितदुर्द्दर्शः कलङ्काङ्कितदुःसहः । कलङ्काङ्कितदूरस्थः कलङ्काङ्कितदूषणः ॥ 114॥ कलहोत्पत्तिसंहर्ता कलहोत्पत्तिकृद्रिपुः । कलहातीतधामस्थः कलहातीतनायकः ॥ 115॥ कलहातीततत्त्वज्ञः कलहातीतवैभवः । कलहातीतभावस्थः कलहातीतसत्तमः ॥ 116॥ कलिकालबलातीतः कलिकालविलोपकः । कलिकालैकसंहर्ता कलिकालैकदूषणः ॥ 117॥ कलिकालकुलध्वंसी कलिकालकुलापहः । कलिकालभयच्छेत्ता कलिकालमदापहः ॥ 118॥ कलिक्लेशविनिर्मुक्तः कलिक्लेशविनाशनः । कलिग्रस्तजनत्राता कलिग्रस्तनिजार्तिहा ॥ 119॥ कलिग्रस्तजगन्मित्रः कलिग्रस्तजगत्पतिः । कलिग्रस्तजगत्त्राता कलिपाशविनाशनः ॥ 120॥ कलिमुक्तिप्रादाता कः कलिमुक्तकलेवरः । कलिमुक्तमनोवृत्तिः कलिमुक्तमहामतिः ॥ 121॥ कलिकालमतातीतः कलिधर्मविलोपकः । कलिधर्माधिपध्वंसी कलिधर्मैकखण्डनः ॥ 122॥ कलिधर्माधिपालक्ष्यः कलिकालविकारहा । कलिकर्मकथातीतः कलिकर्मकथारिपुः ॥ 123॥ कलिकष्टैकशमनः कलिकष्टविवर्ज्जितः । कलिघ्नः कलिधर्मघ्नः कलिधर्माधिकारिहा ॥ 124॥ कर्मवित्कर्मकृत्कर्मी कर्मकाण्डैकदोहनः । कर्मस्थः कर्मजनकः कर्मिष्ठः कर्मसाधनः ॥ 125॥ कर्मकर्ता कर्मभर्ता कर्महर्ता च कर्मजित् । कर्मजातजगत्त्राता कर्मजातजगत्पतिः ॥ 126॥ कर्मजातजगन्मित्रः कर्मजातजगद्गुरुः । कर्मभूतभवच्छात्रः कर्मभूतभवातिहा ॥ 127॥ कर्मकाण्डपरिज्ञाता कर्मकाण्डप्रवर्त्तकः । कर्मकाण्डपरित्राता कर्मकाण्डप्रमाणकृत् ॥ 128॥ कर्मकाण्डविवेकज्ञः कर्मकाण्डप्रकारकः । कर्मकाण्डविवेकस्थः कर्मकाण्डैकदोहनः ॥ 129॥ कर्मकाण्डरताभीष्टप्रदाता कर्मतत्परः । कर्मबद्धजगत्त्राता कर्मबद्धजगद्गुरुः ॥ 130॥ कर्मबन्धार्तिशमनः कर्मबन्धविमोचनः । कर्मिष्ठद्विजवर्यस्थः कर्मिष्ठद्विजवल्लभः ॥ 131॥ कर्मिष्ठद्विजजीवात्मा कर्मिष्ठद्विजजीवनः । कर्मिष्ठद्विजभावज्ञः कर्मिष्ठद्विजपालकः ॥ 132॥ कर्मिष्ठद्विजजातिस्थः कर्मिष्ठद्विजकामदः । कर्मिष्ठद्विजसंसेव्यः कर्मिष्ठद्विजपापहा ॥ 133॥ कर्मिष्ठद्विजबुद्धिस्थः कर्मिष्ठद्विजबोधकः । कर्मिष्ठद्विजभीतिघ्नः कर्मिष्ठद्विजमुक्तिदः ॥ 134॥ कर्मिष्ठद्विजदोषघ्नः कर्मिष्ठद्विजकामधुक् । कर्मिष्ठद्विजसम्पूज्यः कर्मिष्ठद्विजतारकः ॥ 135॥ कर्मिष्ठारिष्टसंहर्ता कर्मिष्ठाभीष्टसिद्धिदः । कर्मिष्ठादृष्टमध्यस्थः कर्मिष्ठादृष्टवर्धनः ॥ 136॥ कर्ममूलजगद्धेतुः कर्ममूलनिकन्दनः । कर्मबीजपरित्राता कर्मबीजविवर्द्धनः ॥ 137॥ कर्मद्रुमफलाधीशः कर्मद्रुमफलप्रदः । कस्तूरीद्रवलिप्ताङ्गः कस्तूरीद्रववल्लभः ॥ 138॥ कस्तूरीसौरभग्राही कस्तूरीमृगवल्लभः । कस्तूरीतिलकानन्दी कस्तूरीतिलकप्रियः ॥ 139॥ कस्तूरीतिलकाश्लेषी कस्तूरीतिलकाङ्कितः । कस्तूरीवासनालीनः कस्तूरीवासनाप्रियः ॥ 140॥ कस्तूरीवासनारूपः कस्तूरीवासनात्मकः । कस्तूरीवासनान्तःस्थः कस्तूरीवासनास्पदः ॥ 141॥ कस्तूरीचन्दनग्राही कस्तूरीचन्दनार्चितः । कस्तूरीचन्दनागारः कस्तूरीचन्दनान्वितः ॥ 142॥ कस्तूरीचन्दनाकारः कस्तूरीचन्दनासनः । कस्तूरीचर्चितोरस्कः कस्तूरीचर्विताननः ॥ 143॥ कस्तूरीचर्वितश्रीशः कस्तूरीचर्चिताम्बरः । कस्तूरीचर्चितास्यश्रीः कस्तूरीचर्चितप्रियः ॥ 144॥ कस्तूरीमोदमुदितः कस्तूरीमोदवर्द्धनः । कस्तूरीमोददीप्ताङ्गः कस्तूरीसुन्दराकृतिः ॥ 145॥ कस्तूरीमोदरसिकः कस्तूरीमोदलोलुपः । कस्तूरीपरमानन्दी कस्तूरीपरमेश्वरः ॥ 146॥ कस्तूरीदानसन्तुष्टः कस्तूरीदानवल्लभः । कस्तूरीपरमाह्लादः कस्तूरीपुष्टिवर्द्धनः ॥ 147॥ कस्तूरीमुदितात्मा च कस्तूरीमुदिताशयः । कदलीवनमध्यस्थः कदलीवनपालकः ॥ 148॥ कदलीवनसञ्चारी कदलीवनवल्लभः । कदलीदर्शनानन्दी कदलीदर्शनोत्सुकः ॥ 149॥ कदलीपल्लवास्वादी कदलीपल्लवाश्रयः । कदलीफलसन्तुष्टः कदलीफलदायकः ॥ 150॥ कदलीफलसम्पुष्टः कदलीफलभोजनः । कदलीफलवर्याशी कदलीफलतोषितः ॥ 151॥ कदलीफलमाधुर्यवल्लभः कदलीप्रियः । कपिध्वजसमायुक्तः कपिध्वजपरिस्तुतः ॥ 152॥ कपिध्वजपरित्राता कपिध्वजसमाश्रितः । कपिध्वजपदान्तस्थः कपिध्वजजयप्रदः ॥ 153॥ कपिध्वजरथारूढः कपिध्वजयशःप्रदः । कपिध्वजैकपापघ्नः कपिध्वजसुखप्रदः ॥ 154॥ कपिध्वजारिसंहर्ता कपिध्वजभयापहः । कपिध्वजमनोऽभिज्ञः कपिध्वजमतिप्रदः ॥ 155॥ कपिध्वजसुहृन्मित्रः कपिध्वजसुहृत्सखः । कपिध्वजाङ्गनाराध्यः कपिध्वजगतिप्रदः ॥ 156॥ कपिध्वजाङ्गनारिघ्नः कपिध्वजरतिप्रदः । कपिध्वजकुलत्राता कपिध्वजकुलारिहा ॥ 157॥ कपिध्वजकुलाधीशः कपिध्वजकुलप्रियः । कपीन्द्रसेविताङ्घ्र्यब्जः कपीन्द्रस्तुतिवल्लभः ॥ 158॥ कपीन्द्रानन्दजनकः कपीन्द्राश्रितविग्रहः । कपीन्द्राश्रितपादाब्जः कपीन्द्राश्रितमानसः ॥ 159॥ कपीन्द्राराधिताकारः कपीन्द्राभीष्टसिद्धिदः । कपीन्द्रारातिसंहर्ता कपीन्द्रातिबलप्रदः ॥ 160॥ कपीन्द्रैकपरित्राता कपीन्द्रैकयशःप्रदः ॥ 161॥ कपीन्द्रानन्दसम्पन्नः कपीन्द्रानन्दवर्द्धनः । कपीन्द्रध्यानगम्यात्मा कपीन्द्रज्ञानदायकः ॥ 162॥ कल्याणमङ्गलाकारः कल्याणमङ्गलास्पदः । कल्याणमङ्गलाधीशः कल्याणमङ्गलप्रदः ॥ 163॥ कल्याणमङ्गलागारः कल्याणमङ्गलात्मकः । कल्याणानन्दसपन्नः कल्याणानन्दवर्धनः ॥ 164॥ कल्याणानन्दसहितः कल्याणानन्ददायकः ॥ 165॥ कल्याणानन्दसन्तुष्टः कल्याणानन्दसंयुतः । कल्याणीरागसङ्गीतः कल्याणीरागवल्लभः ॥ 166॥ कल्याणीरागरसिकः कल्याणीरागकारकः । कल्याणीकेलिकुशलः कल्याणीप्रियदर्शनः ॥ 167॥ कल्पशास्त्रपरिज्ञाता कल्पशास्त्रार्थदोहनः । कल्पशास्त्रसमुद्धर्ता कल्पशास्त्रपरिस्तुतः ॥ 168॥ कल्पकोटिशतातीतः कल्पकोटिशतोत्तरः । कल्पकोटिशतज्ञानी कल्पकोटिशतप्रभुः ॥ 169॥ कल्पवृक्षसमाकारः कल्पवृक्षसमप्रभः । कल्पवृक्षसमोदारः कल्पवृक्षसमस्थितः ॥ 170॥ कल्पवृक्षपरित्राता कल्पवृक्षसमावृतः । कल्पवृक्षवनाधीशः कल्पवृक्षवनास्पदः ॥ 171॥ कल्पान्तदहनाकारः कल्पान्तदहनोपमः । कल्पान्तकालशमनः कल्पान्तातीतविग्रहः ॥ 172॥ कलशोद्भवसंसेव्यः कलशोद्भववल्लभः । कलशोद्भवभीतिघ्नः कलशोद्भवसिद्धिदः ॥ 173॥ कपिलः कपिलाकारः कपिलप्रियदर्शनः । कर्द्दमात्मजभावस्थः कर्द्दमप्रियकारकः ॥ 174॥ कन्यकानीकवरदः कन्यकानीकवल्लभः । कन्यकानीकसंस्तुत्यः कन्यकानीकनायकः ॥ 175॥ कन्यादानप्रदत्राता कन्यादानप्रदप्रियः । कन्यादानप्रभावज्ञः कन्यादानप्रदायकः ॥ 176॥ कश्यपात्मजभावस्थः कश्यपात्मजभास्करः । कश्यपात्मजशत्रुघ्नः कश्यपात्मजपालकः ॥ 177॥ कश्यपात्मजमध्यस्थः कश्यपात्मजवल्लभः । कश्यपात्मजभीतिघ्नः कश्यपात्मजदुर्लभः ॥ 