% Text title : Kali Vidambanam Parody of Life in the Dark Age % File name : kaliviDambanam.itx % Category : vishhnu, दशावतार, साहित्य, अद्विचे, नीलकण्ठदीक्षित % Location : doc\_vishhnu % Author : Nilakantha Dikshitar % Transliterated by : Somadeva Vasudeva % Proofread by : Somadeva Vasudeva % Description/comments : Composed in 16-17th century and is still applicable in the present % Latest update : July 20, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kali Vidambanam Parody of Life in the Dark Age ..}## \itxtitle{.. kaliviDambanam ..}##\endtitles ## na भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः । झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥ 1॥ असम्भ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि । हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥ 2॥ उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितः । पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ 3॥ लोभो हेतुर्धनं साध्यं दृष्टान्तस्तु पुरोहितः । आत्मोत्कर्षो निगमनमनुमानेष्वयं विधिः ॥ 4॥ अभ्यास्यं लज्जमानेन तत्त्वं जिज्ञासुना चिरम् । जिगीषुना ह्रियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ 5॥ पाठनैर्ग्रन्थनिर्माणैः प्रतिष्ठा तावदाप्यते । एवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥ 6॥ स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिः ॥ 7॥ वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥ 8॥ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता । त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥ 9॥ यदि न क्वापि विद्यायां सर्वथा क्रमते मतिः । मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ 10॥ अविलम्बेन संसिद्धौ मान्त्रिकैराप्यते यशः । विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ 11॥ सुखं सुखिषु दुःखेऽपि जीवनं दुःखशालिषु । अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकाः ॥ 12॥ यावदज्ञानतो मौनमाचारो वा विलक्षणः । तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके अः ॥ 13॥ चारान् विचार्य दैवज्ञैर्वक्तव्यं भूभुजां फलम् । ग्रहचारपरिज्ञानं तेषामावश्यकं यतः ॥ 14॥ पुत्र इत्येव पितरि कन्यकेति मातरि । गर्भप्रश्नेषु कथयन् दैवज्ञो विजयी भवेत् ॥ 15॥ आयुस्प्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैर्जनैः । जीवन्तो बहुमन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ 16॥ सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि । सर्वं व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥ 17॥ निर्धनानां धनावाप्तिं धनिनामधिकं धनम् । ब्रुवाणाः सर्वथा ग्राह्या लोकैर्ज्यौतिषिका जनाः ॥ 18॥ शतस्य लाभे ताम्बूलं सहस्रस्य तु भोजनम् । दैवज्ञानामुपालम्भो नित्यः कार्यविपर्यये ॥ 19॥ अपि सागरपर्यन्ता विचेतव्या वसुन्धरा । देशो ह्यरत्निमात्रेऽपि नास्ति दैवज्ञवर्जितः ॥ 20॥ वारान् के चिद्ग्रहान् के चित्के चिदृक्षाणि जानते । त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥ 21॥ नैमित्तिकाः स्वप्नदृशो देवतानां [[अमी त्रयः]] | निसर्गशत्रवः सृष्टा दैवज्ञानाममी त्रयः ॥ 22॥ स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किं चन । कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवः ॥ 23॥ नातिधैर्यं प्रदातव्यं नातिभीतिश्च रोगिणि । नैश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥ 24॥ भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् । आरोग्यं वैद्यमाहात्म्यादन्यथात्वमपथ्यतः ॥ 25॥ निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम् । सर्वमप्युपदेक्ष्यन्ति रोगिणः सदने स्त्रियः ॥ 26॥ जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु । रोगतत्त्वेषु शनकैर्व्युत्पद्यन्ते चिकित्सकाः ॥ 27॥ प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे । बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सकाः ॥ 28॥ लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् । दायादाः सम्प्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥ 29॥ रोगस्योपक्रमे सान्त्वं मध्ये किं चिद्धनव्ययः । शनैरनादरस्शान्तौ स्नातो वैद्यं न पश्यति ॥ 