% Text title : kUrmastotram % File name : kUrmastotram.itx % Category : vishhnu, dashAvatAra, stotra, vyAsa % Location : doc\_vishhnu % Author : Maharshi Vyas in Bhagavat Purana % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, NA % Description-comments : From Bhagavatapurana, 3.05.38-3.05.50 % Latest update : July 7, 2012 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kUrmastotram ..}## \itxtitle{.. kUrmastotram ..}##\endtitles ## shrI gaNeshAya namaH || devA UchuH || namAma te deva padAravindaM prapannatApopashamAtapatram | yanmUlaketA yatayo.a~njasorusaMsAraduHkhaM bahirutkShipanti || 1|| dhAtaryadasminbhava Isha jIvAstApatrayeNopahatA na sharma | Atma.Nlabhante bhagavaMstavA~NghrichChAyAM savidyAmata Ashrayema || 2|| mArganti yatte mukhapadmanIDaishChandaHsuparNairR^iShayo vivikte | yasyAghamarShodasaridvarAyAH padaM padaM tIrthapadaH prapannAH || 3|| yachChraddhayA shrutavatyAM cha bhaktyA saMmR^ijyamAne hR^idaye.avadhAya | j~nAnena vairAgyabalena dhIrA vrajema tatte.a~NghrisarojapITham || 4|| vishvasya janmasthitisaMyamArthe kR^itAvatArasya padAmbujaM te | vrajema sarve sharaNaM yadIsha smR^itaM prayachChatyabhayaM svapuMsAm || 5|| yatsAnubandhe.asati dehagehe mamAhamityUDhadurAgrahANAm | puMsAM sudUraM vasato.api puryAM bhajema tatte bhagavanpadAbjam || 6|| tAnvA asadvR^ittibhirakShibhirye parAhR^itAntarmanasaH paresha | atho na pashyantyurugAya nUnaM ye te padanyAsavilAsalakShmyAH || 7|| pAnena te deva kathAsudhAyAH pravR^iddhabhaktyA vishadAshayA ye | vairAgyasAraM pratilabhya bodhaM yathA~njasAnvIyurakuNThadhiShNyam || 8|| tathApare chAtmasamAdhiyogabalena jitvA prakR^itiM baliShThAm | tvAmeva dhIrAH puruShaM vishanti teShAM shramaH syAnna tu sevayA te || 9|| tatte vayaM lokasisR^ikShayAdya tvayAnusR^iShTAstribhirAtmabhiH sma | sarve viyuktAH svavihAratantraM na shaknumastatpratihartave te || 10|| yAvadbaliM te.aja harAma kAle yathA vayaM chAnnamadAma yatra | yathobhayeShAM ta ime hi lokA baliM haranto.annamadantyanUhAH || 11|| tvaM naH surANAmasi sAnvayAnAM kUTastha AdyaH puruShaH purANaH | tvaM devashaktyAM guNakarmayonau retastvajAyAM kavimAdadhe.ajaH || 12|| tato vayaM satpramukhA yadarthe babhUvimAtmankaravAma kiM te | tvaM naH svachakShuH paridehi shaktyA devakriyArthe yadanugrahANAm || 13|| iti shrImadbhAgavatapurANAntargataM kUrmastotraM samAptam || ## \medskip\hrule\medskip From Bhagavatapurana, 3.05.38-3.05.50 Proofread by Dinesh Agarwal dinesh.garghouse at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}