$1
श्रीकृष्णस्तुतिः ३
$1

श्रीकृष्णस्तुतिः ३

श्रीनारद उवाच - अथ देवगणैः सार्द्धं शक्रस्तत्र समागतः । गतमानो गिरौ कृष्णं रहसि प्रणनाम ह ॥ १॥ इन्द्र उवाच - त्वं देवदेवः परमेश्वरः प्रभुः पूर्णः पुराणः पुरुषोत्तमोत्तमः । परात्परस्त्वं प्रकृतेः परो हरिर्मां पाहि पाहि द्युपते जगत्पते ॥ २॥ दशावतारो भगवांस्त्वमेव रिरक्षया धर्मगवां श्रुतेश्च । अद्यैव जातः परिपूर्णदेवः कंसादि दैत्येन्द्रविनाशनाय ॥ ३॥ त्वन्मायया मोहितचित्तवृत्तिं मदोद्धतं हेलनभाजनं माम् । पितेव पुत्रं द्युपते क्षमस्व प्रसीद देवेश जगन्निवास ॥ ४॥ ओन्नमो गोवर्धनोद्धरणाय गोविन्दाय गोकुलनिवासाय गोपालाय गोपालपतये गोपीजनभर्त्रे गिरिगजोद्धर्त्रे करुणानिधये जगद्विधये जगन्मङ्गलाय जगन्निवासाय जगन्मोहनाय कोटिमन्मथमन्मथाय वृषभानुसुतावराय श्रीनन्दराजकुलप्रदीपाय श्रीकृष्णाय परिपूर्णतमाय तेऽसङ्ख्यब्रह्माण्डपतये गोलोकधामधिषणाधिपतये स्वयम्भगवते सबलाय नमस्ते नमस्ते ॥ ५॥ श्रीनारद उवाच - इति शक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् । सर्वा सिद्धिर्भवेत्तस्य सङ्कटान्न भयं भवेत् ॥ ६॥ इति गर्गसम्हितायां गिरिराजखण्डे चतुर्थाध्यायान्तर्गता इन्द्रस्य श्रीकृष्णस्तुतिः समाप्ता । Garga Samhita, Girirajakhanda, Adhaya 4 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : shrIkRiShNastutiH 3 from Gargasamhita
% File name             : kRiShNastutiH3gargasamhitA.itx
% itxtitle              : shrIkRiShNastutiH 3 (gargasaMhitAntargatam)
% engtitle              : shrIkRiShNastutiH 3 from Gargasamhita
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org