श्रीकृष्णवत्सरावलिस्तोत्रम्

श्रीकृष्णवत्सरावलिस्तोत्रम्

अस्मद्गुरूंस्तदाचार्यानपि सर्वगुरूनहम् । नमामि शिरसा वाचा स्तौमि ध्यायामि चेतसा ॥ १॥ अब्दवाचिपदोपेतपद्यजालेन माधवम् । स्तोष्यामि देवकीसूनुमस्मदन्वयदैवतम् ॥ २॥ विश्वस्य प्रभवं वेदमौलयो यं प्रचक्षते । स भाति यदुवंशस्य परिष्कारो रमापतिः ॥ ३॥ विभवं वेदजालानि प्राहुर्यस्य ततोऽवदत् । वेदैः सर्वैरहं वेद्य इति यस्तं समाश्रये ॥ ४॥ ध्यायन्ति यत्पदाम्भोजद्वयं शुक्लहृदो जनाः । तत्प्रपद्यामहे गम्यं गतिं वयमकिञ्चनाः ॥ ५॥ दयया विश्वविषयप्रमोदूतस्तु योऽभवत् । स्थास्नूनां पाण्डुसूनूनां स्वा ङ्घ्रिं गतिमुपेयुषाम् ॥ ६॥ प्रजापतिशिवेन्द्राश्च यन्मायामोहिताः सुराः । मुनयो यस्य माहात्म्यं तत्त्वतो न विजानते ॥ ७॥ आङ्गीरसस्य यस्य श्रीर्विश्वाह्लादकरी-शुभा । नीलतोयदवाक्यादिश्रुतिवाक्येषु कीर्तिता ॥ ८॥ श्रीमुख महिषीवर्गं भक्तान भागवतानपि । मुनयश्चक्षते व्योम्नि परस्मिन् यज्जुषः सदा ॥ ९॥ युदुक्तं ज्ञानमाश्रित्य जना गीतागमादिषु । तद्भावभावमापन्नाः सर्गादीनामगोचराः ॥ १०॥ युवा कुमारो यः प्रोक्तः युवतिश्च कुमारिणी । यस्य पत्नी तया श्रद्धानाम्न्या देवत्वमश्नुते ॥ ११॥ धातुसाम्ये स्थिते स्मर्ता यस्तं काष्ठादिसन्निभम् । नयामीति कृती कोलः स्वजन्मन्यत्रवीद्भुवम् ॥ १२॥ व्यापनं भरणं स्वाम्यं स्वस्य यो लोकतोऽवदत् । ईश्वरः सर्वभूतानां यो हृद्देशेऽवतिष्टते ॥ १३॥ यस्मिन्नन्दकुलं याते नार्द्रमार्द्रञ्च धेनवः । बहुक्षीरदुधाश्चासन बहुधान्यं च भूतलम ॥ १४॥ प्रमाथी कंसदन्तीन्द्रो यदुद्धृतरदोऽभवत् । त्यक्तासुर्येन मल्लाश्च सोऽपि सौधतलस्यितः ॥ १५॥ यद्विक्रमस्य ककुभौ पूतनारिष्टकेशिनौ । प्रलम्बधरणीसूनू कालियाद्याश्च साक्षिणः ॥ १६॥ वृषप्रेरितवर्षेण गोपगोपीजनाकुलम् । आर्तं गवां कुलं दृट्वा यो दधार धराधरम् ॥ १७॥ यद्वाहमुक्तहेतीशबिम्बोद्यच्चित्रभानुना । दग्धा वाराणसी कृत्यासहिता सर्षभीकृता ॥ १८॥ सुभानुना रथाङ्गेन यस्य भानुरितरोहितः । जयद्रथवधोद्युक्तपार्थस्य प्रीतये दिवा ॥ १९॥ भारापहरणाद्भुमेरविता भवितारणः । यमुनायास्तटे रेमे यो गोपीसहितो मुदा ॥ २०॥ अजातारे राजसूये योऽसौ पार्थिवसंसदि । अर्चितः सहदेवेन सर्वसम्मतिपूर्वकम् ॥ २१॥ अव्ययश्चेदिराजस्य व्ययं चक्रे विनिन्दतः । चक्रेण बहुशो यस्तु स्वपादकमलं गतम् ॥ २२॥ यः सर्वजिदिति ख्यातो जितं भगवता जगत् । इत्यादिवाक्यैर्योऽप्येवं जितो भक्तजनैः प्रियैः ॥ २३॥ सर्वधारी स्वरूपेण सङ्कल्पेनापि यः श्रुतौ । ख्यातो मत्स्थानि भूतानीत्यादिवावयेषु च स्वतः ॥ २४॥ विरोधी रुद्ररक्ष्यत्वभ्रान्तिर्बाणासुरो यतः । कान्दिशीके ससैन्येऽस्मिँल्लूनबाहुवनोऽभवत् ॥ २५॥ प्रकृतेर्विकृतिः सर्वा येनाध्यक्षेण जायते । यच्छरीरं समस्तं च यस्येत्यादिर्यदीरितम् ॥ २६॥ यद्भयात् पवते वायुः खरवृष्टिरुदेति च । लोहिताश्वस्सुरेन्द्रश्च मृत्युर्धावति पञ्चमः ॥ २७॥ लेपनं दाम चान्नानि कुब्जा माल्योपजीविनी । विदुरोऽपि ददुर्यस्मै स पायान्नन्दनन्दनः ॥ २८॥ यस्माद्विजयसारथ्यं कृतं सकलसाक्षिकम् । तस्मात् कृष्णस्य सौलभ्यकाष्ठा लोके विदर्शिता ॥ २९॥ जयतात्पतगाधीशमधिरूढः सुरेश्वरम् । विजित्य पारिजातं योऽनयत् सत्यामुदे भुवम् ॥ ३०॥ रासलीलावियोगेन याः पीड्यन्ते स्म गोपिकाः । तासामाविरभूद्योऽसौ साक्षान्मन्मथमन्मथः ॥ ३१॥ सुमुखी सुमना वापि विरहे यस्य गोपिका । न कापि दुर्मुखी किन्तु दुर्मना च लसत्तनोः ॥ ३२॥ यादवेन्द्रस्य सेवायां हेविलम्बिजनद्रुतम् । भजस्व तं भवाम्भोधिं तरितुं दुरितालयम् ॥ ३३॥ विलम्बितुलसीमाल्यं विष्णुं नन्दजमाश्रये । विग्रहे स्वस्य रक्तानां विषयासक्तिवारकम् ॥ ३४॥ अविकारि समस्तस्य वस्तु प्रकृतितां भजत् । अपि यच्चिदचिद्द्वारा तदच्युतमुपास्महे ॥ ३५॥ शार्वरीतीः समस्ताश्च ब्राह्मरीतीश्च हे जन । विचार्य हेया विश्वस्य पतिं प्राप्नुहि यादवम् ॥ ३६॥ नृदेहं प्रतिलभ्यापि प्लवं कृष्णेन वायुना । ईरितं यो भवाब्धिं स न तरेदात्महा भवेत् ॥ ३७॥ यस्य केलिः प्रलम्बघ्नलीलया सङ्गताखिला । लोकोपकारिणी जाता शुभकृत् भवतात् स नः ॥ ३८॥ मधुरां गमितो योऽसावरेण सशोभकृत् । गोपीनां विरहार्तानां नगरस्त्रीरसावहः ॥ ३९॥ नीलः सुवक्रो धिषणां यद्गुडालकसञ्चयः । पश्यतां हरिणीं हर्तुं जालति स्निग्धशीतगुः ॥ ४०॥ द्वित्रास्त्रिचतुरा वापि कटाक्षा यस्य पञ्चषाः । विश्वावसुजनस्यालं दातुं धनदतुल्यताम् ॥ ४१॥ पराभवति यस्याङ्घ्र्योर्भक्तिस्थस्य तु केशवः । सुलभस्तस्य नाभक्ते भक्तिक्रीतो हि स स्मृतः ॥ ४२॥ प्लवङ्गदूत्यकरणान्न सौलभ्यमलाभि यत् । पूर्वजन्मनि तत्सोऽयं वृतोऽभूत् पाण्डुजन्मनाम् ॥ ४३॥ वरं स कीलकशिखिपञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैशस ॥ ४४॥ केशवो यस्य हृद्यास्ते सौम्यरूपो भवत्ययम् । अन्तः क्षितिरसं ब्रूते चारुत्वात् सालभूरुहः ॥ ४५॥ गोपिका चिन्तयन्ती यद्विग्रहं निजमन्दिरे । साधारणं निजासूनां न लभे किन्तु यत्पदम् ॥ ४६॥ येनाविवादो यस्यासीत्तिष्ठता हृदयाम्बुजे । स कृतार्थस्तु नोजीवेत् क्रूरात्मा यद्विरोधिकृत् ॥ ४७॥ गोपालशिशुभिस्तुल्यैःसह वृन्दावने चरम् । वस्तु वत्सावनं नौमि परिधावि सुदीप्तिमत् ॥ ४८॥ प्रमादी चन्द्रसङ्काशमुखबिम्बावलोकने । कृष्णस्य मा भूः कैङ्कर्ये जनैतत्पदगोचरे ॥ ४९॥ नरानदमुपक्रम्य यदानन्दगुणं श्रुतिः । परिच्छेत्तुमना वाचोऽप्यभूमिं मनसोऽवदन् ॥ ५०॥ कृष्ण पाहि गभीराक्ष सन्न्यस्तभरणं त्वयि । मां त्वमेवार्जुनव्याजादात्थ सर्वादिपद्यतः ॥ ५१॥ पृतनां धार्तराष्ट्राणां पार्थस्यन्दनचक्रतः । नलाटवीमिवाक्लिष्टं द्विपो मत्तः पिपेष यः ॥ ५२॥ पूजनं कुसुमं योग्यं श्रीमतः केशवस्य हि । न भिक्षोः पिङ्गलजटाधारिणस्तु कदाचन ॥ ५३॥ यस्य चेतसि गोविन्दः कृतं तस्य कलौ न चेत् । सत्कालयुक्तितः श्रैष्ठ्यं नैव तस्य युगं कलिः ॥ १४॥ सिद्धार्थिनां निजाभीष्टप्राप्तिः कृष्णस्य सेवनात् । स्यात् प्रसिद्धो हि सर्वेषां सर्वकामप्रदो हरिः ॥ ५५॥ रौद्रं वा सेवनं ब्राह्ममन्यदैवतगोचरम् । वर्जयन्ति प्रबुद्धास्तु यस्मात् परिमितं फलम् ॥ ५६॥ वासुदेवपरित्यागी योऽन्यसेवापरो नरः । तृषितः स्वर्णदीतीरे कूपं खनति दुर्मतिः ॥ ५७॥ यथा कृष्णप्रभावेण मुक्त आनकदुन्दुभिः । श‍ृङ्खलायास्तथा जन्यास्तस्या मुच्येत तत्परः ॥ ५८॥ येन नीलाविवाहाय पुङ्गवाः सप्त दुर्दमाः । एकदा रुधिरोद्गारिवदना विनिपातिताः ॥ ५९॥ येनोढा रुक्मिणी स्वानुरक्ता क्षिप्त्वा स्वयंवरे । आगतान्नृपतींस्तस्याः परिभूय सहोद्भवम् ॥ ६०॥ सक्रोधनयनः कालयवने पुरतः स्थिते । मुचुकुन्दो नृपो येन विशेषेण कटाक्षितः ॥ ६१॥ सम्पूर्य वीथ्यामायान्तं गवां पश्चात् सवेणकम् । गोपजैर्बालगोपालं नमाम्यक्षयसम्पदम् ॥ ६२॥ वादिभीकरपुत्रेण वेङ्कटेशेन धीमता । कृता स्तुतिः कवीन्द्रेण कृष्णेन विषयिण्यसौ ॥ ६३॥ वत्सरावली मत्सरातिगैः- missing in manuscript ज्वला । दृश्यतामियं वश्यमानसै- र्भद्रदा भवेद्विद्रुता मतिः ॥ ६४॥ इति श्रीकृष्णवत्सरावलिस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Krishnavatsaravali Stotram 05 08
% File name             : kRRiShNavatsarAvalistotram.itx
% itxtitle              : kRiShNavatsarAvalistotram
% engtitle              : kRiShNavatsarAvalistotram
% Category              : vishhnu, krishna, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-08
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org