178॥ कश्यपात्मजभावस्थः कश्यपात्मजभाववित् । कश्यपोद्भवदैत्यारिः कश्यपोद्भवदेवराट् ॥ 179॥ कश्पयानन्दजनकः कश्यपानन्दवर्द्धनः । कश्यपारिष्टसंहर्ता कश्यपाभीष्टसिद्धिदः ॥ 180॥ कर्तृकर्मक्रियातीतः कर्तृकर्मक्रियान्वयः । कर्तृकर्मक्रियालक्ष्यः कर्तृकर्मक्रियास्पदः ॥ 181॥ कर्तृकर्मक्रियाधीशः कर्तृकर्मक्रियात्मकः । कर्तृकर्मक्रियाभासः कर्तृकर्मक्रियाप्रदः ॥ 182॥ कृपानाथः कृपासिन्धुः कृपाधीशः कृपाकरः । कृपासागरमध्यस्थः कृपापात्रः कृपानिधिः ॥ 183॥ कृपापात्रैकवरदः कृपापात्रभयापहः । कृपाकटाक्षपापघ्नः कृतकृत्यः कृतान्तकः ॥ 184॥ कदम्बवनमध्यस्थः कदम्बकुसुमप्रियः । कदम्बवनसञ्चारी कदम्बवनवल्लभः ॥ 185॥ कर्पूरामोदमुदितः कर्पूरामोदवल्लभः । कर्पूरवासनासक्तः कर्पूरागरुचर्चितः ॥ 186॥ करुणारसंसम्पूर्णः करुणारसवर्धनः । करुणाकरविख्यातः करुणाकरसागरः ॥ 187॥ कालात्मा कालजनकः कालाग्निः कालसंज्ञकः । कालः कालकलातीतः कालस्थः कालभैरवः ॥ 188॥ कालज्ञः कालसंहर्ता कालचक्रप्रवर्तकः । कालरूपः कालनाथः कालकृत्कालिकाप्रियः ॥ 189॥ कालैकवरदः कालः कारणः कालरूपभाक् । कालमायाकलातीतः कालमायाप्रवर्तकः ॥ 190॥ कालमायाविनिर्मुक्तः कालमायाबलापहः । कालत्रयगतिज्ञाता कालत्रयपराक्रमः ॥ 191॥ कालज्ञानकलातीतः कालज्ञानप्रदायकः । कालज्ञः कालरहितः कालाननसमप्रभः ॥ 192॥ कालचक्रैक हेतुस्थः कालरात्रिदुरत्ययः । कालपाशविनिर्मुक्तः कालपाशविमोचनः ॥ 193॥ कालव्यालैकदलनः कालव्यालभयापहः । कालकर्मकलातीतः कालकर्मकलाश्रयः ॥ 194॥ कालकर्मकलाधीशः कालकर्मकलात्मकः । कालव्यालपरिग्रस्तनिजभक्तैकमोचनः ॥ 195॥ काशिराजशिरश्छेत्ता काशीशप्रियकारकः । काशीस्थार्तिहरः काशीमध्यस्थः काशिकाप्रियः ॥ 196॥ काशीवासिजनानन्दी काशीवासिजनप्रियः । काशीवासिजनत्राता काशीवासिजनस्तुतः ॥ 197॥ काशीवासिविकारघ्नः काशीवासिविमोचनः । काशीवासिजनोद्धर्ता काशीवासकुलप्रदः ॥ 198॥ काशीवास्याश्रिताङ्घ्र्यब्जः काशीवासिसुखप्रदः । काशीस्थाभीष्टफलदः काशीस्थारिष्टनाशनः ॥ 199॥ काशीस्थद्विजसंसेव्यः काशीस्थद्विजपालकः । काशीस्थद्विजसद्बुद्धिप्रदाता काशिकाश्रयः ॥ 200॥ कान्तीशः कान्तिदः कान्तः कान्तारप्रियदर्शनः । कान्तिमान्कान्तिजनकः कान्तिस्थः कान्तिवर्धनः ॥ 201॥ कालागरुसुगन्धाढ्यः कालागरुविलेपनः । कालागरुसुगन्धज्ञः कालागरुसुगन्धकृत् ॥ 202॥ कापट्यपटलच्छेत्ता कायस्थः कायवर्धनः । कायभाग्भयभीतिघ्नः कायरोगापहारकः ॥ 203॥ कार्यकारणकर्तृस्थः कार्यकारणकारकः । कार्यकारणसम्पन्नः कार्यकारणसिद्धिदः ॥ 204॥ काव्यामृतरसास्वादी काव्यामृतरसात्मकः । काव्यामृतरसाभिज्ञः कार्यामृतरसप्रियः ॥ 205॥ कादिवर्णैकजनकः कादिवर्णप्रवर्तकः । कादिवर्णविवेकज्ञः कादिवर्णविनोदवान् ॥ 206॥ कादिहादिमनुज्ञाता कादिहादिमनुप्रियः । कादिहादिमनूद्धारकारकः कादिसंज्ञकः ॥ 207॥ कालुष्यरहिताकारः कालुष्यैकविनाशनः । कारागृहविमुक्तात्मा कारागृहविमोचनः ॥ 208॥ कामात्मा कामदः कामी कामेशः कामपूरकः । कामहृत्कामजनकः कामिकामप्रदायकः ॥ 209॥ कामपालः कामभर्ता कामकेलिकलानिधिः । कामकेलिकलासक्तः कामकेलिकलाप्रियः ॥ 