श्रीकृष्णसहस्रनामस्तोत्रम् सात्वततन्त्रे

श्रीकृष्णसहस्रनामस्तोत्रम् सात्वततन्त्रे

श्रीनारद उवाच । कथितं मे त्वया देव हरिनामानुकीर्तनम् । पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ १॥ तत्राहं यानि नामानि कीर्तयामि सुरोत्तम । तान्यहं ज्ञातुमिच्छामि साकल्येन कुतूहलात् ॥ २॥ श्रीशिव उवाच । भूम्यम्बुतेजसां ये वै परमाणूनपि द्विज । शक्यन्ते गणितुं भूयो जन्मभिर्न हरेर्गुणान् ॥ ३॥ तथापि मुख्यं वक्ष्यामि श्रीविष्णोः परमाद्भुतम् । नाम्नां सहस्रं पार्वत्यै यदिहोक्तं कृपालुना ॥ ४॥ समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी । अपृच्छत्परमं देवं भगवन्तं जगद्गुरुम् ॥ ५॥ तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः । नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ ६॥ तदहं तेऽभिवक्ष्यामि महाभागवतो भवान् । यस्यैकस्मरणेनैव पुमान् सिद्धिमवाप्नुयात् ॥ ७॥ उद्यन्नवीनजलदाभमकुण्ठधिष्ण्यं विद्योतितानलमनोहरपीतवासम् । भास्वन्मयूखमुकुटाङ्गदहारयुक्तं काञ्चीकलापवलयाङ्गुलिभिर्विभातम् ॥ ८॥ ब्रह्मादिदेवगणवन्दितपादपद्यं श्रीसेवितं सकलसुन्दरसंनिवेशम् । गोगोपवनितामुनिवृन्दजुष्टं कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ ९॥ ओं नमो वासुदेवाय कृष्णाय परमात्मने । प्रणतक्लेशसंहर्त्रे परमानन्ददायिने ॥ १०॥ ओं श्रीकृष्णः श्रीपतिः श्रीमान् श्रीधरः श्रीसुखाश्रयः । श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ ११॥ परमात्मा परं ब्रह्म परेशः परमेश्वरः । परानन्दः परं धाम परमानन्ददायकः ॥ १२॥ निरालम्बो निर्विकारो निर्लेपो निरवग्रहः । नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहप्रियः ॥ १३॥ प्रियंवदः प्रियकरः प्रियदः प्रियसञ्जनः । प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात्प्रियः ॥ १४॥ महात्यागी महाभोगी महायोगी महातपाः । महात्मा महतां श्रेष्ठो महालोकपतिर्महान् ॥ १५॥ सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धसाधनः । सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ १६॥ इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुरुत्तमः । ज्येष्ठः श्रेष्ठश्च सर्वेष्टो विष्णुर्भ्राजिष्णुरव्ययः ॥ १७॥ विभुः शम्भुः प्रभुर्भूमा स्वभूः स्वानन्दमूर्तिमान् । प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्धनः ॥ १८॥ योगेश्वरो योगगम्यो योगीशो योगपारगः । योगदाता योगपतिर्योगसिद्धिविधायकः ॥ १९॥ सत्यव्रतः सत्यपरः त्रिसत्यः सत्यकारणः । सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्धनः ॥ २०॥ सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् । सर्वपाता सर्वसुखः सर्वश्रुतिगणार्णवः ॥ २१॥ जनार्दनो जगन्नाथो जगत्त्राता जगत्पिता । जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ २२॥ धरापतिर्लोकपतिः स्वर्पतिर्जगताम्पतिः । विद्यापतिर्वित्तपतिः सत्पतिः कमलापतिः ॥ २३॥ चतुरात्मा चतुर्बाहुश्चतुर्वर्गफलप्रदः । चतुर्व्यूहश्चतुर्धामा चतुर्युगविधायकः ॥ २४॥ आदिदेवो देवदेवो देवेशो देवधारणः । देवकृद्देवभृद्देवो देवेडितपदाम्बुजः ॥ २५॥ विश्वेश्वरो विश्वरूपी विश्वात्मा विश्वतोमुखः । विश्वसूर्विश्वफलदो विश्वगो विश्वनायकः ॥ २६॥ भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः । भूतिदो भूतिविस्तारो विभूतिर्भूतिपालकः ॥ २७॥ नारायणो नारशायी नारसूर्नारजीवनः । नारैकफलदो नारमुक्तिदो नारनायकः ॥ २८॥ सहस्ररूपः साहस्रनामा साहस्रविग्रहः । सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ २९॥ पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः । पद्मशायी पद्ममाली पद्माङ्कितपदद्वयः ॥ ३०॥ वीर्यवान् स्थैर्यवान् वाग्मी शौर्यवान् धैर्यवान् क्षमी । धीमान् धर्मपरो भोगी भगवान् भयनाशनः ॥ ३१॥ जयन्तो विजयो जेता जयदो जयवर्धनः । अमानी मानदो मान्यो महिमावान्महाबलः ॥ ३२॥ सन्तुष्टस्तोषदो दाता दमनो दीनवत्सलः । ज्ञानी यशस्वान् धृतिमान् सह ओजोबलाश्रयः ॥ ३३॥ हयग्रीवो महातेजा महार्णवविनोदकृत् । मधुकैटभविध्वंसी वेदकृद्वेदपालकः ॥ ३४॥ सनत्कुमारः सनकः सनन्दश्च सनातनः । अखण्डब्रह्मव्रतवानात्मा योगविवेचकः ॥ ३५॥ श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः । सात्वतागमकृल्लोकहिताहितप्रसूचकः ॥ ३६॥ आदिकालो यज्ञतत्त्वं धातृनासापुटोद्भवः । दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ॥ ३७॥ पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः । श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ ३८॥ अनन्तो धरणीभर्ता पातालतलवासकृत् । कामाग्निजवनो नागराजराजो महाद्युतिः ॥ ३९॥ महाकूर्मो विश्वकायः शेषभुक्सर्वपालकः । लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ ४०॥ कृपामयः स्वयं व्यक्तिर्ध्रुवप्रीतिविवर्धनः । ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ ४१॥ शुक्लः कर्दमसन्तप्तस्तपस्तोषितमानसः । मनोऽभीष्टप्रदो हर्षबिन्द्वञ्चितसरोवरः ॥ ४२॥ यज्ञः सुरगणाधीशो दैत्यदानवघातकः । मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ ४३॥ कपिलाख्यः साङ्ख्यपाता कर्दमाङ्गसमुद्भवः । सर्वसिद्धगणाधीशो देवहूतिगतिप्रदः ॥ ४४॥ दत्तोऽत्रितनयो योगी योगमार्गप्रदर्शकः । अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ ४५॥ नारायणो नरऋषिर्धर्मपुत्रो महामनाः । महेशशूलदमनो महेशैकवरप्रदः ॥ ४६॥ आकल्पान्ततपोधीरो मन्मथादिमदापहः । ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ ४७॥ ऋषभो नाभिसुखदो मेरुदेवीप्रियात्मजः । योगिराजद्विजस्रष्टा योगचर्याप्रदर्शकः ॥ ४८॥ अष्टबाहुर्दक्षयज्ञपावनोऽखिलसत्कृतः । दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ ४९॥ प्रियव्रतकुलोत्पन्नो गयनामा महायशाः । उदारकर्मा बहुविन्महागुणगणार्णवः ॥ ५०॥ हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः । धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ ५१॥ वैश्यः पृथुः पृथ्विदोग्धा सर्वजीवनदोहकृत् । आदिराजो जनावासकारको भूसमीकरः ॥ ५२॥ प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः । दिवारात्रिगणाधीशः केतुमानजनाश्रयः ॥ ५३॥ श्रीकामदेवः कमलाकामकेलिविनोदकृत् । स्वपादरतिदोऽभीष्टसुखदो दुःखनाशनः ॥ ५४॥ विभुर्धर्मभृतां श्रेष्ठो वेदशीर्षो द्विजात्मजः । अष्टाशीतिसहस्राणां मुनीनामुपदेशदः ॥ ५५॥ सत्यसेनो यक्षरक्षोदहनो दीनपालकः । इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥ ५६॥ हरिर्गजवरत्राता ग्राहपाशविनाशकः । त्रिकूटाद्रिवनश्लाघी सर्वलोकहितैषणः ॥ ५७॥ वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः । रमाप्रियकरः श्रीमान्निजलोकप्रदर्शकः ॥ ५८॥ विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः । दुग्धाब्धिमथनो विप्रो विराजतनयोऽजितः ॥ ५९॥ मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् । जम्बूद्वीपसमः स्रष्टा पीयूषोत्पत्तिकारणम् ॥ ६०॥ धन्वन्तरी रुक्।ग्शमनोऽमृतधुक्रुक्प्रशान्तकः । आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ ६१॥ देवाभयकरो दैत्यमोहिनी कामरूपिणी । गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ ६२॥ महामत्स्यो महाकायः शल्कान्तर्गतसागरः । वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ ६३॥ पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियप्रदः । भक्तसत्यव्रतत्राता योगत्रयप्रदर्शकः ॥ ६४॥ नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः । सटावधूतजलदो दन्तद्युतिजितप्रभः ॥ ६५॥ हिरण्यकशिपुध्वंसी बहुदानवदर्पहा । प्रह्लादस्तुतपादाब्जो भक्तसंसारतापहा ॥ ६६॥ ब्रह्मेन्द्ररुद्रभीतिघ्नो देवकार्यप्रसाधकः । ज्वलज्ज्वलनसङ्काशः सर्वभीतिविनाशकः ॥ ६७॥ महाकलुषविध्वंसी सर्वकामवरप्रदः । कालविक्रमसंहर्ता ग्रहपीडाविनाशकः ॥ ६८॥ सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् । उग्रभैरवसन्त्रस्तहरार्तिविनिवारकः ॥ ६९॥ ब्रह्मचर्मावृतशिराः शिवशीर्षैकनूपुरः । द्वादशादित्यशीर्षैकमणिर्दिक्पालभूषणः ॥ ७०॥ वामनोऽदितिभीतिघ्नो द्विजातिगणमण्डनः । त्रिपदव्याजयाञ्चाप्तबलित्रैलोक्यसम्पदः ॥ ७१॥ पन्नखक्षतब्रह्माण्डकटाहोऽमितविक्रमः । pannagakShata? स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ ७२॥ स्वाङ्घ्रिवारिहताघौघो विश्वरूपैकदर्शनः । बलिप्रियकरो भक्तस्वर्गदोग्धा गदाधरः ॥ ७३॥ जामदग्न्यो महावीर्यः परशुभृत्कार्तवीर्यजित् । सहस्रार्जुनसंहर्ता सर्वक्षत्रकुलान्तकः ॥ ७४॥ निःक्षत्रपृथ्वीकरणो वीरजिद्विप्रराज्यदः । द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ ७५॥ सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः । श्रीरामो रामचन्द्रश्च रामभद्रोऽमितप्रभः ॥ ७६॥ नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः । पद्मनेत्रः पद्मवक्त्रः पद्माङ्कितपदाम्बुजः ॥ ७७॥ प्रलम्बबाहुश्चार्वङ्गो रत्नाभरणभूषितः । दिव्याम्बरो दिव्यधनुर्दिष्टदिव्यास्त्रपारगः ॥ ७८॥ निस्त्रिंशपाणिर्वीरेशोऽपरिमेयपराक्रमः । विश्वामित्रगुरुर्धन्वी धनुर्वेदविदुत्तमः ॥ ७९॥ ऋजुमार्गनिमित्तेषु सङ्घताडितताडकः । सुबाहुर्बाहुवीर्याढ्यबहुराक्षसघातकः ॥ ८०॥ प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः । जनकानन्दजनको जानकीप्रियनायकः ॥ ८१॥ अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः । पितृवाक्त्यक्तराज्यश्रीवनवासकृतोत्सवः ॥ ८२॥ विराधराधदमनश्चित्रकूटाद्रिमन्दिरः । द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ ८३॥ चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः । त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ ८४॥ छद्ममारीचमथनो जानकीविरहार्तिहृत् । जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ ८५॥ ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् । वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहद्गिरिः ॥ ८६॥ सकण्टकारदुर्भेदसप्ततालप्रभेदकः । किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥ ८७॥ आञ्जनेयस्वलाङ्गूलदग्धलङ्कामहोदयः । सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ ८८॥ गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् । पादप्रहारसन्त्रस्तविभीषणभयापहः ॥ ८९॥ अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् । निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ ९०॥ कैलाससहनोन्मत्तदशाननशिरोहरः । अग्निसंस्पर्शसंशुद्धसीतासंवरणोत्सुकः ॥ ९१॥ कपिराक्षसराजाङ्गप्राप्तराज्यनिजाश्रयः । अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ ९२॥ अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः । दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ ९३॥ सर्वसम्पत्तिजननस्तिर्यङ्न्यायविवेचकः । शूद्रघोरतपःप्लुष्टद्विजपुत्रैकजीवनः ॥ ९४॥ दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः । तुरङ्गमेधक्रतुयाट्श्रीमत्कुशलवात्मजः ॥ ९५॥ सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसङ्ग्रहः । सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाघनाशनः ॥ ९६॥ भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः । सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ ९७॥ लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः । इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः ॥ ९८॥ शत्रुघ्नोऽमित्रशमनो लवणान्तककारकः । आर्यभ्रातृजनश्लाघ्यः सतां श्लाघ्यगुणाकरः ॥ ९९॥ वटपत्त्रपुटस्थायी श्रीमुकुन्दोऽखिलाश्रयः । तनूदरार्पितजगन्मृकण्डतनयः खगः ॥ १००॥ आद्यो देवगणाग्रण्यो मितस्तुतिनतिप्रियः । वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ १०१॥ ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः । गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ १०२॥ दौस्वस्तिर्यज्वनां श्रेष्ठो नृपविस्मयकारकः । तुरङ्गमेधबहुकृद्वदान्यगणशेखरः ॥ १०३॥ वासवीतनयो व्यासो वेदशाखानिरूपकः । पुराणभारताचार्यः कलिलोकहितैषणः ॥ १०४॥ रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः । सङ्कर्षणः सीरपाणिः मुसलास्त्रोऽमलद्युतिः ॥ १०५॥ शङ्खकुन्देन्दुश्वेताङ्गस्तालभिद्धेनुकान्तकः । मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ १०६॥ प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः । रेवतीप्रीतिदो रामारमणो बल्वलान्तकः ॥ १०७॥ हस्तिनापुरसङ्कर्षी कौरवार्चितसत्पदः । ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥ १०८॥ मायापतिर्महामायो महामायानिदेशकृत् । यदुवंशाब्धिपूर्णेन्दुर्बलदेवप्रियानुजः ॥ १०९॥ नराकृतिः परं ब्रह्म परिपूर्णः परोदयः । सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ ११०॥ पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः । महोरस्को महाबाहुर्महार्हमणिकुण्डलः ॥ १११॥ लसद्गण्डस्थलीहैममौलिमालाविभूषितः । सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ ११२॥ नीलकुञ्चितसुस्निग्धकुन्तलः कौमुदीमुखः । सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ ११३॥ सुमन्दहासो रुचिरभ्रूमण्डलविलोकनः । कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ ११४॥ कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् । श्रीवत्सलक्ष्म्या लक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ ११५॥ दलोदरो निम्ननाभिर्निरवद्यो निराश्रयः । नितम्बबिम्बव्यालम्बिकिङ्किणीकाञ्चिमण्डितः ॥ ११६॥ समजङ्घाजानुयुग्मः सुचारुरुचिराजितः । ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ ११७॥ भक्तभ्रमरसङ्घातपीतपादाम्बुजासवः । नखचन्द्रमणिज्योत्स्नाप्रकाशितमहामनाः ॥ ११८॥ पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः । स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ ११९॥ सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः । देवकीनन्दनो लोकनन्दिकृद्भक्तभीतिभित् ॥ १२०॥ शेषानुगः शेषशायी यशोदानतिमानदः । नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ १२१॥ सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः । वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ॥ १२२॥ पीतपूतनिकास्तन्यः पूतनाप्राणशोषणः । पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ १२३॥ समागतजनानन्दी शकटोच्चाटकारकः । प्राप्तविप्राशिषोऽधीशो लघिमादिगुणाश्रयः ॥ १२४॥ तृणावर्तगलग्राही तृणावर्तनिषूदनः । जनन्यानन्दजनको जनन्या मुखविश्वदृक् ॥ १२५॥ बालक्रीडारतो बालभाषालीलादिनिर्वृतः । गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ १२६॥ नवनीतविलिप्ताङ्गो नवनीतलवप्रियः । नवनीतलवाहारी नवनीतानुतस्करः ॥ १२७॥ दामोदरोऽर्जुनोन्मूलो गोपैकमतिकारकः । वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ॥ १२८॥ वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः । बकारिरघसंहारी बालाद्यन्तकनाशनः ॥ १२९॥ यमुनानिलसञ्जुष्टसुमृष्टपुलिनप्रियः । गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ १३०॥ गोगोपगोपीप्रियकृद्धनभृन्मोहखण्डनः । विधातुर्मोहजनकोऽत्यद्भुतैश्वर्यदर्शकः ॥ १३१॥ विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् । कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ १३२॥ दावाग्निशमनः सर्वव्रजभृज्जनजीवनः । मुञ्जारण्यप्रवेशाप्तकृच्छ्रदावाग्निदारणः ॥ १३३॥ सर्वकालसुखक्रीडो बर्हिबर्हावतंसकः । गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ १३४॥ गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः । विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ १३५॥ शतक्रतुवरध्वंसी शक्रदर्पमदापहः । धृतगोवर्धनगिरिर्व्रजलोकाभयप्रदः ॥ १३६॥ इन्द्रकीर्तिलसत्कीर्तिर्गोविन्दो गोकुलोत्सवः । नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ १३७॥ व्रजवासिजनश्लाघ्यो निजलोकप्रदर्शकः । सुवेणुनादमदनोन्मत्तगोपीविनोदकृत् ॥ १३८॥ गोधुग्वधूदर्पहरः स्वयशःकीर्तनोत्सवः । व्रजाङ्गनाजनारामो व्रजसुन्दरिवल्लभः ॥ १३९॥ रासक्रीडारतो रासमहामण्डलमण्डनः । वृन्दावनवनामोदी यमुनाकूलकेलिकृत् ॥ १४०॥ गोपिकागीतिकागीतः शङ्खचूडशिरोहरः । महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ १४१॥ सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः । केशिद्वेषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ १४२॥ अक्रूरप्रियकृत्क्रूररजकघ्नः सुवेशकृत् । सुदामादत्तमालाढ्यः कुब्जाचन्दनचर्चितः ॥ १४३॥ मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् । कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ १४४॥ महाकुवलयापीडघाती चाणूरमर्दनः । ? रङ्गशालागतापारनरनारीकृतोत्सवः ॥ १४५॥ कंसध्वंसकरः कंसस्वसारूप्यगतिप्रदः । कृतोग्रसेननृपतिः सर्वयादवसौख्यकृत् ॥ १४६॥ तातमातृकृतानन्दो नन्दगोपप्रसाददः । श्रितसान्दीपनिगुरुर्विद्यासागरपारगः ॥ १४७॥ दैत्यपञ्चजनध्वंसी पाञ्चजन्यदरप्रियः । सान्दीपनिमृतापत्यदाता कालयमार्चितः ॥ १४८॥ सैरन्ध्रीकामसन्तापशमनोऽक्रूरप्रीतिदः । शार्ङ्गचापधरो नानाशरसन्धानकोविदः ॥ १४९॥ अभेद्यदिव्यकवचः श्रीमद्दारुकसारथिः । खगेन्द्रचिह्नितध्वजश्चक्रपाणिर्गदाधरः ॥ १५०॥ नन्दकीयदुसेनाढ्योऽक्षयबाणनिषङ्गवान् । सुरासुराजेयरण्यो जितमागधयूथपः ॥ १५१॥ मागधध्वजिनीध्वंसी मथुरापुरपालकः । द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ १५२॥ सर्वसम्पत्तिजननः स्वजनानन्दकारकः । कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ १५३॥ यवनासुरसंहर्ता मुचुकुन्देष्टसाधकः । रुक्मिणीद्विजसंमन्त्ररथैकगतकुण्डिनः ॥ १५४॥ रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः । रुक्मिणीप्रियकृत्साक्षाद्रुक्मिणीरमणीपतिः ॥ १५५॥ रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः । स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित्शुचिः ॥ १५६॥ जाम्बवार्चितपादाब्जः साक्षाज्जाम्बवतीपतिः । सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ १५७॥ सुतीक्ष्णश‍ृङ्गवृषभसप्तजिद्राजयूथभिद् । नग्नजित्तनयासत्यानायिकानायकोत्तमः ॥ १५८॥ भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः । मुरुजित्पीठसेनानीनाशनो नरकान्तकः ॥ १५९॥ धरार्चितपदाम्भोजो भगदत्तभयापहा । नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ १६०॥ अष्टोत्तरशतद्व्यष्टसहस्रस्त्रीविलासवान् । सत्यभामाबलावाक्यपारिजातापहारकः ॥ १६१॥ देवेन्द्रबलभिज्जायाजातनानाविलासवान् । रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ १६२॥ कामतातः साम्बसुतोऽसङ्ख्यपुत्रप्रपौत्रवान् । उशायानितपौत्रार्थबाणबाहुसस्रछित् ॥ १६३॥ नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः । महादेवस्तुतपदो नृगदुःखविमोचकः ॥ १६४॥ ब्रह्मस्वापहरक्लेशकथास्वजनपालकः । पौण्ड्रकारिः काशिराजशिरोहर्ता सदाजितः ॥ १६५॥ सुदक्षिणव्रताराध्यशिवकृत्यानलान्तकः । वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ १६६॥ अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः । जरासन्धनिरोधार्तभूभुजेरितसत्कथः ॥ १६७॥ नारदेरितसन्मित्रकार्यगौरवसाधकः । कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ १६८॥ जरासन्धवधोद्योगकर्ता भूपतिशर्मकृत् । सन्मित्रकृत्याचरितो राजसूयप्रवर्तकः ॥ १६९॥ सर्वर्षिगणसंस्तुत्यश्चैद्यप्राणनिकृन्तकः । इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ १७०॥ महेशदत्तसौभाग्यपुरभिच्छत्रुघातकः । दन्तवक्त्ररिपुच्छेत्ता दन्तवक्त्रगतिप्रदः ॥ १७१॥ विदूरथप्रमथनो भूरिभारावतारकः । पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ १७२॥ पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः । पार्थबाणगतप्राणवीरकैवल्यरूपदः ॥ १७३॥ दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः । पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ १७४॥ पृथाभीष्टप्रदो भीमजयदो विजयप्रदः । युधिष्ठिरेष्टसन्दाता द्रौपदीप्रीतिसाधकः ॥ १७५॥ सहदेवेरितपदो नकुलार्चितविग्रहः । ब्रह्मास्त्रदग्धगर्भस्थपूरुवंशप्रसाधकः ॥ १७६॥ पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः । आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ १७७॥ प्रियप्रीतिकरो मित्रविप्रदारिद्र्यभञ्जनः । तीर्थापदेशसन्मित्रप्रियकृन्नन्दनन्दनः ॥ १७८॥ गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः । सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ १७९॥ तातात्मज्ञानसन्दाता देवकीमृतपुत्रदः । श्रुतदेवप्रियकरो मैथिलानन्दवर्धनः ॥ १८०॥ पार्थदर्पप्रशमनो मृतविप्रसुतप्रदः । स्त्रीरत्नवृन्दसन्तोषी जनकेलिकलोत्सवः ॥ १८१॥ चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः । कृतान्तकोटिदुर्लङ्घ्यः कामकोटिमनोहरः ॥ १८२॥ यक्षराट्कोटिधनवान्मरुत्कोटिस्ववीर्यवान् । समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ १८३॥ कोट्यश्वमेधाढ्यहरः तीर्थकोट्यधिकाह्वयः । पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ १८४॥ शक्रकोटिविलासाढ्यः कोटिब्रह्माण्डनायकः । सर्वामोघोद्यमोऽनन्तकीर्तिनिःसीमपौरुषः ॥ १८५॥ सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः । ब्रह्मादिसुरसङ्गीतवीतमानुषचेष्टितः ॥ १८६॥ अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः । स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ १८७॥ विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः । सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ १८८॥ मुमुक्षुमुक्तविषयीजनानन्दकरो यशः । कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ १८९॥ भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः । स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ १९०॥ सर्वसम्पत्स्राविनामा तुलसीदामवल्लभः । अप्रमेयवपुर्भास्वदनर्घ्याङ्गविभूषणः ॥ १९१॥ विश्वैकसुखदो विश्वसज्जनानन्दपालकः । सर्वदेवशिरोरत्नमद्भुतानन्तभोगवान् ॥ १९२॥ अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः । समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ १९३॥ स्वयशःश्रवणानन्दजनरागी गुणार्णवः । अनिर्देश्यवपुस्तप्तशरणो जीवजीवनः ॥ १९४॥ परमार्थः परंवेद्यः परज्योतिः परागतिः । वेदान्तवेद्यो भगवाननन्तसुखसागरः ॥ १९५॥ जगद्बन्धध्वंसयशा जगज्जीवजनाश्रयः । वैकुण्ठलोकैकपतिर्वैकुण्ठजनवल्लभः ॥ १९६॥ प्रद्युम्नो रुक्मिणीपुत्रः शम्बरघ्नो रतिप्रियः । पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ १९७॥ अनिरुद्धः कामसुतः शब्दयोनिर्महाक्रमः । उषापतिर्वृष्णिपतिर्हृषीकेशो मनःपतिः ॥ १९८॥ श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः । शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृतः ॥ १९९॥ श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः । पाखण्डमार्गप्रवदो निरायुधजगज्जयः ॥ २००॥ कल्की कलियुगाच्छादी पुनः सत्यप्रवर्तकः । विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ २०१॥ सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः । अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ २०२॥ आपः करो रमानाथोऽमरारिकुलकृन्तनः । सुरेन्द्रहितकृद्धीरवीरमुक्तिबलप्रदः ॥ २०३॥ विष्वक्सेनः शम्भुसखो दशमान्तरपालकः । ब्रह्मसावर्णिवंशाब्धिहितकृद्विश्ववर्धनः ॥ २०४॥ धर्मसेतुरधर्मघ्नो वैद्यतन्त्रपदप्रदः । असुरान्तकरो देवार्थकसूनुः सुभाषणः ॥ २०५॥ स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः । द्विषन्मनुयुगत्राता पातालपुरदारणः ॥ २०६॥ दैवहोत्रिर्वार्हतोयो दिवस्पतिरतिप्रियः । त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ २०७॥ सत्त्रायणो बृहद्बाहुर्वैनतेयो विदुत्तमः । कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ २०८॥ परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजाम्पतिः । अब्जयोनिर्हंसवाहः सर्वलोकपितामहः ॥ २०९॥ विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः । द्विजपूज्यो दयासिन्धुः शरण्यो भक्तवत्सलः ॥ २१०॥ रुद्रो मृडः शिवः शास्ता शम्भुः सर्वहरो हरः । कपर्दी शङ्करः शूली त्र्यक्षोऽभेद्यो महेश्वरः ॥ २११॥ सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः । सर्वावासः सर्वरूपः सर्वकारणकारणम् ॥ २१२॥ इत्येतत्कथितं विप्र विष्णोर्नामसहस्रकम् । सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ॥ २१३॥ मनःशुद्धिकरं चाशु भगवद्भक्तिवर्धनम् । सर्वविघ्नहरं सर्वाश्चर्यैश्वर्यप्रदायकम् ॥ २१४॥ सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् । श्रद्धया परया भक्त्या श्रवणात्पठनाज्जपात् ॥ २१५॥ प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् । एतत्पठन् द्विजो विद्यां क्षत्रियः पृथिवीमिमाम् ॥ २१६॥ वैश्यो महानिधिं शूद्रो वाञ्छितां सिद्धिमाप्नुयात् । द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाच्चरेद्धरेः ॥ २१७॥ नाम्ना दशापराधांश्च प्रमादादाचरेद्यदि । समाहितमना ह्येतत्पठेद्वा श्रावयेज्जपेत् ॥ २१८॥ स्मरेद्वा श‍ृणुयाद्वापि तेभ्यः सद्यः प्रमुच्यते । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ २१९॥ यस्यैककीर्तनेनापि भवबन्धाद्विमुच्यते । अतस्त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ २२०॥ विष्णोर्नामसहस्रं ते भगवत्प्रीतिकारणम् । श्रीनारद उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि त्वयातिकरुणात्मना । यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ २२१॥ यद्यालस्यात्प्रमादाद्वा सर्वं पठितुमन्वहम् । न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ २२२॥ श्रीशिव उवाच । यदि सर्वं न शक्नोषि प्रत्यहं पठितुं द्विज । तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ २२३॥ एतेन तव विप्रर्षे सर्वं सम्पद्यते सकृत् । किं पुनर्भगवन्नाम्नां सहस्रस्य प्रकीर्तनात् ॥ २२४॥ यन्नामकीर्तनेनैव पुमान् संसारसागरम् । तरत्यद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ २२५॥ इति सात्वततन्त्रे श्रीकृष्णसहस्रनामषष्ठः पटलः ॥६॥ From Satvatantra paTala 6 Encoded originally by Oliver Hellwig hellwig7@gmx.de for Gretil Translation available in file ᳚Satvata Tantra 11.doc᳚ at http://www.radha.name/digital-books/sastras-acharyas-and-swamis/tantra-and-pancaratra Proofread by Singanallur Ganesan singanallur at gmail.com and PSA Easwaran
% Text title            : kRiShNasahasranAmastotram sAtvatatantre
% File name             : kRiShNasahasranAmastotrasAtvatatantra.itx
% itxtitle              : kRiShNasahasranAmastotram (sAtvatatantrAntargatam)
% engtitle              : Shrikrishnasahasranamastotram from Satvatatantra
% Category              : sahasranAma, vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Originally Oliver Hellwig hellwig7 at gmx.de for Gretil
% Proofread by          : Singanallur Ganesan singanallur at gmail.com and PSA Easwaran
% Translated by         : Satvata Tantra 11.doc at http://www.radha.name/digital-books/sastras-acharyas-and-swamis/tantra-and-pancaratra
% Latest update         : June 18, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org