कैवल्याष्टकम् अथवा केवलाष्टकम्

कैवल्याष्टकम् अथवा केवलाष्टकम्

मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् । पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ १॥ आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् । सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ २॥ स गुरुः स पिता चापि सा माता बान्धवोऽपि सः । शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥ ३॥ निःश्र्वासे न हि विश्र्वासः कदा रुद्धो भविष्यति । कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥ ४॥ हरिः सदा वसेत्तत्र यत्र भगवता जनाः । गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥ ५॥ अहो दुःखं महादुःखं दुःखद् दुःखतरं यतः । काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥ ६॥ दीयतां दीयतां कर्णो नीयतां नीयतां वचः । गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥ ७॥ तृणीकृत्य जगत्सर्वं राजते सकलोपरि । चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥ ८॥ इति कैवल्याष्टकम् अथवा केवलाष्टकं सम्पूर्णम् । श्रीकृष्णार्पणमस्तु । इति नीलकण्ठगोस्वामी विरचितं केवलाष्टकं सम्पूर्णम् ॥ This is part of larger text, pancharatnam written by Nilantha Goswami.
% Text title            : kaivalyAShTakam
% File name             : kaivalyAShTakam.itx
% itxtitle              : kaivalyAShTakam (nIlakaNThagosvAmivirachitaM madhuraM madhurebhyo)
% engtitle              : kaivalyAShTakam
% Category              : vishhnu, aShTaka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Nilakantha Goswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Translated by         : Swami Shivananda
% Description/comments  : from Pancharatnam 5 shatakam by Nilakantha Goswami
% Indexextra            : (Translation 1, 2, Reference)
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org