30॥ दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलम् । एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ 31॥ अनृतं चाटुवादश्च धनयोगो महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥ 32॥ कातर्यं दुर्विनीतत्त्वं कार्पण्यमविवेकताम् । सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिङ्कराः ॥ 33॥ न कारणमपेक्षन्ते कवयः स्तोतुमुद्यताः । किं चिदस्तुवतां तेषां जिह्वा फुरफुरायते ॥ 34॥ स्तुतं स्तुवन्ति कवयो न स्वतो गुणदर्शिनः । कीतः कश्चिदलिर्नाम कियती तत्र वर्णना ॥ 35॥ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ 36॥ शब्दाख्यमपरं ब्रह्म सन्दर्भेण परिष्कृतम् । विक्रीयते कतिपयैर्वृथान्यैर्विनियुज्यते ॥ 37॥ वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जनाः । लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ 38॥ प्रशंसन्तो नराभासान् प्रलपन्तोऽन्यथान्यथा । कथं तरन्तु कवयः कामपारम्यवादिनः ॥ 39॥ यत्सन्दर्भे यदुल्लेखे यद्व्यङ्ग्ये निभृतं मनः । समाधेरपि तज्ज्यायाः शङ्करो यदि वर्ण्यते ॥ 40॥ \section{bandhavaH} गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि । प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ 41॥ जामातरो भागिनेया मातुला दारबान्धवाः । अज्ञाता एव गृहिणां भक्ष्यन्त्याखुवद्गृहे ॥ 42॥ मातुलस्य बलं माता जामातुर्दुहिता बलम् । श्वशुरस्य बलं भार्या स्वयमेवातिथेर्बलम् ॥ 43॥ जामातुर्वक्रता तावद्यावच्छ्यालस्य बालता । प्रबुध्यमाने सारल्यं प्रबुद्धेऽस्मिन् पलायनम् ॥ 44॥ भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी । श्वशुरस्तु प्रवासीति जामातुर्भाग्यधोरणी ॥ 45॥ भूषणैर्वासनैः पात्रैः पुत्राणामुपलालनैः । सकृदागत्य गच्छन्ती कन्या निर्मार्ष्टि मन्दिरम् ॥ 46॥ गृहिणी स्वजनं वक्ति शुष्काहारं मिताशनम् । पतिपक्ष्यांस्तु बह्वाशान् क्षीरपांस्तस्करानपि ॥ 47॥ भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता । अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ 48॥ भार्ये द्वे बहवः पुत्रा दारिद्र्यं रोगसम्भवः । जीर्णौ च मातापितरावेकैकं नरकाधिकम् ॥ 49॥ \section{uttamaR^iNAH} स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति । अहो महदिदं भूतमुत्तमऋणाभिशाब्धितम् ॥ 50॥ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । न कालनियमः कश्चिदुत्तमार्णस्य विद्यते ॥ 51॥ न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्जले । उत्तमार्णमवेक्ष्यैव तथाप्युद्वेजिते मनः ॥ 52॥ \section{dAridryam} शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किं चन ॥ 53॥ शक्तिं करोति सञ्चारे शीतोष्णे मर्षयत्यपि । दीपयत्युदरे वह्निं दारिद्र्यं परमौषधम् ॥ 54॥ गिरं स्खलन्तीं मीलन्तीं दृष्टिं पादौ विसंस्थुलौ । प्रोत्साहयति याच्ञायां राजाज्ञेव दरिद्रता ॥ 55॥ जीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि । आकिञ्चन्यबलाढ्यानामन्ततोऽश्मापि जीर्यति ॥ 56॥ नास्य चोरा न पिशुना न दायादा न पार्थिवाः । दैन्यं राज्यादपि ज्यायो यदि तत्त्वं प्रबुध्यते ॥ 57॥ \section{dhaninaH} प्रकाशयत्यहङ्कारं प्रवर्तयति तस्करान् । प्रोत्साहयति दायादांल्लाक्ष्मीः किं चिदुपस्थिता ॥ 58॥ विडम्बयन्ति ये नित्यं विदग्धान् धनिनो जनाः । त एव तु विडम्ब्यन्ते श्रिया किञ्चिदुपेक्षिताः ॥ 59॥ प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ 60॥ शृण्वन्त एव पृच्छन्ति पश्यन्तोऽपि न जानते । विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ॥ 61॥ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदः । स्वैरं हसन्ति+पार्श्वस्था बालोन्मत्तपिशाचवत् ॥ 62॥ स्तोतव्यैः स्तूयन्ते नित्यं सेवनीयैश्च सेव्यते । न बिभेति न जिह्रेति तथापि धनिको जनः ॥ 63॥ क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः । लक्ष्मीमदस्तु मूर्खाणामादेहमनुवर्तते ॥ 64॥ श्रीर्मासमर्धमासं वा चेष्टित्वा विनिवर्तते । विकारस्तु तदारब्धो नित्यं lashunagandhavat || 65|| kaNTHe मदः कोद्रवजो हृदि ताम्बूलजो मदः । लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥ 66॥ यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मदः प्रवर्तताम् । कुलेऽप्यवतरत्येष कुष्ठापस्मारवत्कथम् ॥ 67॥ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जातिं स्वां वराटाः पञ्चषा करे ॥ 68॥ बिभर्तु भृत्यान् धनिको दत्तां वा देयमर्थिषु । यावद्याचकसाधर्म्यं तावल्लोको न मृष्यति ॥ 69॥ \section{pishunAH} धनभारो हि लोकस्य पिशुनैरेव धार्यते । कथं ते तं लघूकर्तुं यतन्तेऽपरथा स्वतः ॥ 70॥ श्रमानुरूपं पिशुने किमुपक्रियते नृपैः । द्विगुणं त्रिगुणं चैव कृतान्तो लालयिष्यति ॥ 71॥ गोकर्णे भद्रकर्णे च जपो दुष्कर्मनाशनः । राजकर्णे जपः सद्यः सर्वकर्मविनाशनः ॥ 72॥ न स्वार्थं किञ्चिदिच्छन्ति न प्रेर्यन्ते च केन चित् । परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ 73॥ कालान्तरे ह्यनर्थाय गृध्रो गेहोपरि स्थितः । खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥ 74॥ \section{lobhinaH} शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् । जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥ 75॥ किं वक्ष्यतीव धनिकाद्यावदुद्विजतेऽधनः । किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते ततः ॥ 76॥ सर्वमातिथ्यशास्त्रार्थं साक्षात्कुर्वन्ति लोभिनः । भिक्षाकबलमेकैकं ये हि पश्यन्ति मेरुवत् ॥ 77॥ धनपालः पिशाचो हि दत्ते स्वामिन्युपस्थिते । धनलुब्धः पिशाचस्तु न कस्मै चन दित्सते ॥ 78॥ दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनोऽर्थिनः । कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥ 79॥ स्वस्मिन्नसति नार्थस्य रक्षकः सम्भवेदिति । निश्चित्यैवं स्वयमपि भुङ्क्ते लुब्धः कथं चन ॥ 80॥ प्रस्थास्यमानः प्रविशेत्प्रतिष्ठेत दिने दिने । विचित्रानुल्लिखेद्विघ्नांस्तिष्ठासुरतिथिश्चिरम् ॥ 81॥ \section{dhArmikAH} प्रदीयते विदुष्येकं कवौ दश नटे शतम् । सहस्रं दाम्भिके लोके श्रोत्रिये तु न किञ्चन ॥ 82॥ घटकं सम्यगाराध्य वैराग्यं परमं वहेत् । तावदर्थाः प्रसिद्ध्यन्ति यावच्चापलमावृतम् ॥ 83॥ एकतः सर्वशास्त्राणि तुलसीकाष्ठमेकतः । वक्तव्यं किं चिदित्युक्तं वस्तुतस्तुलसी परा ॥ 84॥ विस्मृतं वाहटेनेदं तुलस्याः पठता गुणन् । विश्वसम्मोहिनी वित्त दायिनीति गुणद्वयम् ॥ 85॥ कौपीनं भसितालेपो दर्भा+रुद्राक्षमालिका । मौनमेकासिका चेति मूर्खसञ्जीवनानि षट् ॥ 86॥ वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुः । अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥ 87॥ मन्त्रभ्रंशे सम्प्रदायः प्रयोगश्च्युतसङ्कृतौ । देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥ 88॥ यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि । तथा धर्मं चरेत्सर्वं न वृथा किं चिदाचरेत् ॥ 89॥ सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्वं ब्रह्मेति वादश्च सद्यस्प्रत्ययहेतवः ॥ 90॥ आमध्याह्नं नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्च इत्येतद्दम्भस्य जीवितम् ॥ 91॥ तावद्दीर्घं नित्यकर्म यावत्स्याद्द्रष्टृमेलनम् । तावत्सङ्क्षिप्यते सर्वं यावद्द्रष्टा न विद्यते ॥ 92॥ आनन्दबाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ । किं तस्य साधनैरन्यैः किङ्कराः सर्वपार्थिवाः ॥ 93॥ \section{durjanAH} दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् । दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ 94॥ अदानमीषद्दानं च किञ्चित्कोपाय दुर्धियाम् । सम्पूर्णदानं प्रकृतिर्विरामो वैरकारणम् ॥ 95॥ ज्यायानसंस्तवो दुष्टैरीर्ष्यायै संस्तवः पुनः । अपत्यसम्बन्धविधिः स्वानर्थायैव केवलम् ॥ 96॥ ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता । मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमः ॥ 97॥ परछिद्रेषु हृदयं परवार्तासु च श्रवः । परमर्मासु वाचं च खलानामसृजद्विधिः ॥ 98॥ विषेण पुच्छलग्नेन वृश्चिकः प्राणिनामिव । कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥ 99॥ यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् । यत्र स्वप्रतिभा मानं तस्मै श्रीकलये नमः ॥ 100॥ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । कालकालं प्रपन्नानां कालः किं नः करिष्यति? ॥ 101॥ कविना नीलकण्ठेन कलेरेतद्विडम्बनम् । रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ 102॥ इति नीलकण्ठदीक्षितविरचितं कलिविडम्बनं सम्पूर्णम् । ## There are some differences in verse numbering sequence from print to print. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}