% Text title : Sri Krishna-jayanti-nirNaya % File name : krishna\_jayanti.itx % Category : vishhnu, krishna, stotra, Ananda-tIrtha, vishnu % Location : doc\_vishhnu % Author : Srimad Ananda Tiirtha, also known as Sri Madhva % Transliterated by : Murthy Navarathna murthy at nstl.com % Proofread by : Shrisha Rao shrao at dvaita.org % Latest update : September 3, 1996 % Send corrections to : info@dvaita.org % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIkRiShNajayantI nirNayaH ..}## \itxtitle{.. shrIkR^iShNajayantI nirNayaH ..}##\endtitles ## श्री गुरुभ्यो नमः हरिः OM श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितः श्रीकृष्णजयन्ती निर्णयः रोहिण्या मध्यरात्रे तु यदा कृष्णाष्टमी भवेत् । जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी##(##नं##)## ॥ 1॥ यस्यां जातो हरिः साक्षान्नि शेते भगवानजः । तस्मात्तद्दिनमत्यर्थं पुण्यं पापहरं शुभपरम् ॥ 2॥ तस्मात्सर्वैर्रुपोश्या सा जयन्ती नाम सा##(##वै##)## सदा । द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥ 3॥ यो भुङ्क्ते तद्दिने मोहा##(##लोभा##)##t पूयशोणितमत्ति सः । तस्मादुपवासेन्नित्य##(##पुण्य##)##M तद्दिने##(##नं##)## श्रद्धयान्वितः ॥ 4॥ कृत्वा शौचं यथा न्यायं स्नानं कुर्यादतंद्रितः । प्रभात काले कुर्वीत यूगायेत्यादिमन्त्रतः ॥ 5॥ नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् । मध्याह्न काले च पुमान् सायङ्काले त्वतन्द्रितः ॥ 6॥ स्नायेत पूर्वमन्त्रेण वासुदेवमनुस्मरन् । ततः पूजां प्रकुर्वेत विधिवत्सुसमाहितः ॥ 7॥ यनायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान् । कृष्णं च बलभद्रं च वसुदेवं च देवकीम् ॥ 8॥ नन्दगोपं यशोदाञ्च सुभद्रां तत्र पूजयेत् । ##(##अर्घ्यं दत्वा समभ्यच्यार्भ्युधिते शशिमण्डले##)## | जातः कंसवधार्ताय भूभारोत्थारणाय च ॥ 9॥ कौरवानां विनाशाय दैत्यानां निधनाय च । पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥ 10. गृहाणर्घ्यं मया दत्तं देवक्या सहितो हरिः । अर्घ्यं दत्वासमभ्यर्च्याभ्युदिते शशिमण्डले ॥ 11॥ क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भवः । गृहाणर्घ्यं मया दत्तं रोहिण्या सहितः शशिम् ॥ 12॥ दत्वार्घ्यं मनुनानेन उपस्थाय विधुं बुधः । शशिने चन्द्रदेवाय सोमदेवाय छेन्दवे ॥ 13॥ मृगिणे शी##(##सि##)##त बिम्बाय लोकदीपाय दीपिणे । ##(##रोहिणीसक्तचित्ताय कन्यादानप्रदायिने##)## शीतदीदितिबिम्बाय तारकापतये नमः ॥ 14॥ उपसम्हृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः । विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् ॥ 15॥ ततो नित्यान्हि कं कृत्वा शक्तितो दीयतां धनम् । सर्वायेति च मन्त्रेण ततः पारणमाचरेत् । धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥ 16॥ ॥ इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितम् ॥ ॥ जयन्ती निर्णयः सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ## Encoded and proofread by volunteers as info at dvaita.org \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}