% Text title : Indra’s Hymn to Krishna % File name : kRRiShNastutiHindra.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Transliterated by : DKM Kartha % Proofread by : PSA Easwaran % Description/comments : पद्मपुराणम्/खण्डः 6 (उत्तरखण्डः)/अध्यायः 245/श्लोकाः 186-210 % Latest update : March 15, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Indra’s Hymn to Krishna ..}## \itxtitle{.. indrakR^itA shrIkR^iShNastutiH ..}##\endtitles ## ततः शतक्रतुर्देवः समेत्य मधुसूदनम् । तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥ 186॥ इन्द्र उवाच \- नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम । त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते ॥ 187॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः । त्वमेव सर्वदेवानां पिता माता च केशव ॥ 188॥ अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत । त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः ॥ 189॥ पृथिवीं द्यामिमां देव त्वमेव धृतवानसि । आत्मदः फलदो यश्च स्यादेवं जगदीश्वर ॥ 190॥ अवाप्तं तच्च त्रिदशैः प्रकाशं जगताम्पतेः । अमृतं चैव मृत्युश्च छाया तव सनातन ॥ 191॥ तस्मै देवाय भवते विधेम हविषा वयम् । हेमवन्त इमे यस्य समुद्भूता हिरण्मयाः ॥ 192॥ समुद्रा रसना यस्य वाहस्तस्यैव केशव । इमा दिशः प्रतिदिशो वायुर्यस्य तवाव्यय ॥ 193॥ तस्मै देवाय भवते विधेम हविषा वयम् । येन त्वया समारूढा पृथिवी वर्द्धता पुनः ॥ 194॥ स्वर्लोकः स्तम्भितो येन त्वया ब्रह्मन्महेश्वर । त्वमन्तरिक्षे रजसो वसानः सर्वगोऽव्ययः ॥ 195॥ तस्मै देवाय भवते विधेम हविषा वयम् । यं क्रन्दसि राजमाने तप्तभासे गुणान्विते ॥ 196॥ अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा । यत्रास्ति सूर उदितो विभाति परमे पदे ॥ 197॥ तस्मै देवाय भवते विधेम हविषा वयम् । यदापो बृहतीर्विश्व ब्रह्ममायं जनार्दनाः ॥ 198॥ गर्भं दधानाः सर्गेऽत्र जनयन्तीरघौघकृत् । समवर्तत देवानामसुरेकोऽव्ययो विभुः ॥ 199॥ तस्मै देवाय भवते विधेम हविषा वयम् । या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् ॥ 200 (6\.245\.200) यज्ञं दधानास्तत्रादौ जनयन्तीर्हविः पुमान् । यो देवेष्वेक एवासीदधिदेवः परात्परः ॥ 201॥ तस्मै देवाय भवते विधेम हविषा वयम् । मा नो हिंसीज्जनिता यः पृथिव्या अव्ययः पुमान् ॥ 202॥ यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः । यश्चन्द्रो बृहतीरपो जजान सकलं जगत् ॥ 203॥ तस्मै देवाय भवते विधेम हविषा वयम् । एतानि विश्वजातानि बभूव परिता प्रभो ॥ 204॥ त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः । यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः ॥ 205॥ त्रयाणां पतयः स्याम तव कारुण्यवीक्षणात् । हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् ॥ 206॥ आप्रणखात्सर्वं हिरण्यं सविता तु हिरण्यभाक् । असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः ॥ 207॥ तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमम् । सदा धीमहि ते रूपं धियो यो नः प्रभाति हि ॥ 208॥ नमस्ते पुण्डरीकाक्ष श्रीश सर्वेश केशव । वेदान्तवेद्य यज्ञेश यज्ञरूप नमोऽस्तु ते ॥ 209॥ नमस्ते वासुदेवाय गोपवेषाय ते नमः । तत्सर्वध्वंसनादेव अपराधं मया कृतम् ॥ 210॥ इति इन्द्रकृता श्रीकृष्णस्तुतिः समाप्ता ॥ (पद्मपुराणम्/खण्डः 6 (उत्तरखण्डः)/अध्यायः 245/श्लोकाः 186\-210) ## Encoded by DKM Kartha Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}