210॥ कामबीजैकवरदः कामबीजसमन्वितः । कामजित्कामवरदः कामक्रीडातिलालसः ॥ 211॥ कामार्तिशमनः कामालङ्कृतः कामसंस्तुतः । कामिनीकामजनकः कामिनीकामवर्धनः ॥ 212॥ कामिनीकामरसिकः कामिनीकामपूरकः । कामिनीमानदः कामकलाकौतूहलप्रियः ॥ 213॥ कामिनीप्रेमजनकः कामिनीप्रेमवर्धनः । कामिनीहावभावज्ञः कामिनीप्रीतिवर्धनः ॥ 214॥ कामिनीरूपरसिकः कामिनीरूपभूषणः । कामिनीमानसोल्लासी कामिनीमानसास्पदः ॥ 215॥ कामिभक्तजनत्राता कामिभक्तजनप्रियः । कामेश्वरः कामदेवः कामबीजैकजीवनः ॥ 216॥ कालिन्दीविषसंहर्ता कालिन्दीप्राणजीवनः । कालिन्दीहृदयानन्दी कालिन्दीनीरवल्लभः ॥ 216॥ कालिन्दीकेलिकुशलः कालिन्दीप्रीतिवर्धनः । कालिन्दीकेलिरसिकः कालिन्दीकेलिलालसः ॥ 218॥ कालिन्दीनीरसङ्खेलद्गोपीयूथसमावृतः । कालिन्दीनीरमध्यस्थः कालिन्दीनीरकेलिकृत् ॥ 219॥ कालिन्दीरमणासक्तः कालिनागमदापहः । कामधेनुपरित्राता कामधेनुसमावृतः ॥ 220॥ काञ्चनाद्रिसमानश्रीः काञ्चनाद्रिनिवासकृत् । काञ्चनाभूषणासक्तः काञ्चनैकविवर्धनः ॥ 221॥ काञ्चनाभश्रियासक्तः काञ्चनाभश्रियाश्रितः । कार्तिकेयैकवरदः कार्तवीर्यमदापहः ॥ 222॥ किशोरीनायिकासक्तः किशोरीनायिकाप्रियः । किशोरीकेलिकुशलः किशोरीप्राणजीवनः ॥ 223॥ किशोरीवल्लभाकारः किशोरीप्राणवल्लभः । किशोरीप्रीतिजनकः किशोरीप्रियदर्शनः ॥ 224॥ किशोरीकेलिसंसक्तः किशोरीकेलिवल्लभः । किशोरीकेलिसंयुक्तः किशोरीकेलिलोलुपः ॥ 225॥ किशोरीहृदयानन्दी किशोरीहृदयास्पदः । किशोरीशः किशोरात्मा किशोरः किंशुकाकृतिः ॥ 226॥ किंशुकाभरणालक्ष्यः किंशुकाभरणान्वितः । कीर्तिमान्कीर्तिजनकः कीर्तनीयपराक्रमः ॥ 227॥ कीर्तनीययशोराशिः कीर्तिस्थः कीर्तनप्रियः । कीर्तिश्रीमतिदः कीशः कीर्तिज्ञः कीर्तिवर्धनः ॥ 228॥ क्रियात्मकः क्रियाधारः किर्याभासः क्रियास्पदः । कीलालामलचिद्वृत्तिः कीलालाश्रयकारणः ॥ 229॥ कुलधर्माधिपाधीशः कुलधर्माधिपप्रियः । कुलधर्मपरित्राता कुलधर्मपतिस्तुतः ॥ 230॥ कुलधर्मपदाधारः कुलधर्मपदाश्रयः । कुलधर्मपतिप्राणः कुलधर्मपतिप्रियः ॥ 231॥ कुलधर्मपतित्राता कुलधर्मैकरक्षकः । कुलधर्मसमासक्तः कुलधर्मैकदोहनः ॥ 232॥ कुलधर्मसमुद्धर्ता कुलधर्मप्रभाववित् । कुलधर्मसमाराध्यः कुलधर्मधुरन्धरः ॥ 233॥ कुलमार्गरतासक्तः कुलमार्गरताश्रयः । कुलमार्गसमासीनः कुलमार्गसमुत्सुकः ॥ 234॥ कुलधर्माधिकारस्थः कुलधर्मविवर्धनः । कुलाचारविचारज्ञः कुलाचारसमाश्रितः ॥ 235॥ कुलाचारसमायुक्तः कुलाचारसुखप्रदः । कुलाचारातिचतुरः कुलाचारातिवल्लभः ॥ 236॥ कुलाचारपवित्राङ्गः कुलाचारप्रमाणकृत् । कुलवृक्षैकजनकः कुलवृक्षविवर्धनः ॥ 237॥ कुलवृक्षपरित्राता कुलवृक्षफलप्रदः । कुलवृक्षफलाधीशः कुलवृक्षफलाशनः ॥ 238॥ कुलमार्गकलाभिज्ञः कुलमार्गकलान्वितः । कुकर्मनिरतातीतः कुकर्मनिरतान्तकः ॥ 239॥ कुकर्ममार्गरहितः कुकर्मैकनिषूदनः । कुकर्मरहिताधीशः कुकर्मरहितात्मकः ॥ 240॥ कुकर्मरहिताकारः कुकर्मरहितास्पदः । कुकर्मरहिताचारः कुकर्मरहितोत्सवः ॥ 241॥ कुकर्मरहितोद्देशः कुकर्मरहितप्रियः । कुकर्मरहितान्तस्थः कुकर्मरहितेश्वरः ॥ 242॥ कुकर्मरहितस्त्रीशः कुकर्मरहितप्रजः । कुकर्मोद्भवपापघ्नः कुकर्मोद्भवदुःखहा ॥ 243॥ कुतर्करहिताधीशः कुतर्करहिताकृतिः । कूटस्थसाक्षी कूटात्मा कूटस्थाक्षरनायकः ॥ 244॥ कूटस्थाक्षरसंसेव्यः कूटस्थाक्षरकारणः । कुबेरबन्धुः कुशलः कुम्भकर्णविनाशनः ॥ 245॥ कूर्माकृतिधरः कूर्मः कूर्मस्थावनिपालकः । कुमारीवरदः कुस्थः कुमारीगणसेवितः ॥ 246॥ कुशस्थलीसमासीनः कुशदैत्यविनाशनः । केशवः क्लेशसंहर्ता केशिदैत्यविनाशनः ॥ 247॥ क्लेशहीनमनोवृत्तिः क्लेशहीनपरिग्रहः । क्लेशातीतपदाधीशः क्लेशातीतजनप्रियः ॥ 248॥ क्लेशातीतशुभाकारः क्लेशातीतसुखास्पदः । क्लेशातीतसमाजस्थः क्लेशातीतमहामतिः ॥ 249॥ क्लेशातीतजनत्राता क्लेशहीनजनेश्वरः । क्लेशहीनस्वधर्मस्थः क्लेशहीनविमुक्तिदः ॥ 250॥ क्लेशहीननराधीशःक्लेशहीननरोत्तमः । क्लेशातिरिक्तसदनः क्लेशमूलनिकन्दनः ॥ 251॥ क्लेशातिरिक्तभावस्थः क्लेशहीनैकवल्लभः । क्लेशहीनपदान्तस्थः क्लेशहीनजनार्द्दनः ॥ 252॥ केसराङ्कितभालश्रीः केसराङ्कितवल्लभः । केसरालिप्तहृदयः केसरालिप्तसद्भुजः ॥ 253॥ केसराङ्कितवासश्रीः केसराङ्कितविग्रहः । केसराकृतिगोपीशः केसरामोदवल्लभः ॥ 254॥ केसरामोदमधुपः केसरामोदसुन्दरः । केसरामोदमुदितः केसरामोदवर्धनः ॥ 255॥ केसरार्चितभालश्रीः केसरार्चितविग्रहः । केसरार्चितपादाब्जः केसरार्चितकुण्डलः ॥ 256॥ केसरामोदसम्पन्नः केसरामोदलोलुपः । केतकीकुसुमासक्तःकेतकीकुसुमप्रियः ॥ 257॥ केतकीकुसुमाधीशःकेतकीकुसुमाङ्कितः । केतकीकुसुमामोदवर्धनः केतकीप्रियः ॥ 258॥ केतकीशोभिताकारः केतकीशोभिताम्बरः । केतकीकुसुमामोदवल्लभः केतकीश्वरः ॥ 259॥ केतकीसौरभानन्दी केतकीसौरभप्रियः । केयूरालङ्कृतभुजः केयूरालङ्कृतात्मकः ॥ 260॥ केयूरालङ्कृतश्रीशःकेयूरप्रियदर्शनः । केदारेश्वरसंयुक्तः केदारेश्वरवल्लभः ॥ 261॥ केदारेश्वरपार्श्वस्थः केदारेश्वरभक्तपः । केदारकल्पसारज्ञः केदारस्थलवासकृत् ॥ 262॥ केदाराश्रितभीतिघ्नः केदाराश्रितमुक्तिदः । केदारावासिवरदः केदाराश्रितदुःखहा ॥ 263॥ केदारपोषकः केशः केदारान्नविवर्द्धनः । केदारपुष्टिजनकः केदारप्रियदर्शनः ॥ 264॥ कैलासेशसमाजस्थः कैलासेशप्रियङ्करः । कैलासेशसमायुक्तः कैलासेशप्रभाववित् ॥ 265॥ कैलासाधीशत्रुघ्नः कैलासपतितोषकः । कैलासाधीशसहितः कैलासाधीशवल्लभः ॥ 266॥ कैवल्यमुक्तिजनकः कैवल्यपदवीश्वरः । कैवल्यपदवीत्राता कैवल्यपदवीप्रियः ॥ 267॥ कैवल्यज्ञानसम्पन्नः कैवल्यज्ञानसाधनः । कैवल्यज्ञानगम्यात्मा कैवल्यज्ञानदायकः ॥ 268॥ कैवल्यज्ञानसंसिद्धः कैवल्यज्ञानदीपकः । कैवल्यज्ञानविख्यातः कैवल्यैकप्रदायकः ॥ 269॥ क्रोधलोभभयातीतः क्रोधलोभविनाशनः । क्रोधारिः क्रोधहीनात्मा क्रोधहीनजनप्रियः ॥ 270॥ क्रोधहीनजनाधीशः क्रोधहीनप्रजेश्वरः । कोपतापोपशमनः कोपहीनवरप्रदः ॥ 271॥ कोपहीननरत्राता कोपहीनजनाधिपः । कोपहीननरान्तःस्थः कोपहीनप्रजापतिः ॥ 272॥ कोपहीनप्रियासक्तः कोपहीनजनार्तिहा । कोपहीनपदाधीशः कोपहीनपदप्रदः ॥ 273॥ कोपहीननरस्वामी कोपहीनस्वरूपधृक् । कोकिलालापसङ्गीतः कोकिलालापवल्लभः ॥ 274॥ कोकिलालापलीनात्मा कोकिलालापकारकः । कोकिलालापकान्तेशः कोकिलालापभाववित् ॥ 275॥ कोकिलागानरसिकः कोकिलावरवल्लभः । कोटिसूर्यसमानश्रीः कोटिचन्द्रामृतात्मकः ॥ 276॥ कोटिदानवसंहर्ता कोटिकन्दर्पदर्पहा । कोटिदेवेन्द्रसंसेव्यः कोटिब्रह्मार्चिताकृतिः ॥ 277॥ कोटिब्रह्माण्डमध्यस्थः कोटिविद्युत्समद्युतिः । कोट्यश्वमेधपापघ्नः कोटिकामेश्वराकृतिः ॥ 278॥ कोटिमेघसमोदारः कोटिवह्निसुदुःसहः । कोटिपाथोधिगम्भीरः कोटिमेरुसमस्थिरः ॥ 279॥ कोटिगोपीजनाधीशः कोटिगोपाङ्गनावृतः । कोटिदैत्येशदप्रघ्नः कोटिरुद्रपराकर्मः ॥ 280॥ कोटिभक्तार्तिशमनः कोटिदुष्टविमर्दनः । कोटिभक्तजनोद्धर्ता कोटियज्ञफलप्रदः ॥ 281॥ कोटिदेवर्षिसंसेव्यः कोटिब्रह्मर्षिमुक्तिदः । कोटिराजर्षिसंस्तुत्यः कोटिब्रह्माण्डमण्डनः ॥ 282॥ कोट्याकाशप्रकाशात्मा कोटिवायुमहाबलः । कोटितेजोमयाकारः कोटिभूमिसमक्षमी ॥ 283॥ कोटिनीरसमस्वच्छः कोटिदिग्ज्ञानदायकः । कोटिब्रह्माण्डजनकः कोटिब्रह्माण्डपालकः ॥ 284॥ कोटिब्रह्माण्डसंहर्ता कोटिब्रह्माण्डबोधकः । कोटिवाक्पतिवाचालः कोटिशुक्रकवीश्वरः ॥ 285॥ कोटिद्विजसमाचारः कोटिहेरम्बविघ्नहा । कोटिमानसहंसात्मा कोटिमानससंस्थितः ॥ 286॥ कोटिच्छलकरारातिः कोटिदाम्भिकनाशनः । कोटिशून्यपथच्छेत्ता कोटिपाखण्डखण्डनः ॥ 287॥ कोटिशेषधराधारः कोटिकालप्रबोधकः । कोटिवेदान्तसंवेद्यः कोटिसिद्धान्तनिश्चयः ॥ 288॥ कोटियोगीश्वराधीशः कोटियोगैकसिद्धिदः । कोटिधामाधिपाधीशः कोटिलोकैकपालकः ॥ 289॥ कोटियज्ञैकभोक्ता च कोटियज्ञफलप्रदः । कोटिभक्तहृदन्तस्थः कोटिभक्ताभयप्रदः ॥ 290॥ कोटिजन्मार्तिशमनः कोटिजन्माघनाशनः । कोटिजन्मान्तरज्ञानप्रदाता कोटिभक्तपः ॥ 291॥ कोटिशक्तिसमायुक्तः कोटिचैतन्यबोधकः । कोटिचक्रावृताकारः कोटिचक्रप्रवर्तकः ॥ 292॥ कोटिचक्रार्चनत्राता कोटिवीरावलीवृतः । कोटितीर्थजलान्तस्थः कोटितीर्थफलप्रदः ॥ 293॥ कोमलामलचिद्वृत्तिः कोमलामलमानसः । कौस्तुभोद्भासितोरस्कः कौस्तुभोद्भासिताकृतिः ॥ 294॥ कौरवानीकसंहर्ता कौरवार्णवकुम्भभूः । कौन्तेयाश्रितपादाब्जः कौन्तेयाभयदायकः ॥ 295॥ कौन्तेयारातिसंहर्ता कौन्तेयप्रतिपालकः । कौन्तेयानन्दजनकः कौन्तेयप्राणजीवनः ॥ 296॥ कौन्तेयाचलभावज्ञः कौन्तेयाचलमुक्तिदः । कौमुदीमुदिताकारः कौमुदीमुदिताननः ॥ 297॥ कौमुदीमुदितप्राणः कौमुदीमुदिताशयः । कौमुदीमोदमुदितः कौमुदीमोदवल्लभः ॥ 298॥ कौमुदीमोदमधुपः कौमुदीमोदवर्धनः । कौमुदीमोदमानात्मा कौमुदीमोदसुन्दरः ॥ 299॥ कौमुदीदर्शनानन्दी कौमुदीदर्शनोत्सुकः । कौसल्यापुत्रभावस्थः कौसल्यानन्दवर्धनः ॥ 300॥ कंसारिः कंसहीनात्मा कंसपक्षनिकन्दनः । कङ्कालः कङ्कवरदः कण्टकक्षयकारकः ॥ 301॥ कन्दर्पदर्पशमनः कन्दर्पाभिमनोहरः । कन्दर्पकामनाहीनः कन्दर्पज्वरनाशनः ॥ 302॥ कन्दर्पज्वरनाशन OM नम इति इति श्रीसर्वसौभाग्यवर्धनं श्रीपतिप्रियम् । नाम्नामक्षरकादीनां सहस्रं परिकीर्तितम् ॥ 303॥ सर्वापराधशमनं रहस्यं श्रुतिगोचरम् । कलिकालैकदमनं क्रूरशत्रुनिकन्दनम् ॥ 304॥ क्रूरपापसमूहघ्नं क्रूरकर्मविनाशनम् । क्रूरासुरौघसंहारकारकं क्लेशनाशनम् ॥ 305॥ कुमार्गदलनं कष्टहरणं कल्मषापहम् । कुबुद्धिशमनं क्रोधकन्दनं कान्तिवर्द्धनम् ॥ 306॥ कुविद्यादमनं काममर्दनं कीर्तिदायकम् । कुतर्कनाशनं कान्तं कुपथार्णवशोषणम् ॥ 