श्रीलक्ष्मीहयवदनमङ्गलम्

श्रीलक्ष्मीहयवदनमङ्गलम्

मणिमण्डपिकास्थानीमण्डनाय महीयसे । मङ्गलाभरणायास्तु तुरगास्याय मङ्गलम् ॥ १॥ इन्दिरालिङ्गनानन्दनिधये निधये सताम् । सुन्दराय सुपूर्णाय वाजिवक्त्राय मङ्गलम् ॥ २॥ विरिञ्चिमुखदेवादिवेदव्याख्यानकारिणे । वाख्याङ्कितकलायास्तु वागधीशाय मङ्गलम् ॥ ३॥ वाचि वेदश्रियं स्वान्ते कृपाश्रियमपाङ्गयोः । अनुग्रहश्रियं धर्त्रे हयशीर्षाय मङ्गलम् ॥ ४॥ प्रपन्नाभयदायास्तु दिव्यदृष्टिप्रदायिने । देशिकाराध्यदैवाय हयग्रीवाय मङ्गलम् ॥ ५॥ ज्ञानानन्दसुखारोग्यभुक्तिमुक्त्यादिदायिने । स्वाश्रिताय शरण्याय वाग्वरेण्याय मङ्गलम् ॥ ६॥ गोदाशठारिभगवद्रामानुजमुखैस्सदा । देशिकेन च युक्ताय नित्यं भवतु मङ्गलम् ॥ ७॥ आत्रेयश्री श्रीनिवास राघवेणानुसंहितम् । श्रेयो ददातु पठतां श्रीहयाननमङ्गलम् ॥ ८॥ इति श्रीलक्ष्मीहयवदनमङ्गलं सम्पूर्णम् । Proofread by Chandrasekhar Karumuri
% Text title            : Shri Lakshmi Hayavadana Mangalam
% File name             : lakShmIhayavadanamangalam.itx
% itxtitle              : lakShmIhayavadanamaNgalam
% engtitle              : lakShmIhayavadanamangalam
% Category              : vishhnu, mangala, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : September 19, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org