केशवाष्टकम्

केशवाष्टकम्

नवप्रियकमञ्जरीरचितकर्णपूरश्रियं विनिद्रतरमालतीकलितशेखरेणोज्ज्वलम् । दरोच्छ्वसितयूथिकाग्रथितवल्गुवैकक्षकृत् व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ १॥ पिशङ्गि मणिकस्तनि प्रणतश‍ृङ्गि पिङ्गेक्षणे मृदङ्गमुखि धूमले शवलि हंसि वंशीप्रिये । इति स्वसुरभिकुलं तरलमाह्वयन्तं मुदा व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ २॥ घनप्रणयमेदुरान् मधुरनर्मगोष्ठीकला विलासनिलयान् मिलद्विविधवेशविद्योतिनः । सखीन् अखिलसारया पथिषु हासयन्तं गिरा व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ३॥ श्रमाम्बुकणिकावलीदरविलीढगण्डान्तरं समूढागिरिधातुभिर्लिखितचारुपत्राङ्कुरम् । उदञ्चदलिमण्डलीद्युतिविडम्बिवक्रालकं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ४॥ निबद्धनवतर्णकावलिविलोकनोत्कण्ठया नटत्खुरपुटाञ्चलैरलघुभिर्भुवं भिन्दतीम् । कलेन धवलाघटां लघु निवर्तयन्तं पुरो व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ५॥ पद्माङ्कततिभिर्वरां विरचयन्तमध्वश्रियं चलत्तरलनैचिकीनिचयधूलिधूम्रस्रजम् । मरुल्लहरिचञ्चलीकृतदुकूलचूडाञ्चलं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ६॥ विलासमुरलीकलध्वनिभिरुल्लसन्मानसाः क्षणादखिलवल्लवीः पुलकयन्तमन्तर्गृहे । मुहुर्विदधतं हृदि प्रमुदितां च गोष्ठेश्वरीं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ७॥ उपेत्य पथि सुन्दरीततिभिराभिरभ्यर्चितं स्मिताङ्कुरकरम्बितैर्नटदपाङ्गभङ्गीशतैः । स्तनस्तवकसञ्चरन्नयनचञ्चरीकाञ्चलं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ८॥ इदं निखिलवल्लवीकुलमहोत्सवोल्लासनं क्रमेण किल यः पुमान् पठति सुष्ठु पद्याष्टकम् । तमुज्ज्वलधियं सदा निजपदारविन्दद्वये रतिं दददचञ्चलां सुखयताद् विशाखासखः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकेशवाष्टकं सम्पूर्णम् ।
% Text title            : keshavAShTakam
% File name             : keshavAShTakam.itx
% itxtitle              : keshavAShTakam (rUpagosvAmivirachitam)
% engtitle              : keshavAShTakam
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org