307॥ कोटिजन्मार्जितारिष्टहरं कालभयापहम् । कोटिजन्मार्जिताज्ञाननाशनैकदिवाकरम् ॥ 308॥ कापट्यपटलध्वंसिकार्पण्यैकहुताशनम् । कालुष्यभावशमनं कीर्तिश्रीमतिदं सताम् ॥ 309॥ कोपोपतापशमनं कंसारिस्मृतिदायकम् । कुलाचारविचारस्थं कुलधर्मप्रवर्तकम् ॥ 310॥ कुलधर्मरताभीष्टसिद्धिदं कुलदीपकम् । कुत्सामार्गनिराकर्तृ कुपथाचारवर्जितम् ॥ 311॥ कल्याणमङ्गलागारं कल्पवृक्षसमं सताम् । कौटिल्यभावशमनं काशीवासफलप्रदम् ॥ 312॥ अतिगुह्यतरं पुंसां भोगमोक्षैकसाधनम् । अत्यन्तस्नेहभावेन युष्मदग्रे प्रकाशितम् ॥ 313॥ न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन । पाप्यग्रे कुटिलाग्रे च राग्यग्रे पिशुनाय वै ॥ 314॥ द्रोह्यग्रे मलिनाघ्रे च कपट्यग्रे विशेषतः । लम्पटाग्रेऽभिमान्यग्रे काम्यते क्रोधिने तथा ॥ 315॥ लोभ्यग्रे तस्कराग्रे च गर्वाहङ्कारभाजिने । संसारासक्तचित्ताग्रे वाद्यग्रे घातिनेऽपि वा ॥ 316॥ मताभिमानिने गोप्यं मदीयं स्तोत्रमुत्तमम् । वाच्यं शान्ताय भक्ताय निर्मलाय दयालवे ॥ 317॥ सन्तोषिणे सुशीलाय सुपात्राय द्विजातये । विवेकिने ज्ञानिने च मद्भक्ताय विशेषतः ॥ 318॥ य इदं शृणुते नित्यं पठतेऽहर्निशं जनः । माहात्म्यं तस्य पुण्यस्य मया वक्तुं न शक्यते ॥ 319॥ एकवरमिदं स्तोत्रं यः शृणोति नरोत्तमः । भोगमोक्षप्रधानः स भविष्यति न संशयः ॥ 320॥ किं पुनः पठनादस्य सर्वसिद्धः करे स्थिता । भोगार्थी लभते भोगान्योगार्थी योगसाधनाम् ॥ 321॥ कामार्थी लभते कामान्प्रजार्थी लभते प्रजाम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमव्ययम् ॥ 322॥ द्रव्याथी लभते द्रव्यं प्रियार्थी लभते प्रियम् । मानार्थी लभते मानं राज्यार्थी राज्यमुत्तमम् ॥ 323॥ ज्ञानार्थी लभते ज्ञानं सुखार्थी लभते सुखम् । कीर्त्यर्थी लभते कीर्तिं ब्रह्मार्थी ब्रह्म निर्गुणम् ॥ 324॥ पुष्ट्यर्थी लभते पुष्टिं तुष्ट्यर्थी तुष्टिमात्मनि । निरीहो लभते नूनं मत्पदं देवदुर्लभम् ॥ 325॥ किं दानैः किं व्रतैस्तीर्थैर्यज्ञयागादिभिस्तथा । अस्य श्रवणमात्रेण सर्वयज्ञफलं लभेत् ॥ 326॥ नातः परतरं ज्ञानं नातः परतरं तपः । नातः परतरं ध्यानं नातः परतरो जपः ॥ 327॥ नातः परतरा सिद्धिर्नातः परतरो मखः । नातः परतरं द्रव्यं नातः परतरा क्रिया ॥ 328॥ य इदं पठते भक्त्या शृणुयाद्वा समाहितः । स ज्ञानी स तपस्वी च स ध्यानी जयतत्परः ॥ 329॥ स सिद्धो भाग्यवान् श्रीमान् क्रियावान्बुद्धिमानपि । जितं तेन जगत्सर्वं येनेदं पठितं श्रुतम् ॥ 330॥ किं पुनर्भक्तिभावेन भोगमोक्षप्रदं द्रुतम् । कोटिजन्मार्जितैः पुण्यैर्लभ्यते भाग्यतो यदा ॥ 331॥ तदा भाग्योदयः पुंसां नात्र कार्या विचारणा । सारात्सारतरं शास्त्रं तत्रापि ज्ञानदायकम् ॥ 332॥ ज्ञानाद्ध्यानं परं श्रेष्ठं तत्रापि लयता यथा । तथैवेदं महास्तोत्रं विना मत्कृपया किल ॥ 333॥ दुर्लभं त्रिषु लोकेषु सर्वसिद्धिप्रदं सताम् । यथा भक्तिस्त्रिलोकेषु दुर्लभा मम देहिनाम् ॥ 334॥ तथैवेदं महास्तोत्रं सद्यः सायुज्यदायकम् । सर्वापराधशमनं लोके कल्पद्रुमप्रभम् ॥ 335॥ यथा सुदर्शनं लोके दुष्टदैत्यनिबर्हणम् । तथैवेदं परं स्तोत्रं कामादिकभयापहम् ॥ 