ककारादिश्रीकृष्णसहस्रनामावलिः

ककारादिश्रीकृष्णसहस्रनामावलिः

ॐ अस्य श्रीपुराणपुरुषोत्तमश्रीकृष्णकादिसहस्रनाममन्त्रस्य नारद ऋषिः अनुष्टुप्छन्दः, सर्वात्मस्वरूपी श्रीपरमात्मा देवता । ॐ इति बीजं, नम इति शक्तिः, कृष्णायेति कीलकं, धर्मार्थकाममोक्षार्थे श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ कालात्मेत्यङ्गुष्ठाभ्यां नमः । ॐ कीर्तिवर्द्धन इति तर्जनीभ्यां नमः । ॐ कूटस्थसाक्षीति मध्यमाभ्यां नमः । ॐ कैवल्यज्ञानसाधन इति अनामिकाभ्यां नमः । ॐ कौस्तुभोद्भासितोरस्क इति कनिष्ठकाभ्यां नमः । ॐ कन्दर्पज्वरनाशन इति करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । ॐ कालात्मेति हृदयाय नमः । ॐ कीर्तिवर्धन इति शिरसे स्वाहा । ॐ कूटस्थसाक्षीति शिखायै वषट् । ॐ कैवल्यज्ञानसाधन इति कवचाय हुम् । ॐ कौस्तुभोद्भासितोरस्क इति नेत्रत्रयाय वौषट् । ॐ कन्दर्पज्वरनाशन इत्यस्त्राय फट् । अथ ध्यानम् । वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् । कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥ ॐ कृष्णाय नमः । कृष्णात्मकाय । कृष्णस्वरूपाय । कृष्णनामधृते । कृष्णाङ्गाय । कृष्णदैवत्याय । कृष्णारक्तविलोचनाय । कृष्णाश्रयाय । कृष्णवर्त्मने । कृष्णालक्ताभिरक्षकाय । कृष्णेशप्रीतिजनकाय । कृष्णेशप्रियकारकाय । कृष्णेशारिष्टसंहर्त्रे । कृष्णेशप्राणवल्लभाय । कृष्णेशानन्दजनकाय । कृष्णेशायुर्विवर्धनाय । कृष्णेशारिसमूहघ्नाय । कृष्णेशाभीष्टसिद्धिदाय । कृष्णाधीशाय । कृष्णकेशाय नमः ॥ २० ॐ कृष्णानन्दविवर्धनाय नमः । कृष्णागरुसुगन्धाढ्याय । कृष्णागरुसुगन्धविदे । कृष्णागरुविवेकज्ञाय । कृष्णागरुविलेपनाय । कृतज्ञाय । कृतकृत्यात्मने । कृपासिन्धवे । कृपाकराय । कृष्णानन्दैकवरदाय । कृष्णानन्दपदाश्रयाय । कमलावल्लभाकाराय । कलिघ्नाय । कमलापतये । कमलानन्दसम्पन्नाय । कमलासेविताकृतये । कमलामानसोल्लासिने । कमलामानदायकाय । कमलालङ्कृताकाराय । कमलाश्रितविग्रहाय नमः ॥ ४० ॐ कमलामुखपद्मार्काय नमः । कमलाकरपूजिताय । कमलाकरमध्यस्थाय । कमलाकरतोषिताय । कमलाकरसंसेव्याय । कमलाकरभूषिताय । कमलाकरभावज्ञाय । कमलाकरसंयुताय । कमलाकरपार्श्वस्थाय । कमलाकररूपवते । कमलाकरशोभाढ्याय । कमलाकरपङ्कजाय । कमलाकरपापघ्नाय । कमलाकरपुष्टिकृते । कमलारूपसौभाग्यवर्धनाय । कमलेक्षणाय । कमलाकलिताङ्घ्र्यब्जाय । कमलाकलिताकृतये । कमलाहृदयानन्दवर्धनाय । कमलाप्रियाय नमः ॥ ६० ॐ कमलाचलचित्तात्मने नमः । कमलालङ्कृताकृतये । कमलाचलभावज्ञाय । कमलालिङ्गिताकृतये । कमलामलनेत्रश्रिये । कमलाचलमानसाय । कमलापरमानन्दवर्धनाय । कमलाननाय । कमलानन्दसौभाग्यवर्धनाय । कमलाश्रयाय । कमलाविलसत्पाणये । कमलामललोचनाय । कमलामलफालश्रिये । कमलाकरपल्लवाय । कमलेशाय । कमलभुवे । कमलानन्ददायकाय । कमलोद्भवभीतिघ्नाय । कमलोद्भवसंस्तुताय । कमलाकरपाशाढ्याय नमः ॥ ८० ॐ कमलोद्भवपालकाय नमः । कमलासनसंसेव्याय । कमलासनसंस्थिताय । कमलासनरोगघ्नाय । कमलासनपापघ्ने । कमलोदरमध्यस्थाय । कमलोदरदीपनाय । कमलोदरसम्पन्नाय । कमलोदरसुन्दराय । कनकालङ्कृताकाराय । कनकालङ्कृताम्बराय । कनकालङ्कृतागाराय । कनकालङ्कृतासनाय । कनकालङ्कृतास्यश्रिये । कनकालङ्कृतास्पदाय । कनकालङ्कृताङ्घ्र्यब्जाय । कनकालङ्कृतोदराय । कनकाम्बरशोभाढ्याय । कनकाम्बरभूषणाय । कनकोत्तमभालश्रिये नमः ॥ १०० ॐ कनकोत्तमरूपधृषे नमः । कनकाघारमध्यस्थाय । कनकागारकारकाय । कनकाचलमध्यस्थाय । कनकाचलपालकाय । कनकाचलशोभाढ्याय । कनकाचलभूषणाय । कनकैकप्रजाकर्त्रे । कनकैकप्रदायकाय । कलाननाय । कलरवाय । कलस्त्रीपरिवेष्टिताय । कलहंसपरित्रात्रे । कलहंसपराक्रमाय । कलहंससमानश्रिये । कलहंसप्रियङ्कराय । कलहंसस्वभावस्थाय । कलहंसैकमानसाय । कलहंससमारूढाय । कलहंससमप्रभाय नमः ॥ १२० ॐ कलहंसविवेकज्ञाय नमः । कलहंसगतिप्रदाय । कलहंसपरित्रात्रे । कलहंससुखास्पदाय । कलहंसकुलाधीशाय । कलहंसकुलास्पदाय । कलहंसकुलाधाराय । कलहंसकुलेश्वराय । कलहंसकुलाचारिणे । कलहंसकुलप्रियाय । कलहंसकुलत्रात्रे । कलहंसकुलात्मकाय । कवीशाय । कविभावस्थाय । कविनाथाय । कविप्रियाय । कविमानसहंसात्मने । कविवंशविभूषणाय । कविनायकसंसेव्याय । कविनायकपालकाय नमः ॥ १४० ॐ कविवंशैकवरदाय नमः । कविवंशशिरोमणये । कविवंशविवेकज्ञाय । कविवंशप्रबोधकाय । कविवंशपरित्रात्रे । कविवंशप्रभावविदे । कवित्वामृतसंसिद्धाय । कवित्वामृतसागराय । कवित्वाकारसंयुक्ताय । कवित्वाकारपालकाय । कवित्वाद्वैतभावस्थाय । कवित्वाश्रयकारकाय । कवीन्द्रहृदयानन्दिने । कवीन्द्रहृदयास्पदाय । कवीन्द्रहृदयान्तःस्थाय । कवीन्द्रज्ञानदायकाय । कवीन्द्रहृदयाम्भोजप्रकाशैकदिवाकराय । कवीन्द्रहृदयाम्भोजा- ह्लादनैकनिशाकराय । कवीन्द्रहृदयाब्जस्थाय । कवीन्द्रप्रतिबोधकाय नमः ॥ १६० ॐ कवीन्द्रानन्दजनकाय नमः । कवीन्द्राश्रितपङ्कजाय । कविशब्दैकवरदाय । कविशब्दैकदोहनाय । कविशब्दैकभावस्थाय । कविशब्दैककारणाय । कविशब्दैकसंस्तुत्याय । कविश्ब्दैकभूषणाय । कविशब्दैकरसिकाय । कविशब्दविवेकविदे । कवित्वब्रह्मविख्याताय । कवित्वब्रह्मगोचराय । कविवाणीविवेकज्ञाय । कविवाणीविभूषणाय । कविवाणीसुधास्वादिने । कविवाणीसुधाकराय । कविवाणीविवेकस्थाय । कविवाणीविवेकविदे । कविवाणीपरित्रात्रे । कविवाणीविलासवते नमः ॥ १८० ॐ कविशक्तिप्रदात्रे नमः । कविशक्तिप्रवर्तकाय । कविशक्तिसमूहस्थाय । कविशक्तिकलानिधये । कलाकोटिसमायुक्ताय । कलाकोटिसमावृताय । कलाकोटिप्रकाशस्थाय । कलाकोटिप्रवर्तकाय । कलानिधिसमाकाराय । कलानिधिसमन्विताय । कलाकोटिपरित्रात्रे । कलाकोटिप्रवर्धनाय । कलानिधिसुधास्वादिने । कलानिधिसमाश्रिताय । कलङ्करहिताकाराय । कलङ्करहितास्पदाय । कलङ्करहितानन्दाय । कलङ्करहितात्मकाय । कलङ्करहिताभासाय । कलङ्करहितोदयाय नमः ॥ २०० ॐ कलङ्करहितोद्देशाय नमः । कलङ्करहिताननाय । कलङ्करहितश्रीशाय । कलङ्करहितस्तुतये । कलङ्करहितोत्साहाय । कलङ्करहितप्रियाय । कलङ्करहितोच्चाराय । कलङ्करहितेन्दिरयाय । कलङ्करहिताकाराय । कलङ्करहितोत्सवाय । कलङ्काङ्कितदुष्टघ्नाय । कलङ्काङ्कितधर्मघ्ने । कलङ्काङ्कितकर्मारये । कलङ्काङ्कितमार्गहृते । कलङ्काङ्कितदुर्दर्शाय । कलङ्काङ्किततदुस्सहाय । कलङ्काङ्कितदूरस्थाय । कलङ्काङ्कितदूषणाय । कलहोत्पत्तिसंहर्त्रे । कलहोत्पत्तिकृद्रिपवे नमः ॥ २२० ॐ कलहातीतधामस्थाय नमः । कलहातीतनायकाय । कलहातीततत्त्वज्ञाय । कलहातीतवैभवाय । कलहातीतभावस्थाय । कलहातीतसत्तमाय । कलिकालबलातीताय । कलिकालविलोपकाय । कलिकालैकसंहर्त्रे । कलिकालैकदूषणाय । कलिकालकुलध्वंसिने । कलिकालकुलापहाय । कलिकालभयच्छेत्रे । कलिकालमदापहाय । कलिक्लेशविनिर्मुक्ताय । कलिक्लेशविनाशनाय । कलिग्रस्तजनत्रात्रे । कलिग्रस्तनिजार्तिघ्ने । कलिग्रस्तजगन्मित्राय । कलिग्रस्तजगत्पतये नमः ॥ २४० ॐ कलिग्रस्तजगत्त्रात्रे नमः । कलिपाशविनाशनाय । कलिमुक्तिप्रदात्रे (प्रदायकाय) । कलिमुक्तकलेवराय । कलिमुक्तमनोवृत्तये । कलिमुक्तमहामतये । कलिकालमतातीताय । कलिधर्मविलोपकाय । कलिधर्माधिपध्वंसिने । कलिधर्मैकखण्डनाय । कलिधर्माधिपालक्ष्याय । कलिकालविकारघ्ने । कलिकर्मकथातीताय । कलिकर्मकथारिपवे । कलिकष्टैकशमनाय । कलिकष्टविवर्जिताय । कलिघ्नाय । कलिधर्मघ्नाय । कलिधर्माधिकारघ्ने नमः ॥ २६० ॐ कर्मविदे नमः । कर्मकृते । कर्मिणे । कर्मकाण्डैकदोहनाय । कर्मस्थाय । कर्मजनकाय । कर्मिष्ठाय । कर्मसाधनाय । कर्मकर्त्रे । कर्मभर्त्रे । कर्महर्त्रे । कर्मजिते । कर्मजातजगत्त्रात्रे । कर्मजातजगत्पतये । कर्मजातजगन्मित्राय । कर्मजातजगद्गुरवे । कर्मभूतभवच्छत्राय । कर्मम्भूतभवार्तिघ्ने । कमकाण्डपरिज्ञात्रे । कर्मकाण्डप्रवर्तकाय नमः ॥ २८० ॐ कर्मकाण्डपरित्रात्रे नमः । कर्मकाण्डप्रमाणकृते । कर्मकाण्डविवेकज्ञाय । कर्मकाण्डप्रकारकाय । कर्मकाण्डाविवेकस्थाय । कर्मकाण्डैकदोहनाय । कर्मकाण्डरताभीष्टप्रदात्रे । कर्मतत्पराय । कर्मबद्धजगत्त्रात्रे । कर्मबद्धजगद्गुरवे । कर्मबन्धार्तिशमनाय । कर्मबन्धविमोचनाय । कर्मिष्ठद्विजवर्यस्थाय । कर्मिष्ठद्विजवल्लभाय । कर्मिष्ठद्विजजीवात्मने । कर्मिष्ठद्विजजीवनाय । कर्मिष्ठद्विजभावज्ञाय । कर्मिष्ठद्विजपालकाय । कर्मिष्ठद्विजजातिस्थाय । कर्मिष्ठद्विजकामदाय नमः ॥ ३०० ॐ कर्मिष्ठद्विजसंसेव्याय नमः । कर्मिष्ठद्विजपापघ्ने । कर्मिष्ठद्विजबुद्धिस्थाय । कर्मिष्ठद्विजबोधकाय । कर्मिष्ठद्विजभीतिघ्नाय । कर्मिष्ठद्विजमुक्तिदाय । कर्मिष्ठद्विजदोषघ्नाय । कर्मिष्ठद्विजकामदुहे । कर्मिष्ठद्विजसम्पूज्याय । कर्मिष्ठद्विजतारकाय । कर्मिष्ठारिष्टसंहर्त्रे । कर्मिष्ठाभीष्टसिद्धिदाय । कर्मिष्ठादृष्टमध्यस्थाय । कर्मिष्ठादृष्टवर्धनाय । कर्ममूलजगद्धेतवे । कर्ममूलनिकन्दनाय । कर्मबीजपरित्रात्रे । कर्मबीजविवर्धनाय । कर्मद्रुमफलाधीशाय । कर्मद्रुमफलप्रदाय नमः ॥ ३२० ॐ कस्तूरीद्रवलिप्ताङ्गाय नमः । कस्तूरीद्रववल्लभाय । कस्तूरीसौरभग्राहिणे । कस्तूरीमृगवल्लभाय । कस्तूरीतिलकानन्दिने । कस्तूरीतिलकप्रियाय । कस्तूरीतिलकाश्लेषिणे । कस्तूरीतिलकाङ्किताय । कस्तूरीवासनालीनाय । कस्तूरीवासनाप्रियाय । कस्तूरीवासनारूपाय । कस्तूरीवासनात्मकाय । कस्तूरीवासनान्तस्थाय । कस्तूरीवासनास्पदाय । कस्तूरीचन्दनग्राहिणे । कस्तूरीचन्दनार्चिताय । कस्तूरीचन्दनागाराय । कस्तूरीचन्दनान्विताय । कस्तूरीचन्दनाकाराय । कस्तूरिचन्दनासनाय नमः ॥ ३४० ॐ कस्तूरीचर्चितोरस्काय नमः । कस्तूरीचर्विताननाय । कस्तूरीचर्वितश्रीशाय । कस्तूरीचर्चिताम्बराय । कस्तूरीचर्चितास्यश्रिये । कस्तूरीचर्चितप्रियाय । कस्तूरीमोदमुदिताय । कस्तूरीमोदवर्धनाय । कस्तूरीमोददीप्ताङ्गाय । कस्तूरीसुन्दराकृतये । कस्तूरीमोदरसिकाय । कस्तूरीमोदलोलुपाय । कस्तूरीपरमानन्दिने । कस्तूरीपरमेश्वराय । कस्तूरीदानसन्तुष्ठाय । कस्तूरीदानवल्लभाय । कस्तूरीपरमाह्लादाय । कस्तूरीपुष्टिवर्धनाय । कस्तूरीमुदितात्मने । कस्तूरीमुदिताशयाय नमः ॥ ३६० ॐ कदलीवनमध्यस्थाय नमः । कदलीवनपालकाय । कदलीवनसञ्चारिने । कदलीवनसञ्चारिणे । कदलीवनवल्लभाय । कदलीदर्शनानन्दिने । कदलीदर्शनोत्सुकाय । कदलीपल्लवास्वदिने । कदलीपल्लवाश्रयाय । कदलीफलसन्तुष्टाय । कदलीफलदायकाय । कदलीफलसम्पुष्टाय । कदलीफलभोजनाय । कदलीफलवर्याशिने । कदलीफलतोषिताय । कदलीफलमाधुर्यवल्लभाय । कदलीप्रियाय । कपिध्वजसमायुक्ताय । कपिध्वजपरिस्तुताय । कपिध्वजपरित्रात्रे । कपिध्वजसमाश्रिताय नमः ॥ ३८० ॐ कपिध्वजपदान्तस्थाय नमः । कपिध्वजजयप्रदाय । कपिध्वजरथारूढाय । कपिध्वजयशःप्रदाय । कपिध्वजैकपापघ्नाय । कपिध्वजसुखप्रदाय । कपिध्वजारिसंहर्त्रे । कपिध्वजभयापहाय । कपिध्वजमनोऽभिज्ञाय । कपिध्वजमतिप्रदाय । कपिध्वजसुहृन्मित्राय । कपिध्वजसुहृत्सखाय । कपिध्वजाङ्गनाराध्याय । कपिध्वजगतिप्रदाय । कपिध्वजाङ्गनारिघ्नाय । कपिध्वजरतिप्रदाय । कपिध्वजकुलत्रात्रे । कपिध्वजकुलारिघ्ने । कपिध्वजकुलाधीशाय । कपिध्वजकुलप्रियाय नमः ॥ ४०० ॐ कपीन्द्रसेविताङ्घ्य्रब्जाय नमः । कपीन्द्रस्तुतिवल्लभाय । कपीन्द्रानन्दजनकाय । कपीन्द्राश्रितविग्रहाय । कपीन्द्राश्रितपादाब्जाय । कपीन्द्राश्रितमानसाय । कपीन्द्राराधिताकाराय । कपीन्द्राभीष्टसिद्धिदाय । कपीन्द्रारातिसंहर्त्रे । कपीन्द्रातिबलप्रदाय । कपीन्द्रैकपरित्रात्रे । कपीन्द्रैकयशःप्रदाय । कपीन्द्रानन्दसम्पन्नाय । कपीन्द्रानन्दवर्धनाय । कपीन्द्रध्यानगम्यात्मने । कपीन्द्रज्ञानदायकाय । कल्याणमङ्गलाकाराय । कल्याणमङ्गलास्पदाय । कल्याणमङ्गलाधीशाय । कल्याणमङ्गलप्रदाय नमः ॥ ४२० ॐ कल्याणमङ्गलागाराय नमः । कल्याणमङ्गलात्मकाय । कल्याणानन्दसम्पन्नाय । कल्याणानन्दवर्धनाय । कल्याणानन्दसहिताय । कल्याणानन्ददायकाय । कल्याणानन्दसन्तुष्टाय । कल्याणानन्दसंयुताय । कल्याणीरागसङ्गीताय । कल्याणीरागवल्लभाय । कल्याणीरागरसिकाय । कल्याणीरागकारकाय । कल्याणीरागवल्लभाय । कल्याणीराघरसिकाय । कल्याणीरागकारकाय । कल्याणीकेलिकुशलाय । कल्याणीप्रियदर्शनाय । कल्पशास्त्रपरिज्ञात्रे । कल्पशास्त्रार्थदोहनाय । कल्पशास्त्रसमुद्धर्त्रे । कल्पशास्त्रप्रस्तुताय । कल्पकोटिशतातीताय । कल्पकोटिशतोत्तराय नमः ॥ ४४० ॐ कल्पकोटिशतज्ञानिने नमः । कल्पकोटिशतप्रभवे । कल्पवृक्षसमाकाराय । कल्पवृक्षसमप्रभाय । कल्पवृक्षसमोदाराय । कल्पवृक्षसमस्थिताय । कल्पवृक्षपरित्रात्रे । कल्पवृक्षसमावृताय । कल्पवृक्षवनाधीशाय । कल्पवृक्षवनास्पदाय । कल्पान्तदहनाकाराय । कल्पन्तादहनोपमाय । कल्पान्तकालशमनाय । कल्पान्तातीतविग्रहाय । कलशोद्भवसंसेव्याय । कलशोद्भववल्लभाय । कलशोद्भावभीतिघ्नाय । कलशोद्भवसिद्धिदाय । कपिलाय । कपिलाकाराय नमः ॥ ४६० ॐ कपिलप्रियदशनाय नमः । कर्दमात्मजभावस्थाय । कर्दमप्रियकारकाय । कन्यकानीकवरदाय । कन्यकानीकवल्लभाय । कन्यकानीकसंस्तुत्याय । कन्यकानीकनायकाय । कन्यादानप्रदत्रात्रे । कन्यादानप्रदप्रियाय । कन्यादानप्रभावज्ञाय । कन्यादानप्रदायकाय । कश्यपात्मजभावस्थाय । कश्यपात्मजभास्कराय । कश्यपात्मजशत्रुघ्नाय । कश्यपात्मजपालकाय । कश्यपात्मजमध्यस्थाय । कश्यपात्मजवल्लभाय । कश्यपात्मजभीतिघ्नाय । कश्यपात्मजदुर्लभाय । कश्यपात्मजभावस्थाय नमः ॥ ४८० ॐ कश्यपात्मजभावविदे नमः । कश्यपोद्भवदैत्यारये । कश्यपोद्भवदेवराजे । कश्यपानन्दजनकाय । कश्यपानन्दवर्धनाय । कश्यपारिष्टसंहर्त्रे । कश्यपाभीष्टसिद्धिदाय । कर्तृकर्मक्रियातीताय । कर्तृकर्मक्रियान्वयाय । कर्तृकर्मक्रियालक्ष्याय । कर्तृकर्मक्रियास्पदाय । कर्तृकर्मक्रियाधीशाय । कर्तृकर्मक्रियात्मकाय । कर्तृकर्मक्रियाभासाय । कर्तृकर्मक्रियाप्रदाय । कृपानाथाय । कृपासिन्धवे । कृपाधीशाय । कृपाकराय । कृपासागरमध्यस्थाय नमः ॥ ५०० ॐ कृपापात्राय नमः । कृपानिधये । कृपापात्रैकवरदाय । कृपापात्रभयापहाय । कृपाकटाक्षपापाघ्नाय । कृतकृत्याय । कृतान्तकाय । कदम्बवनमध्यस्थाय । कदम्बकुसुमप्रियाय । कदम्बवनसञ्चारिणे । कदम्बवनवल्लभाय । कर्पूरामोदमुदिताय । कर्पूरामोदवल्लभाय । कर्पूरवासनासक्ताय । कर्पूरागरुचर्चिताय । करुणारससम्पूर्णाय । करुणारसवर्धनाय । करुणाकरविख्याताय । करुणाकरसागराय । कालात्मने नमः ॥ ५२० ॐ कालजनकाय नमः । कालाग्नये । कालसंज्ञकाय । कालाय । कालकलातीताय । कालस्थाय । कालभैरवाय । कालज्ञाय । कालसंहर्त्रे । कालचक्रप्रवर्तकाय । कालरूपाय । कालनाथाय । कालकृते । कालिकाप्रियाय । कालैकवरदाय । कालाय । कारणाय । कालरूपभाजे । कालमायाकलातीताय । कालमायाप्रवर्तकाय नमः ॥ ५४० ॐ कालमायाविनिर्मुक्ताय नमः । कालमायाबलापहाय । कालत्रयगतिज्ञात्रे । कालत्रयपराक्रमाय । कालज्ञानकलातीताय । कालज्ञानप्रदायकाय । कालज्ञाय । कालरहिताय । कालाननसमप्रभाय । कालचक्रैकहेतुस्थाय । कालरात्रिदुरत्ययाय । कालपाशविनिर्मुक्ताय । कालपाशविमोचनाय । कालव्यालैकदलनाय । कालव्यालभयापहाय । कालकर्मकलातीताय । कालकर्मकलाश्रयाय । कालकर्मकलाधीशाय । कालकर्मकलात्मकाय । कालव्यालपरिग्रस्तनिजभक्तैकमोचनाय नमः ॥ ५६० ओम् काशिराजशिरश्छेत्रे नमः । काशीशप्रियकारकाय । काशीस्थार्तिहराय । काशीमध्यस्थाय । काशिकाप्रियाय । काशीवासिजनानन्दिने । काशीवासिजनप्रियाय । काशीवासिजनत्रात्रे । काशीवासिजनस्तुताय । काशीवासिविकारघ्नाय । काशीवासिविमोचनाय । काशीवासिजनोद्धर्त्रे । काशीवासिकुलप्रदाय । काशीवास्याश्रिताङ्घ्य्रब्जाय । काशीवासिसुखप्रदाय । काशीस्थाभीष्टफलदाय । काशीस्थारिष्टनाशनाय । काशीस्थद्विजसंसेव्याय । काशीस्थद्विजपालकाय । काशीस्थद्विजसद्बुद्धिप्रदात्रे नमः ॥ ५८० ॐ काशिकाश्रयाय नमः । कान्तीशाय । कान्तिदाय । कान्ताय । कान्तारप्रियदर्शनाय । कान्तिमते । कान्तिजनकाय । कान्तिस्थाय । कान्तिवर्धनाय । कालागुरुसुगन्धाढ्याय । कालागरुविलेपनाय । कालागरुसुगन्धज्ञाय । कालागरुसुगन्धकृते । कापट्यपटलच्छेत्रे । कायस्थाय । कायवर्धनाय । कायभाग्भयभीतिघ्नाय । कायरोगापहारकाय । कार्यकारणकर्तृस्थाय । कार्यकारणकारकाय नमः ॥ ६०० ॐ कार्यकारणसम्पन्नाय नमः । कार्यकारणसिद्धिदाय । काव्यामृतरसास्वादिने । काव्यामृतरसात्मकाय । काव्यामृतरसाभिज्ञाय । काव्यामृतरसप्रियाय । कादिवर्णैकजनकाय । कादिवर्णप्रवर्तकाय । कादिवर्णविवेकज्ञाय । कादिवर्णविनोदवते । कादिहादिमनुज्ञात्रे । कादिहादिमनुप्रियाय । कादिहादिमनूद्धारकारकाय । कादिसंज्ञकाय । कालुष्यरहिताकाराय । कालुष्यैकविनाशनाय । कारागारविमुक्तात्मने । कारागृहविमोचनाय । कामात्मने । कामदाय नमः ॥ ६२० ॐ कामिने नमः । कामेशाय । कामपूरकाय । कामहृते । कामजनकाय । कामिकामप्रदायकाय । कामपालाय । कामभर्त्रे । कामकेलिकलानिधये । कामकेलिकलासक्ताय । कामकेलिकलाप्रियाय । कामबीजैकवरदाय । कामबीजसमन्विताय । कामजिते । कामवरदाय । कामक्रीडातिलालसाय । कामार्तिशमनाय । कामालङ्कृताय । कामसंस्तुताय । कामिनीकामजनकाय नमः ॥ ६४० ॐ कामिनीकामवर्धनाय नमः । कामिनीकामरसिकाय । कामिनीकामपूरकाय । कामिनीमानदाय । कामकलाकौतूहलप्रियाय । कामिनीप्रेमजनकाय । कामिनीप्रेमवर्धनाय । कामिनीहावभावज्ञाय । कामिनीरूपरसिकाय । कामिनीरूपभूषणाय । कामिनीमानसोल्लासिने । कामिनीमानसास्पदाय । कामिभक्तजनत्रात्रे । कामिभक्तजनप्रियाय । कामेश्वराय । कामदेवाय । काम्बीजैकजीवनाय । कालिन्दीविषसंहर्त्रे । कालिन्दीप्राणजीवनाय नमः ॥ ६६० ॐ कालिन्दीहृदयानन्दिने नमः । कालिन्दीनीरवल्लभाय । कालिन्दीकेलिकुशलाय । कालिन्दीप्रीतिवर्धनाय । कालिन्दीकेलिरसिकाय । कालिन्दीकेलिलालसाय । कालिन्दीनीरसङ्खेलद्गोपीयूथसमावृताय । कालिन्दीनीरमध्यस्थाय । कालिन्दीनीरकेलिकृते । कालिन्दीरमणासक्ताय । कालिनागमदापहाय । कामधेनुपरित्रात्रे । कामधेनुसमावृताय । काञ्चनाद्रिसमानश्रिये । काञ्चनाद्रिनिवासकृते । काञ्चनाभूषणासक्ताय । काञ्चनैकविवर्धनाय । काञ्चनाभश्रियासक्ताय । काञ्चनाभश्रियाश्रिताय । कार्तिकेयैकवरदाय नमः ॥ ६८० ॐ कार्तवीर्यमदापहाय नमः । किशोरीनायिकासक्ताय । किशोरीनायिकाप्रियाय । किशोरीकेलिकुशलाय । किशोरीप्राणजीवनाय । किशोरीवल्लभाकाराय । किशोरीप्राणवल्लभाय । किशोरीप्रीतिजनकाय । किशोरीप्रियदर्शनाय । किशोरीकेलिसंसक्ताय । किशोरीकेलिवल्लभाय । किशोरीकेलिसंयुक्ताय । किशोरीकेलिलोलुपाय । किशोरीहृदयानन्दिने । किशोरीहृदयास्पदाय । किशोरीशाय । किशोरात्मने । किशोराय । किंशुकाकृतये । किंशुकाभरणालक्ष्याय नमः ॥ ७०० ॐ किंशुकाभरणान्विताय नमः । कीर्तिमते । कीर्तिजनकाय । कीर्तनीयपराक्रमाय । कीर्तनीययशोराशये । कीर्तिस्थाय । कीर्तनप्रियाय । कीर्तिश्रीमतिदाय । कीशाय । कीर्तिज्ञाय । कीर्तिवर्धनाय । क्रियात्मकाय । क्रियाधाराय । क्रियाभासाय । क्रियास्पदाय । कीलालामलचिद्वृत्तये । कीलालाश्रयकारणाय । कुलधर्माधिपाधीशाय । कुलधर्माधिपप्रियाय । कुलधर्मपरित्रात्रे नमः ॥ ७२० ॐ कुलधर्मपतिस्तुताय नमः । कुलधर्मपदाधाराय । कुलधर्मपदाश्रयाय । कुलधर्मपतिप्राणाय । कुलधर्मपतिप्रियाय । कुलधर्मपतित्रात्रे । कुलधर्मैकरक्षकाय । कुलधर्मसमासक्ताय । कुलधर्मैकदोहनाय । कुलधर्मसमुद्धर्त्रे । कुलधर्मप्रभावविदे । कुलधर्मसमाराध्याय । कुलधर्मधुरन्धराय । कुलमार्गरतासक्ताय । कुलमार्गरताश्रयाय । कुलमार्गसमासीनाय । कुलमार्गसमुत्सुकाय । कुलधर्माधिकारस्थाय । कुलधर्मविवर्धनाय । कुलाचारविचारज्ञाय नमः ॥ ७४० ॐ कुलाचारसमाश्रिताय नमः । कुलाचारसमायुक्ताय । कुलाचारसुखप्रदाय । कुलाचारातिचतुराय । कुलाचारातिवल्लभाय । कुलाचारपवित्राङ्गाय । कुलाचारप्रमाणकृते । कुलवृक्षैकजनकाय । कुलवृक्षविवर्धनाय । कुलवृक्षपरित्रात्रे । कुलवृक्षफलप्रदाय । कुलवृक्षफलाधीशाय । कुलवृक्षफलाशनाय । कुलमार्गकलाभिज्ञाय । कुलमार्गकलान्विताय । कुकर्मनिरतातीताय । कुकर्मनिरतान्तकाय । कुकर्ममार्गरहिताय । कुकर्मैकनिषूदनाय । कुकर्मरहिताधीशाय नमः ॥ ७६० ॐ कुकर्मरहितात्मकाय नमः । कुकर्मरहिताकाराय । कुकर्मरहितास्पदाय । कुकर्मरहिताचाराय । कुकर्मरहितोत्सवाय । कुकर्मरहितोद्देशाय । कुकर्मरहितप्रियाय । कुकर्मरहितान्तस्थाय । कुकर्मरहितेश्वराय । कुकर्मरहितस्त्रीशाय । कुकर्मरहितप्रजाय । कुकर्मोद्भवपापघ्नाय । कुकर्मोद्भवदुःखघ्ने । कुतर्करहिताधीशाय । कुतर्करहिताकृतये । कूटस्थसाक्षिणे । कूटात्मने । कूटस्थाक्षरनायकाय । कूटस्थाक्षरसंसेव्याय । कूटस्थाक्षरकारणाय नमः ॥ ७८० ॐ कुबेरबन्धवे नमः । कुशलाय । कुम्भकर्णविनाशनाय । कूर्माकृतिधराय । कूर्माय । कूर्मस्थावनिपालकाय । कुमारीवरदाय । कुस्थाय । कुमारीगणसेविताय । कुशस्थलीसमासीनाय । कुशदैत्यविनाशनाय । केशवाय । क्लेशसंहर्त्रे । केशिदैत्यविनाशनाय । क्लेशहीनमनोवृत्तये । क्लेशहीनपरिग्रहाय । क्लेशातीतपदाधीशाय । क्लेशातीतजनप्रियाय । क्लेशातीतशुभाकाराय । क्लेशातीतसुखास्पदाय नमः ॥ ८०० ॐ क्लेशातीतसमाजस्थाय नमः । क्लेशातीतमहामतये । क्लेशातीतजनत्रात्रे । क्लेशहीनजनेश्वराय । क्लेशहीनस्वधर्मस्थाय । क्लेशहीनविमुक्तिदाय । क्लेशहीननराधीशाय । क्लेशहीननरोत्तमाय । क्लेशातिरिक्तसदनाय । क्लेशमूलनिकन्दनाय । क्लेशातिरक्तभावस्थाय । क्लेशहीनैकवल्लभाय । क्लेशहीनपदान्तस्थाय । क्लेशहीनजनार्दनाय । केसराङ्कितभालश्रिये । केसराङ्कितवल्लभाय । केसरालिप्तहृदयाय । केसरालिप्तसद्भुजाय । केसराङ्कितवासश्रिये । केसराङ्कितविग्रहाय नमः ॥ ८२० ॐ केसराकृतिगोपीशाय नमः । केसरामोदवल्लभाय । केसरामोदमधुपाय । केसरामोदसुन्दराय । केसरामोदमुदिताय । केसरामोदवर्धनाय । केसरार्चितभालश्रिये । केसरार्चितविग्रहाय । केसरार्चितपादाब्जाय । केसरार्चितकुण्डलाय । केसरामोदसम्पन्नाय । केसरामोदलोलुपाय । केतकीकुसुमासक्ताय । केतकीकुसुमप्रियाय । केतकीकुसुमाधीशाय । केतकीकुसुमाङ्किताय । केतकीकुसुमामोदवर्धनाय । केतकीप्रियाय । केतकीशोभिताकाराय । केतकीशोभिताम्बराय नमः ॥ ८४० ॐ केतकीकुसुमामोदवल्लभाय नमः । केतकीश्वराय । केतकीसौरभानन्दिने । केतकीसौरभप्रियाय । केयूरालङ्कृतभुजाय । केयूरालङ्कृतात्मकाय । केयूरालङ्कृतश्रीशाय । केयूरप्रियदर्शनाय । केदारेश्वरसंयुक्ताय । केदारेश्वरवल्लभाय । केदारेश्वरपार्श्वस्थाय । केदारेश्वरभक्तपाय । केदारकल्पसारज्ञाय । केदारस्थलवासकृते । केदाराश्रितभीतिघ्नाय । केदाराश्रितमुक्तिदाय । केदारावासिवरदाय । केदाराश्रितदुःखघ्ने । केदारपोषकाय । केशाय नमः ॥ ८६० ॐ केदारान्नविवर्धनाय नमः । केदारपुष्टिजनकाय । केदारप्रियदर्शनाय । कैलासेशसमाजस्थाय । कैलासेशप्रियङ्कराय । कैलासेशसमायुक्ताय । कैलासेशप्रभावविदे । कैलासाधीशशत्रुघ्नाय । कैलासपतितोषकाय । कैलासाधीशसहिताय । कैलासाधीशवल्लभाय । कैवल्यमुक्तिजनकाय । कैवल्यपदवीश्वराय । कैवल्यपदवीत्रात्रे । कैवल्यपदवीप्रियाय । कैवल्यज्ञानसम्पन्नाय । कैवल्यज्ञानसाधनाय । कैवल्यज्ञानगम्यात्मने । कैवल्यज्ञानदायकाय । कैवल्यज्ञानसंसिद्धाय नमः ॥ ८८० ॐ कैवल्यज्ञानदीपकाय नमः । कैवल्यज्ञानविख्याताय । कैवल्यैकप्रदायकाय । क्रोधलोभभयातीताय । क्रोधलोभविनाशनाय । क्रोधारये । क्रोधहीनात्मने । क्रोधहीनजनप्रियाय । क्रोधहीनजनाधीशाय । क्रोधहीनप्रजेश्वराय । कोपतापोपशमनाय । कोपहीनवरप्रदाय । कोपहीननरत्रात्रे । कोपहीनजनाधिपाय । कोपहीननरान्तःस्थाय । कोपहीनप्रजापतये । कोपहीनप्रियासक्ताय । कोपहीनजनार्तिघ्ने । कोपहीनपदाधीशाय । कोपहीनपदप्रदाय नमः ॥ ९०० ॐ कोपहीननरस्वामिने नमः । कोपहीनस्वरूपधृषे । कोकिलालापसङ्गीताय । कोकिलालापवल्लभाय । कोकिलालापलीनात्मने । कोकिलालापकाराय । कोकिलालापकान्तेशाय । कोकिलालापभावविदे । कोकिलागानरसिकाय । कोकिलास्वरवल्लभाय । कोटिसूर्यसमानश्रिये । कोटिचन्द्रामृतात्मकाय । कोटिदानवसंहर्त्रे । कोटिकन्दर्पदर्पघ्ने । कोटिदेवेन्द्रसंसेव्याय । कोटिब्रह्मार्चिताकृतये । कोटिब्रह्माण्डमध्यस्थाय । कोटिविद्युत्समद्युतये । कोट्यश्वमेधपापघ्नाय । कोटिकामेश्वराकृतये नमः ॥ ९२० ॐ कोटिमेघसमोदाराय नमः । कोटिवह्निसुदुःसहाय । कोटिपाथोधिगम्भीराय । कोटिमेरुसमस्थिराय । कोटिगोपीजनाधीशाय । कोटिगोपाङ्गनावृताय । कोटिदैत्येशदर्पघ्नाय । कोटिरुद्रपराक्रमाय । कोटिभक्तार्तिशमनाय । कोटिदुष्टविमर्दनाय । कोटिभक्तजनोद्धर्त्रे । कोटियज्ञफलप्रदाय । कोटिदेवर्षिसंसेव्याय । कोटिब्रह्मर्षिमुक्तिदाय । कोटिराजर्षिसंस्तुत्याय । कोटिब्रह्माण्डमण्डनाय । कोट्याकाशप्रकाशात्मने । कोटिवायुमहाबलाय । कोटितेजोमयाकाराय । कोटिभूमिसमक्षमिणे नमः ॥ ९४० ॐ कोटिनीरसमस्वच्छाय । कोटिदिग्ज्ञानदायकाय । कोटिब्रह्माण्डजनकाय । कोटिब्रह्माण्डबोधकाय । कोटिब्रह्माण्डपालकाय । कोटिब्रह्माण्डसंहर्त्रे । कोटिवाक्पतिवाचालाय । कोटिशुक्रकवीश्वराय । कोटिद्विजसमाचाराय । कोटिहेरम्बविघ्नघ्ने । कोटिमानसहंसात्मने । कोटिमानससंस्थिताय । कोटिच्छलकरारातये । कोटिदाम्भिकनाशनाय । कोटिशून्यपथच्छेत्रे । कोटिपाखण्डखण्डनाय । कोटिशेषधराधाराय । कोटिकालप्रबोधकाय । कोटिवेदान्तसंवेद्याय । कोटिसिद्धान्तनिश्चयाय नमः ॥ ९६० ॐ कोटियोगीश्वराधीशाय नमः । कोटियोगैकसिद्धिदाय । कोटिधामाधिपाधीशाय । कोटिलोकैकपालकाय । कोटियज्ञैकभोक्त्रे । कोटियज्ञफलप्रदाय । कोटिभक्तहृदन्तस्थाय । कोटिभक्ताभयप्रदाय । कोटिजन्मार्तिशमनाय । कोटिजन्माघनाशनाय । कोटिजन्मान्तरज्ञानप्रदात्रे । कोटिभक्तपाय । कोटिशक्तिसमायुक्ताय । कोटिचैतन्यबोधकाय । कोटिचक्रावृताकाराय । कोटिचक्रप्रवर्तकाय । कोटिचक्रार्चनत्रात्रे । कोटिवीरावलीवृताय । कोटितीर्थजलान्तस्थाय । कोटितीर्थफलप्रदाय नमः ॥ ९८० ॐ कोमलामलचिद्वृत्तये नमः । कोमलामलमानसाय । कौस्तुभोद्भासितोरस्काय । कौस्तुभोद्भासिताकृतये । कौरवानीकसंहर्त्रे । कौरवार्णवकुम्भभुवे । कौन्तेयाश्रितपादाब्जाय । कौन्तयाभयदायकाय । कौन्तेयारातिसंहर्त्रे । कौन्तेयप्रतिपालकाय । कौन्तेयानन्दजनकाय । कौन्तेयप्राणजीवनाय । कौन्तयाचलभावज्ञाय । कौन्तयाचलमुक्तिदाय । कौमुदीमुदिताकाराय । कौमुदीमुदिताननाय । कौमुदीमुदितप्राणाय । कौमुदीमुदिताशयाय । कौमुदीमोदमुदिताय । कौमुदीमोदवल्लभाय नमः ॥ १००० ॐ कौमुदीमोदमधुपाय नमः । कौमुदीमोदवर्धनाय । कौमुदीमोदमानात्मने । कौमुदीमोदसुन्दराय । कौमुदीदर्शनानन्दिने । कौमुदीदर्शनोत्सुकाय । कौसल्यापुत्रभावस्थाय । कौसल्यानन्दवर्धनाय । कंसारये । कंसहीनात्मने । कंसपक्षनिकन्दनाय । कङ्कालाय । कङ्कवरदाय । कण्टकक्षयकारकाय । कन्दर्पदर्पशमनाय । कन्दर्पाभिमनोहराय । कन्दर्पकामनाहीनाय । कन्दर्पज्वरनाशनाय नमः ॥ १०१८ इति श्रीब्रह्माण्डपुराणेऽध्यात्मकभागवते श्रुतिरहस्ये ककारादि श्रीकृष्णसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : kakArAdishrIkRRiShNasahasranAmAvaliH
% File name             : kakArAdishrIkRRiShNasahasranAmAvaliH.itx
% itxtitle              : kRRiShNasahasranAmAvaliH kakArAdi (brahmANDapurANAntargatam)
% engtitle              : kakArAdishrIkRRiShNasahasranAmAvaliH
% Category              : vishhnu, sahasranAmAvalI, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scan VSM 1)
% Latest update         : September 26, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org