श्रीकृष्णस्तवः १

श्रीकृष्णस्तवः १

देवा ऊचुः - यज्जागरादिषु भवेषु परं ह्यहेतुः हेतुः स्विदस्य विचरन्ति गुणाश्रयेण । नैतद्विशन्ति महदिन्द्रियदेवसङ्घा- स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिङ्गाः ॥ १॥ नैवेशितुं प्रभुरयं बलिनां बलीयान् माया न शब्द उत नो विषयीकरोति । तद्ब्रह्म पूर्णममृतं परमं प्रशान्तं शुद्धं परात्परतरं शरणं गताः स्मः ॥ २॥ अंशांशकांशककलाद्यवतारवृन्दै- रावेशपूर्णसहितैश्च परस्य यस्य । सर्गादयः किल भवन्ति तमेव कृष्णं पूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥ ३॥ मन्वन्तरेषु च युगेषु गतागतेषु कल्पेषु चांशकलया स्ववपुर्बिभर्षि । अद्यैव धाम परिपूर्णतमं तनोषि धर्मं विधाय भुवि मङ्गलमातनोषि ॥ ४॥ यद्दुर्लभं विशदयोगिभिरप्यगम्यं गम्यं द्रवद्भिरमलाशयभक्तियोगैः । आनन्दकन्द चरतस्तव मन्दयानं पादारविन्दमकरन्दरजो दधामः ॥ ५॥ पूर्वं तथात्र कमनीयवपुष्मयं त्वां कन्दर्पकोटिशतमोहनमद्भुतं च । गोलोकधामधिषणद्युतिमादधानं राधापतिं धरणिधुर्यधनं दधामः ॥ ६॥ इति गर्गसंहितायां गोलोकखण्डे एकादशाध्यायान्तर्गतः श्रीकृष्णजननात्पूर्वं देवैः कृतः श्रीकृष्णस्तवः सम्पूर्णः । Garga Samhita, Golokakhanda, Adhaya 11 verses 8-13 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : shrIkRiShNastavaH 1 from Gargasamhita
% File name             : kRiShNastavaH1gargasamhitA.itx
% itxtitle              : shrIkRiShNastavaH 1 (gargasaMhitAntargatam)
% engtitle              : shrIkRiShNastavaH 1 from Gargasamhita
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org