336॥ अस्यैकावर्तनात्पापं नश्यत्याजन्मसञ्चितम् । दशावर्तनतः पुंसां शतजन्मान्तरार्चितम् ॥ 337॥ शतावर्तनमात्रेण देवरूपो भवेन्नरः । आवर्तनसहस्रैश्च मद्गतिं लभतेऽचलाम् ॥ 338॥ लक्षतो मम सायुज्यं दशलक्षात्स्वयं हरिः । तस्मान्नैव प्रदातव्यं मदीयं स्तोत्रमुत्तमम् ॥ 339॥ पुत्रकामोऽयुतान्पाठान्कारयित्वा ममालये । सहस्रनामभिर्दिव्यैर्जुहुयाद्घृतपायसैः ॥ 340॥ शर्करामधुसंयुक्तैर्बिल्वीदलसमन्वितः । ब्राह्मणान्भोजयेद्भक्त्या नामसङ्ख्यामितानिह ॥ 341॥ राज्यकामोऽयुतान्नित्यं पठेद्वा पाठयेद्द्विजान् । शिवालये सहस्रैश्च होमयेदाज्यपायसैः ॥ 342॥ ब्राह्मणान्भोजयेन्नूनमयुतैकं यथाविधि । दक्षिणां दापयेच्छक्त्या वित्तशाढ्यं न कारयेत् ॥ 343॥ सहस्रमेकं कन्यार्थी पठेद्वा पाठयेत्किल । देव्यालये तथा नित्यं धनकामोऽपि पाठयेत् ॥ 344॥ कीर्तिकामोऽयुतं भाक्त्या पठेद्वृन्दावने सदा । जयकामो हि दुर्गायां शत्रुसंहारकारकः । आयुः कामो नदीतीरे ज्ञानार्थी पर्वतोपरि ॥ 345॥ मोक्षार्थी भक्तिभावेन मन्दिरे मम सन्निधौ । पाठसङ्ख्यान्द्विजान्भोज्यान्पायसैः शर्कराप्लुतैः ॥ 346॥ जुहुयाद्घृतधाराभिर्मम प्रीतिविवर्धनैः । सर्वकामप्रदं नाम्नां सहस्रं मम दुर्लभम् ॥ 347॥ कामनारहितानां च मुक्तिदं भवसागरात् । इदं सहस्रनामाख्यं स्तोत्रमानन्दवर्द्धनम् ॥ 348॥ सर्वापराधशमनं पठितव्यमहर्निशम् । अन्यथा न गतिर्नूनं त्रिषु लोकेषु कुत्रचित् ॥ 349॥ वैष्णवानां विशेषेण वैष्णवा मामका जनाः । दुर्लभं दुष्टजीवानां मदीयं स्तोत्रमद्भुतम् ॥ 350॥ लोकेऽस्मिन्दुर्लभो गोप्यो मुक्तिमार्गो मनीषिणम् । सुलभो मम भक्तानां स्तोत्रेणानेन निश्चितम् ॥ 351॥ तावद्गर्जन्ति पापानि तावद्गर्जन्ति शत्रवः । तावद्गर्जति दारिद्र्यं यावत्स्तोत्रं न लभ्यते ॥ 352॥ किमत्र बहुनोक्तेन त्वदग्रे गोपिका मया । मम प्राणाधिकं स्तोत्रं सदाऽऽनन्दविवर्धनम् ॥ 353॥ अत्यन्तस्नेहभावेन त्वदीयेन व्रजाङ्गनाः । मया प्रकाशितं स्तोत्रं त्वद्भक्त्याऽहं वशीकृतः ॥ 354॥ एवमुक्त्वा हृषीकेशः शरणागतवत्सलः । प्रहसन्सहसोत्थाय क्रीडां चक्रे पुनर्जले ॥ 355॥ नारद उवाच\- एतद्गुह्यतरं स्तोत्रं दुर्लभं देहधारिणाम् । मया तदाज्ञया प्रोक्तं तवाग्रे व्यासभावन ॥ 356॥ त्वयैतन्नैव वक्तव्यं कस्याग्रेऽपि विनाऽऽज्ञया । स्वशिष्याग्रे शुकाग्रे वा गोपनीयं धरातले ॥ 357॥ एतदेव स्वयं साक्षादगतीनां गतिप्रदः । बुद्ध्याविष्टनिजांशेन पूर्णानन्दः स्वलीलया ॥ 358॥ कलिग्रस्तान् जनान्स्वीयानुद्धर्तुं करुणानिधिः । स्वयमेवात्र विख्यातं करिष्यति न संशयः ॥ 359॥ एतद्दिव्यसहस्रनाम परमानन्दैकसंवर्धनं लोकेस्मिन्किल कादिनामरचनालङ्कारशोभान्वितम् । येषां कर्णपुटे पतिष्यति महाभाग्यादिहालौकिकं तेषां नैव किमप्यलभ्यमचिरात्कल्पद्रुमाभं सताम् ॥ 360॥ इति श्रीब्रह्माण्डपुराणेऽध्यात्मकभागवते श्रुतिरहस्ये ककारादि श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम् । ## Proofread by Pallasena Narayanaswami ppnswami at gmail.com, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}