% Text title : karuNastotram % File name : karuNastotram.itx % Category : vishhnu, vishnu % Location : doc\_vishhnu % Author : shivadattakaviratna % Transliterated by : Nat Natarajan nat.natarajan at gmail.com % Proofread by : Nat Natarajan nat.natarajan at gmail.com, NA % Description-comments : From Brihatstotraratnakara with 408 stotras % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. karuNastotram ..}## \itxtitle{.. karuNastotram ..}##\endtitles ## श्रीगणेशाय नमः । क्षान्तानि तानि निखिलानि महान्ति नूनमागांसि मे प्रणतपालनतत्परेण । यत्तेन नाथ भवतो विमुखत्वरूपमागोऽपि हन्त विकलस्य मम क्षमस्व ॥ 1॥ यन्नाथ हन्त सततं विपदाकुलेन त्वत्पादयोः प्रणमनं न मया व्यधायि । विस्मृत्य सम्प्रति चिराय ममैतदागस्तां सन्निधेहि करुणां मयि दीनबन्धो ॥ 2॥ निर्व्या जमार्त्तपरिपालनदीक्षितत्वं पाप्मान्तकृत्त्वमचिराच्च समन्निकामम् । कार्या तथाऽपि विनते नतिमात्रतःस्त्राक् सन्तुष्यता मयि दयैव विभो त्वयाऽद्य ॥ 3॥ सर्वेषु पातकपरेषु परं प्रसिद्धं मां त्रास्यसे यदि शरण्य तदैव नाथ । पापीयसामपि सकृच्छरणं गतानामुद्धारदीक्षिततया प्रथितोऽसि भावी ॥ 4॥ के नाम पातककृतो भवताऽद्य यावन् नैवोद्धृता यदि गताः शरणं कदाचित् । किन्त्वेषु हन्त! महितस्य दयानिधे मे सन्तारणावसर एष यशोऽभिलाषिन् ॥ 5॥ विश्वम्भरस्य करुणावरुणालयस्य सर्वेश्वरस्य महितस्य यशस्विनां ते । आर्त्तेष्वनन्यशरणेषु न नाथ सम्प्रत्येवंविधत्वमुचितं बत मादृशेषु ॥ 6॥ त्वत्सम्मुखे विलपतामपि मादृशानामार्त्ति निहत्य न यतः शिवमादधासि । हा दीनबन्धुरपि सन् भगवन् विभो तदन्धोऽसि हन्त बधिरोऽसि जडोऽसि किंवा ॥ 7॥ हा नाथ दीनजनतैकशरण्य हन्त किं नाम मां म्वशरणं परिपासि नाद्य । को वाऽखिलेषुभुवनेषु मदन्य आर्त्तो यं नन्दयन् वितरितासि निजाममिख्याम् ॥ 8॥ कर्मानुसारिफलदानविधौ समर्थैरन्यैर्दयालुभिरपि त्रिदशैर्हतानाम् । नाथ त्वमेव शरणं तनु मादृशानां सर्वेश्वरश्च करुणश्च न यत् परोस्ति ॥ 9॥ किं नाम मां न परिपासि दयाविधान किं हन्त वा त्वमपि कर्ममुखप्रतीक्षः । चेदेवमेव बत तर्हि चिराय लोके निर्व्याजपालनपरत्वमपाकृतं स्याद ॥ 10॥ नानाविधानि वृजिनानि मया महान्ति कामं कृतानि यदपि त्रिदशाधिनाथ । श्रीमन्नथापि शरणागतवत्सलत्वसम्भावनाय परिपाहि समाश्रितम्माम् ॥ 11॥ मामन्तरेण भुवनेष्वखिलेषु कश्चिन् नैतस्य हन्त पतितस्य समाश्रयोऽन्यः । इत्येव नाथ परिपाहि दयानिधान कर्माणि विस्मर चिराय कृतागसोऽपि ॥ 12॥ आर्त्तो न कुत्रचन कश्चन ते मदन्यस्तादृग्जनार्त्तिहरणे च परः परस्त्वत् । सम्प्रत्यथापि भगवन् किमु मां न पासि किं वा न पश्यसि चिराय यशोमहत्त्वम् ॥ 13॥ त्वामाश्रितोऽहमिति नाथ! परं निशम्य पापीयसोऽपि बत! नः परिपासि सद्यः । तस्मात्त्वमेव भुवनेष्वखिलेषु विष्वङ् मुख्यो मतोऽसि शरणागतवत्सलानाम् ॥ 14॥ त्वामाश्रितोऽस्मि परिपालय दीनबन्धो इत्येव दुष्कृतवतामपि मादृशानाम् । आकर्ण्य जातु परिदेवनमीश सद्यो रक्षस्त्वमेव महितः करुणाकरेषु ॥ 15॥ अग्रे सरा यदपि दारुणदुष्कृतानि सन्तन्वतां ध्रुवमयी तदपि प्रपन्नाः । इत्येव मादृशजनान् परिपासि यत्त्वं विष्वक् तदेव भगवन् प्रथितः शरण्यः ॥ 16॥ त्राणोचितानि सुकृतानि किमस्य कामं दड्यानि किन्तु दुरितान्यथवेति नाथ । चेच्चिन्तयेः पतितपावन मादृशानामभ्यर्थना तव च वत्सलता मृषैव ॥ 17॥ यद्यप्यतीव पतितोऽस्मि दयानिधान सम्प्रत्यथापि भवतः शरणं प्रपन्नः । तस्माच्छरण्य भवता परिरक्षणीयो जानेऽन्यथा मम कदाऽपि न रक्षणं स्यात् ॥ 18॥ कुत्रापि हन्त पतितोनमतो मदन्यः सत्यं तथाऽपि भवतः शरणं प्रपन्नः । एवं स्थितो मम निराकरणं चिराय संरक्षणं सपदि वा बत नाथ युक्तम् ॥ 19॥ भुक्तानि पातकफलानि चिराद् बहूनि नेतः चरं किमपि भोक्तुमहं समर्थः । त्वं दीनबन्धुरिति नाथ जगत्सु विष्वक् ख्यातोऽसि यत् पतितपावन पाहि तस्मात् ॥ 20॥ मृत्योः करालवदने पतितोऽहमद्य यावत् प्रकामममरेश विधेरधीनः । अप्येत्य हन्त! भवतोऽभिमुखं कथञ्चिद् यद्यद्य शर्म्म न लभेय ततो यशः किम् ॥21॥ अन्याश्रितो यदि विभो! यदि वा निरागाः स्यान्निर्भयो जगति हन्त! भवादृशानाम् । किं तेन किञ्चिदुदितं करुणानिधित्वं किंवा महत्सु महिमा mahitoM.ashato.api || 22|| कुर्वन्ननाथपतितोद्धरणं समन्ताल्लोके महत्त्वमुपयाति दयानिधीनाम् । मामुद्धरिष्यसि न तद् यदि नाथ सद्यः किं हन्त! तर्हि महिमा विमलस्त्वदीयः ॥ 23॥ यन्मादृशानपि सुदुष्कृतिनोऽतिदीनान् मत्वा समुद्धरसि मङ्क्षु समन्ततस्त्वम् । तद् दीन बन्धुरिति नाम तव त्रिलोक्यां स्थाने शरण्य भगवन् नितरां प्रसिद्धम् ॥ 24॥ विश्वम्भरोऽसि यदि मामपि तद्विभर्षि साहाय्यमाचरसि मे यदि दीनबन्धुः । यत् पावनस्तदिति नाथ पुनासि नेदं चित्रं स्वनाममहिमानमुशन्ति सर्वे ॥ 25॥ यद्यागमिष्यमघहन् शरणं तवाहं त्वं नाथ यद्यदहरिप्य इमम् शरण्य । उद्धृत्य सम्प्रति यशो लभसे स्म यादृक् किं तादृशं कथय नाथ ततोऽन्यथाऽपि ॥ 26॥ सत्यं यदि त्वमसि माधव दीनबन्धुः किम्मां कदर्थयसि हन्त! पुनः पुनस्तत । एवं विलापिनि जने कृपणोऽपि सद्यः सम्पद्य साधु मृदुतां करुणां तनोति ॥ 27॥ यावत् समं करुणया पररक्षकत्वं साधारणोऽपि भजते यदि कीर्त्तिलिप्सुः । विश्वम्भरत्वमहितः पुनरेतमेवं व्यापादयस्यहह तत्त्वमिव त्वमेव ॥ 28॥ सर्वेऽप्यमी तव वशे जगदीशितारः पुंसां शुभाशुभविधौ प्रभवो भवन्ति । तस्मात्त्वमेव बत तत्तदपाकृतस्य मादृग्जनस्य शरणैषिण आश्रयोऽसि ॥ 29॥ पाया यदि त्वमपि नाथ न पीड्यमानं तैस्तैः परस्य चरितेकदृशां प्रसिद्धैः । लोकः शरण्य शरणं बत कस्य यायात् को वा भवेत् पतितपावन दीनबन्धुः ॥ 30॥ व्याधादयोऽपि भगवन् विहितापराधाः सन्तारिताः सपदि हन्त यदा दयालो । एकाकिनं पुनरिमं परिपीडयंस्त्वं तत्तां निजां किमु निराकुरुषे चिरं न ॥ 31॥ दीनोऽस्मि दीनदयितोऽसि सुदुःखितोऽस्मिदुखान्तकस्त्वमसि नाथ सुदुःखितानाम् । पाप्मास्मि पावनकृतां प्रथमोऽसि नित्यं तन्मां प्रभो झटिति पालय पावयाद्य ॥ 32॥ कर्म्मानुसारमशुभं च शुभं च भोग्यं सर्वस्य दैवनियतं जगतो न चित्रम् । भूयोऽपि भोः पतितपावन नाम यत्ते तन्मां पुनीहि च कृतार्थय तामभिख्याम् ॥ 33॥ सर्वार्थपूर्त्तिकरणे बहवः प्रसिद्धाः कल्पाद्रुमप्रभूतयः शरणागतानाम् । हे नाथ यद्यथ बिभर्षि पराङ्मुखांस्त्वमेतादृशांस्तदासि सत्यमतुग्रहीता ॥ 34॥ नाथ त्वमेव यदि सर्वजगन्मयस्तन्मां पीडयन् किमु न पीडयसि स्वमद्य । चेत्त्वं पुनर्बत जगद्गत एव कश्चित्किं तर्हि भोस्तदपि कर्मभुजः शुभेच्छा ॥ 35॥ विश्वं समुद्धरसि सर्वमपि त्वमीश तन्मां समुद्धरसि किं न दयानिधान । विश्वम्भर त्वमपि कर्ममुखप्रतीक्षस्तत् किं प्रभुत्वमनुकम्पविधौ त्वदीयम् ॥ 36॥ इति श्रीशिवदत्तकविरत्नप्रणीतं करुणस्तोत्रं सम्पूर्णम् । ## Proofread by Nat Natarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}