$1
श्रीकृष्णाष्टोत्तरशतनामावलिः १
$1

श्रीकृष्णाष्टोत्तरशतनामावलिः १

॥ अथ श्रीकृष्णाष्टोत्तरशतनामावलिः ॥ ॐ श्रीकृष्णाय नमः । ॐ कमलानाथाय नमः । ॐ वासुदेवाय नमः । ॐ सनातनाय नमः । ॐ वसुदेवात्मजाय नमः । ॐ पुण्याय नमः । ॐ लीलामानुषविग्रहाय नमः । ॐ श्रीवत्सकौस्तुभधराय नमः । ॐ यशोदावत्सलाय नमः । ॐ हरये नमः । १० ॐ चतुर्भुजात्तचक्रासिगदाशङ्ख्याद्युदायुधाय नमः । ॐ देवकीनन्दनाय नमः । ॐ श्रीशाय नमः । ॐ नन्दगोपप्रियात्मजाय नमः । ॐ यमुनावेगसंहारिणे नमः । ॐ बलभद्रप्रियानुजाय नमः । ॐ पूतनाजीवितापहराय नमः । ॐ शकटासुरभञ्जनाय नमः । ॐ नन्दव्रजजनानन्दिने नमः । ॐ सच्चिदानन्दविग्रहाय नमः । २० ॐ नवनीतविलिप्ताङ्गाय नमः । ॐ नवनीतनटाय नमः । ॐ अनघाय नमः । ॐ नवनीतलवाहारिणे नमः । var नवनीतनवाहारिणे ॐ मुचुकुन्दप्रसादकाय नमः । ॐ षोडशस्त्रीसहस्रेशाय नमः । ॐ त्रिभङ्गिने नमः । ॐ मधुराकृतये नमः । ॐ शुकवागमृताब्धिन्दवे नमः । ॐ गोविन्दाय नमः । ३० ॐ गोविदाम्पतये नमः । ॐ वत्सवाटीचराय नमः । ॐ अनन्ताय नमः । ॐ धेनुकासुरभञ्जनाय नमः । ॐ तृणीकृततृणावर्ताय नमः । ॐ यमलार्जुनभञ्जनाय नमः । ॐ उत्तालतालभेत्रे नमः । ॐ तमालश्यामलाकृतये नमः । ॐ गोपगोपीश्वराय नमः । ॐ योगिने नमः । ४० ॐ कोटिसूर्यसमप्रभाय नमः । ॐ इलापतये नमः । ॐ परञ्ज्योतिषे नमः । ॐ यादवेन्द्राय नमः । ॐ यदूद्वहाय नमः । ॐ वनमालिने नमः । ॐ पीतवाससे नमः । ॐ पारिजातापहारकाय नमः । ॐ गोवर्धनाचलोद्धर्त्रे नमः । ॐ गोपालाय नमः । ५० ॐ सर्वपालकाय नमः । ॐ अजाय नमः । ॐ निरञ्जनाय नमः । ॐ कामजनकाय नमः । ॐ कञ्जलोचनाय नमः । ॐ मधुघ्ने नमः । ॐ मथुरानाथाय नमः । ॐ द्वारकानायकाय नमः । ॐ बलिने नमः । ॐ वृन्दावनान्तसञ्चारिणे नमः । ६० ॐ तुलसीदामभूषणाय नमः । ॐ स्यमन्तकमणेर्हर्त्रे नमः । ॐ नरनारायणात्मकाय नमः । ॐ कुब्जाकृष्टाम्बरधराय नमः । ॐ मायिने नमः । ॐ परमपूरुषाय नमः । ॐ मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः । ॐ संसारवैरिणे नमः । ॐ कंसारये नमः । ॐ मुरारये नमः । ७० ॐ नरकान्तकाय नमः । ॐ अनादिब्रह्मचारिणे नमः । ॐ कृष्णाव्यसनकर्षकाय नमः । ॐ शिशुपालशिरश्छेत्रे नमः । ॐ दुर्योधनकुलान्तकाय नमः । ॐ विदुराक्रूरवरदाय नमः । ॐ विश्वरूपप्रदर्शकाय नमः । ॐ सत्यवाचे नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्यभामारताय नमः । ८० ॐ जयिने नमः । ॐ सुभद्रापूर्वजाय नमः । ॐ जिष्णवे नमः । ॐ भीष्ममुक्तिप्रदायकाय नमः । ॐ जगद्गुरवे नमः । ॐ जगन्नाथाय नमः । ॐ वेणुनादविशारदाय नमः । ॐ वृषभासुरविध्वंसिने नमः । ॐ बाणासुरकरान्तकाय नमः । बाणासुरबलान्तकाय (ॐ बकारये नमः । ॐ बाणनाहुकृते नमः ।) ॐ युधिष्ठिरप्रतिष्ठात्रे नमः । ९० ॐ बर्हिबर्हावतंसकाय नमः । ॐ पार्थसारथये नमः । ॐ अव्यक्तगीतामृतमहोदधये नमः । ॐ कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः । ॐ दामोदराय नमः । ॐ यज्ञभोक्त्रे नमः । ॐ दानवेन्द्रविनाशनाय नमः । ॐ नारायणाय नमः । ॐ परस्मै ब्रह्मणे नमः । ॐ पन्नगाशनवाहनाय नमः । १०० ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः । ॐ पुण्यश्लोकाय नमः । ॐ तीर्थकराय नमः । ॐ वेदवेद्याय नमः । ॐ दयानिधये नमः । ॐ सर्वतीर्थात्मकाय नमः । ॐ सर्वग्रहरूपिणे नमः । ॐ परात्परस्मै नमः । १०८ इति श्रीकृष्णाष्टोत्तरशतनामावलिः ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : kRiShNAShTottarashatanAmAvalI 1
% File name             : kRiShNAShTottarashatanAmAvalI1.itx
% itxtitle              : kRiShNAShTottarashatanAmAvaliH 1
% engtitle              : kRiShNAShTottarashatanAmAvalI 1
% Category              : aShTottarashatanAmAvalI, vishhnu, krishna, vishnu, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at sify.com
% Proofread by          : N.Balasubramanian, PSA Easwaran psaeaswaran at gmail.com
% Latest update         : November 1, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org